Rig Veda

Mandala 51

Sukta 51


This overlay will guide you through the buttons:

संस्कृत्म
A English

च॒र्ष॒णी॒धृतं॑ म॒घवा॑नमु॒क्थ्य॑मिन्द्रं॒ गिरो॑ बृह॒तीर॒भ्य॑नूषत । वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ॥ ३.०५१.०१ ॥
ca̱rṣa̱ṇī̱dhṛta̍ṁ ma̱ghavā̍namu̱kthya1̱̍mindra̱ṁ giro̍ bṛha̱tīra̱bhya̍nūṣata | vā̱vṛ̱dhā̱naṁ pu̍ruhū̱taṁ su̍vṛ̱ktibhi̱rama̍rtya̱ṁ jara̍māṇaṁ di̱vedi̍ve || 3.051.01 ||

Mandala : 3

Sukta : 51

Suktam :   1



श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो॑ म॒ इन्द्र॒मुप॑ यन्ति वि॒श्वतः॑ । वा॒ज॒सनिं॑ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं॑ धाम॒साच॑मभि॒षाचं॑ स्व॒र्विद॑म् ॥ ३.०५१.०२ ॥
śa̱takra̍tumarṇa̱vaṁ śā̱kina̱ṁ nara̱ṁ giro̍ ma̱ indra̱mupa̍ yanti vi̱śvata̍ḥ | vā̱ja̱sani̍ṁ pū̱rbhida̱ṁ tūrṇi̍ma̱ptura̍ṁ dhāma̱sāca̍mabhi̱ṣāca̍ṁ sva̱rvida̍m || 3.051.02 ||

Mandala : 3

Sukta : 51

Suktam :   2



आ॒क॒रे वसो॑र्जरि॒ता प॑नस्यतेऽने॒हसः॒ स्तुभ॒ इन्द्रो॑ दुवस्यति । वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं॑ स्तुहि ॥ ३.०५१.०३ ॥
ā̱ka̱re vaso̍rjari̱tā pa̍nasyate'ne̱hasa̱ḥ stubha̱ indro̍ duvasyati | vi̱vasva̍ta̱ḥ sada̍na̱ ā hi pi̍pri̱ye sa̍trā̱sāha̍mabhimāti̱hana̍ṁ stuhi || 3.051.03 ||

Mandala : 3

Sukta : 51

Suktam :   3



नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑ । सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो॑ अस्य प्र॒दिव॒ एक॑ ईशे ॥ ३.०५१.०४ ॥
nṛ̱ṇāmu̍ tvā̱ nṛta̍maṁ gī̱rbhiru̱kthaira̱bhi pra vī̱rama̍rcatā sa̱bādha̍ḥ | saṁ saha̍se purumā̱yo ji̍hīte̱ namo̍ asya pra̱diva̱ eka̍ īśe || 3.051.04 ||

Mandala : 3

Sukta : 51

Suktam :   4



पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये॑षु पु॒रू वसू॑नि पृथि॒वी बि॑भर्ति । इन्द्रा॑य॒ द्याव॒ ओष॑धीरु॒तापो॑ र॒यिं र॑क्षन्ति जी॒रयो॒ वना॑नि ॥ ३.०५१.०५ ॥
pū̱rvīra̍sya ni̱ṣṣidho̱ martye̍ṣu pu̱rū vasū̍ni pṛthi̱vī bi̍bharti | indrā̍ya̱ dyāva̱ oṣa̍dhīru̱tāpo̍ ra̱yiṁ ra̍kṣanti jī̱rayo̱ vanā̍ni || 3.051.05 ||

Mandala : 3

Sukta : 51

Suktam :   5



तुभ्यं॒ ब्रह्मा॑णि॒ गिर॑ इन्द्र॒ तुभ्यं॑ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ । बो॒ध्या॒॑पिरव॑सो॒ नूत॑नस्य॒ सखे॑ वसो जरि॒तृभ्यो॒ वयो॑ धाः ॥ ३.०५१.०६ ॥
tubhya̱ṁ brahmā̍ṇi̱ gira̍ indra̱ tubhya̍ṁ sa̱trā da̍dhire harivo ju̱ṣasva̍ | bo̱dhyā̱3̱̍pirava̍so̱ nūta̍nasya̱ sakhe̍ vaso jari̱tṛbhyo̱ vayo̍ dhāḥ || 3.051.06 ||

Mandala : 3

Sukta : 51

Suktam :   6



इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ॥ ३.०५१.०७ ॥
indra̍ marutva i̱ha pā̍hi̱ soma̱ṁ yathā̍ śāryā̱te api̍baḥ su̱tasya̍ | tava̱ praṇī̍tī̱ tava̍ śūra̱ śarma̱nnā vi̍vāsanti ka̱vaya̍ḥ suya̱jñāḥ || 3.051.07 ||

Mandala : 3

Sukta : 51

Suktam :   7



स वा॑वशा॒न इ॒ह पा॑हि॒ सोमं॑ म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं नः॑ । जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू॑षन्म॒हे भरा॑य पुरुहूत॒ विश्वे॑ ॥ ३.०५१.०८ ॥
sa vā̍vaśā̱na i̱ha pā̍hi̱ soma̍ṁ ma̱rudbhi̍rindra̱ sakhi̍bhiḥ su̱taṁ na̍ḥ | jā̱taṁ yattvā̱ pari̍ de̱vā abhū̍ṣanma̱he bharā̍ya puruhūta̱ viśve̍ || 3.051.08 ||

Mandala : 3

Sukta : 51

Suktam :   8



अ॒प्तूर्ये॑ मरुत आ॒पिरे॒षोऽम॑न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः । तेभिः॑ सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं॑ दा॒शुषः॒ स्वे स॒धस्थे॑ ॥ ३.०५१.०९ ॥
a̱ptūrye̍ maruta ā̱pire̱ṣo'ma̍nda̱nnindra̱manu̱ dāti̍vārāḥ | tebhi̍ḥ sā̱kaṁ pi̍batu vṛtrakhā̱daḥ su̱taṁ soma̍ṁ dā̱śuṣa̱ḥ sve sa̱dhasthe̍ || 3.051.09 ||

Mandala : 3

Sukta : 51

Suktam :   9



इ॒दं ह्यन्वोज॑सा सु॒तं रा॑धानां पते । पिबा॒ त्व॑स्य गि॑र्वणः ॥ ३.०५१.१० ॥
i̱daṁ hyanvoja̍sā su̱taṁ rā̍dhānāṁ pate | pibā̱ tva1̱̍sya gi̍rvaṇaḥ || 3.051.10 ||

Mandala : 3

Sukta : 51

Suktam :   10



यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑च्छ त॒न्व॑म् । स त्वा॑ ममत्तु सो॒म्यम् ॥ ३.०५१.११ ॥
yaste̱ anu̍ sva̱dhāmasa̍tsu̱te ni ya̍ccha ta̱nva̍m | sa tvā̍ mamattu so̱myam || 3.051.11 ||

Mandala : 3

Sukta : 51

Suktam :   11



प्र ते॑ अश्नोतु कु॒क्ष्योः प्रेन्द्र॒ ब्रह्म॑णा॒ शिरः॑ । प्र बा॒हू शू॑र॒ राध॑से ॥ ३.०५१.१२ ॥
pra te̍ aśnotu ku̱kṣyoḥ prendra̱ brahma̍ṇā̱ śira̍ḥ | pra bā̱hū śū̍ra̱ rādha̍se || 3.051.12 ||

Mandala : 3

Sukta : 51

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In