Rig Veda

Mandala 52

Sukta 52


This overlay will guide you through the buttons:

संस्कृत्म
A English

धा॒नाव॑न्तं कर॒म्भिण॑मपू॒पव॑न्तमु॒क्थिन॑म् । इन्द्र॑ प्रा॒तर्जु॑षस्व नः ॥ ३.०५२.०१ ॥
dhā̱nāva̍ntaṁ kara̱mbhiṇa̍mapū̱pava̍ntamu̱kthina̍m | indra̍ prā̱tarju̍ṣasva naḥ || 3.052.01 ||

Mandala : 3

Sukta : 52

Suktam :   1



पु॒रो॒ळाशं॑ पच॒त्यं॑ जु॒षस्वे॒न्द्रा गु॑रस्व च । तुभ्यं॑ ह॒व्यानि॑ सिस्रते ॥ ३.०५२.०२ ॥
pu̱ro̱ḻāśa̍ṁ paca̱tya̍ṁ ju̱ṣasve̱ndrā gu̍rasva ca | tubhya̍ṁ ha̱vyāni̍ sisrate || 3.052.02 ||

Mandala : 3

Sukta : 52

Suktam :   2



पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः । व॒धू॒युरि॑व॒ योष॑णाम् ॥ ३.०५२.०३ ॥
pu̱ro̱ḻāśa̍ṁ ca no̱ ghaso̍ jo̱ṣayā̍se̱ gira̍śca naḥ | va̱dhū̱yuri̍va̱ yoṣa̍ṇām || 3.052.03 ||

Mandala : 3

Sukta : 52

Suktam :   3



पु॒रो॒ळाशं॑ सनश्रुत प्रातःसा॒वे जु॑षस्व नः । इन्द्र॒ क्रतु॒र्हि ते॑ बृ॒हन् ॥ ३.०५२.०४ ॥
pu̱ro̱ḻāśa̍ṁ sanaśruta prātaḥsā̱ve ju̍ṣasva naḥ | indra̱ kratu̱rhi te̍ bṛ̱han || 3.052.04 ||

Mandala : 3

Sukta : 52

Suktam :   4



माध्यं॑दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिन्द्र कृष्वे॒ह चारु॑म् । प्र यत्स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा॑ण॒ उप॑ गी॒र्भिरीट्टे॑ ॥ ३.०५२.०५ ॥
mādhya̍ṁdinasya̱ sava̍nasya dhā̱nāḥ pu̍ro̱ḻāśa̍mindra kṛṣve̱ha cāru̍m | pra yatsto̱tā ja̍ri̱tā tūrṇya̍rtho vṛṣā̱yamā̍ṇa̱ upa̍ gī̱rbhirīṭṭe̍ || 3.052.05 ||

Mandala : 3

Sukta : 52

Suktam :   5



तृ॒तीये॑ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः । ऋ॒भु॒मन्तं॒ वाज॑वन्तं त्वा कवे॒ प्रय॑स्वन्त॒ उप॑ शिक्षेम धी॒तिभिः॑ ॥ ३.०५२.०६ ॥
tṛ̱tīye̍ dhā̱nāḥ sava̍ne puruṣṭuta puro̱ḻāśa̱māhu̍taṁ māmahasva naḥ | ṛ̱bhu̱manta̱ṁ vāja̍vantaṁ tvā kave̱ praya̍svanta̱ upa̍ śikṣema dhī̱tibhi̍ḥ || 3.052.06 ||

Mandala : 3

Sukta : 52

Suktam :   6



पू॒ष॒ण्वते॑ ते चकृमा कर॒म्भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः । अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ॥ ३.०५२.०७ ॥
pū̱ṣa̱ṇvate̍ te cakṛmā kara̱mbhaṁ hari̍vate̱ harya̍śvāya dhā̱nāḥ | a̱pū̱pama̍ddhi̱ saga̍ṇo ma̱rudbhi̱ḥ soma̍ṁ piba vṛtra̱hā śū̍ra vi̱dvān || 3.052.07 ||

Mandala : 3

Sukta : 52

Suktam :   7



प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं॑ वी॒रत॑माय नृ॒णाम् । दि॒वेदि॑वे स॒दृशी॑रिन्द्र॒ तुभ्यं॒ वर्ध॑न्तु त्वा सोम॒पेया॑य धृष्णो ॥ ३.०५२.०८ ॥
prati̍ dhā̱nā bha̍rata̱ tūya̍masmai puro̱ḻāśa̍ṁ vī̱rata̍māya nṛ̱ṇām | di̱vedi̍ve sa̱dṛśī̍rindra̱ tubhya̱ṁ vardha̍ntu tvā soma̱peyā̍ya dhṛṣṇo || 3.052.08 ||

Mandala : 3

Sukta : 52

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In