Rig Veda

Mandala 53

Sukta 53


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रा॑पर्वता बृह॒ता रथे॑न वा॒मीरिष॒ आ व॑हतं सु॒वीराः॑ । वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे॑थां गी॒र्भिरिळ॑या॒ मद॑न्ता ॥ ३.०५३.०१ ॥
indrā̍parvatā bṛha̱tā rathe̍na vā̱mīriṣa̱ ā va̍hataṁ su̱vīrā̍ḥ | vī̱taṁ ha̱vyānya̍dhva̱reṣu̍ devā̱ vardhe̍thāṁ gī̱rbhiriḻa̍yā̱ mada̍ntā || 3.053.01 ||

Mandala : 3

Sukta : 53

Suktam :   1



तिष्ठा॒ सु कं॑ मघव॒न्मा परा॑ गाः॒ सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि । पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ॥ ३.०५३.०२ ॥
tiṣṭhā̱ su ka̍ṁ maghava̱nmā parā̍ gā̱ḥ soma̍sya̱ nu tvā̱ suṣu̍tasya yakṣi | pi̱turna pu̱traḥ sica̱mā ra̍bhe ta̱ indra̱ svādi̍ṣṭhayā gi̱rā śa̍cīvaḥ || 3.053.02 ||

Mandala : 3

Sukta : 53

Suktam :   2



शंसा॑वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा॑य॒ वाहः॑ कृणवाव॒ जुष्ट॑म् । एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा॑ च भूदु॒क्थमिन्द्रा॑य श॒स्तम् ॥ ३.०५३.०३ ॥
śaṁsā̍vādhvaryo̱ prati̍ me gṛṇī̱hīndrā̍ya̱ vāha̍ḥ kṛṇavāva̱ juṣṭa̍m | edaṁ ba̱rhiryaja̍mānasya sī̱dāthā̍ ca bhūdu̱kthamindrā̍ya śa̱stam || 3.053.03 ||

Mandala : 3

Sukta : 53

Suktam :   3



जा॒येदस्तं॑ मघव॒न्सेदु॒ योनि॒स्तदित्त्वा॑ यु॒क्ता हर॑यो वहन्तु । य॒दा क॒दा च॑ सु॒नवा॑म॒ सोम॑म॒ग्निष्ट्वा॑ दू॒तो ध॑न्वा॒त्यच्छ॑ ॥ ३.०५३.०४ ॥
jā̱yedasta̍ṁ maghava̱nsedu̱ yoni̱stadittvā̍ yu̱ktā hara̍yo vahantu | ya̱dā ka̱dā ca̍ su̱navā̍ma̱ soma̍ma̱gniṣṭvā̍ dū̱to dha̍nvā̱tyaccha̍ || 3.053.04 ||

Mandala : 3

Sukta : 53

Suktam :   4



परा॑ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थ॑म् । यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ॥ ३.०५३.०५ ॥
parā̍ yāhi maghava̱nnā ca̍ yā̱hīndra̍ bhrātarubha̱yatrā̍ te̱ artha̍m | yatrā̱ ratha̍sya bṛha̱to ni̱dhāna̍ṁ vi̱moca̍naṁ vā̱jino̱ rāsa̍bhasya || 3.053.05 ||

Mandala : 3

Sukta : 53

Suktam :   5



अपाः॒ सोम॒मस्त॑मिन्द्र॒ प्र या॑हि कल्या॒णीर्जा॒या सु॒रणं॑ गृ॒हे ते॑ । यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ॥ ३.०५३.०६ ॥
apā̱ḥ soma̱masta̍mindra̱ pra yā̍hi kalyā̱ṇīrjā̱yā su̱raṇa̍ṁ gṛ̱he te̍ | yatrā̱ ratha̍sya bṛha̱to ni̱dhāna̍ṁ vi̱moca̍naṁ vā̱jino̱ dakṣi̍ṇāvat || 3.053.06 ||

Mandala : 3

Sukta : 53

Suktam :   6



इ॒मे भो॒जा अङ्गि॑रसो॒ विरू॑पा दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः । वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ॥ ३.०५३.०७ ॥
i̱me bho̱jā aṅgi̍raso̱ virū̍pā di̱vaspu̱trāso̱ asu̍rasya vī̱rāḥ | vi̱śvāmi̍trāya̱ dada̍to ma̱ghāni̍ sahasrasā̱ve pra ti̍ranta̱ āyu̍ḥ || 3.053.07 ||

Mandala : 3

Sukta : 53

Suktam :   7



रू॒पंरू॑पं म॒घवा॑ बोभवीति मा॒याः कृ॑ण्वा॒नस्त॒न्वं॑ परि॒ स्वाम् । त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ॑तुपा ऋ॒तावा॑ ॥ ३.०५३.०८ ॥
rū̱paṁrū̍paṁ ma̱ghavā̍ bobhavīti mā̱yāḥ kṛ̍ṇvā̱nasta̱nvaṁ1̱̍ pari̱ svām | triryaddi̱vaḥ pari̍ muhū̱rtamāgā̱tsvairmantrai̱ranṛ̍tupā ṛ̱tāvā̍ || 3.053.08 ||

Mandala : 3

Sukta : 53

Suktam :   8



म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त्सिन्धु॑मर्ण॒वं नृ॒चक्षाः॑ । वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिन्द्रः॑ ॥ ३.०५३.०९ ॥
ma̱hā ṛṣi̍rdeva̱jā de̱vajū̱to'sta̍bhnā̱tsindhu̍marṇa̱vaṁ nṛ̱cakṣā̍ḥ | vi̱śvāmi̍tro̱ yadava̍hatsu̱dāsa̱mapri̍yāyata kuśi̱kebhi̱rindra̍ḥ || 3.053.09 ||

Mandala : 3

Sukta : 53

Suktam :   9



हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मद॑न्तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा॑ । दे॒वेभि॑र्विप्रा ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ॥ ३.०५३.१० ॥
ha̱ṁsā i̍va kṛṇutha̱ śloka̱madri̍bhi̱rmada̍nto gī̱rbhira̍dhva̱re su̱te sacā̍ | de̱vebhi̍rviprā ṛṣayo nṛcakṣaso̱ vi pi̍badhvaṁ kuśikāḥ so̱myaṁ madhu̍ || 3.053.10 ||

Mandala : 3

Sukta : 53

Suktam :   10



उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मु॑ञ्चता सु॒दासः॑ । राजा॑ वृ॒त्रं ज॑ङ्घन॒त्प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः ॥ ३.०५३.११ ॥
upa̱ preta̍ kuśikāśce̱taya̍dhva̱maśva̍ṁ rā̱ye pra mu̍ñcatā su̱dāsa̍ḥ | rājā̍ vṛ̱traṁ ja̍ṅghana̱tprāgapā̱guda̱gathā̍ yajāte̱ vara̱ ā pṛ̍thi̱vyāḥ || 3.053.11 ||

Mandala : 3

Sukta : 53

Suktam :   11



य इ॒मे रोद॑सी उ॒भे अ॒हमिन्द्र॒मतु॑ष्टवम् । वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जन॑म् ॥ ३.०५३.१२ ॥
ya i̱me roda̍sī u̱bhe a̱hamindra̱matu̍ṣṭavam | vi̱śvāmi̍trasya rakṣati̱ brahme̱daṁ bhāra̍ta̱ṁ jana̍m || 3.053.12 ||

Mandala : 3

Sukta : 53

Suktam :   12



वि॒श्वामि॑त्रा अरासत॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ । कर॒दिन्नः॑ सु॒राध॑सः ॥ ३.०५३.१३ ॥
vi̱śvāmi̍trā arāsata̱ brahmendrā̍ya va̱jriṇe̍ | kara̱dinna̍ḥ su̱rādha̍saḥ || 3.053.13 ||

Mandala : 3

Sukta : 53

Suktam :   13



किं ते॑ कृण्वन्ति॒ कीक॑टेषु॒ गावो॒ नाशिरं॑ दु॒ह्रे न त॑पन्ति घ॒र्मम् । आ नो॑ भर॒ प्रम॑गन्दस्य॒ वेदो॑ नैचाशा॒खं म॑घवन्रन्धया नः ॥ ३.०५३.१४ ॥
kiṁ te̍ kṛṇvanti̱ kīka̍ṭeṣu̱ gāvo̱ nāśira̍ṁ du̱hre na ta̍panti gha̱rmam | ā no̍ bhara̱ prama̍gandasya̱ vedo̍ naicāśā̱khaṁ ma̍ghavanrandhayā naḥ || 3.053.14 ||

Mandala : 3

Sukta : 53

Suktam :   14



स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता । आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो॑ दे॒वेष्व॒मृत॑मजु॒र्यम् ॥ ३.०५३.१५ ॥
sa̱sa̱rpa̱rīrama̍ti̱ṁ bādha̍mānā bṛ̱hanmi̍māya ja̱mada̍gnidattā | ā sūrya̍sya duhi̱tā ta̍tāna̱ śravo̍ de̱veṣva̱mṛta̍maju̱ryam || 3.053.15 ||

Mandala : 3

Sukta : 53

Suktam :   15



स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽधि॒ श्रवः॒ पाञ्च॑जन्यासु कृ॒ष्टिषु॑ । सा प॒क्ष्या॒॑ नव्य॒मायु॒र्दधा॑ना॒ यां मे॑ पलस्तिजमद॒ग्नयो॑ द॒दुः ॥ ३.०५३.१६ ॥
sa̱sa̱rpa̱rīra̍bhara̱ttūya̍me̱bhyo'dhi̱ śrava̱ḥ pāñca̍janyāsu kṛ̱ṣṭiṣu̍ | sā pa̱kṣyā̱3̱̍ navya̱māyu̱rdadhā̍nā̱ yāṁ me̍ palastijamada̱gnayo̍ da̱duḥ || 3.053.16 ||

Mandala : 3

Sukta : 53

Suktam :   16



स्थि॒रौ गावौ॑ भवतां वी॒ळुरक्षो॒ मेषा वि व॑र्हि॒ मा यु॒गं वि शा॑रि । इन्द्रः॑ पात॒ल्ये॑ ददतां॒ शरी॑तो॒ररि॑ष्टनेमे अ॒भि नः॑ सचस्व ॥ ३.०५३.१७ ॥
sthi̱rau gāvau̍ bhavatāṁ vī̱ḻurakṣo̱ meṣā vi va̍rhi̱ mā yu̱gaṁ vi śā̍ri | indra̍ḥ pāta̱lye̍ dadatā̱ṁ śarī̍to̱rari̍ṣṭaneme a̱bhi na̍ḥ sacasva || 3.053.17 ||

Mandala : 3

Sukta : 53

Suktam :   17



बलं॑ धेहि त॒नूषु॑ नो॒ बल॑मिन्द्रान॒ळुत्सु॑ नः । बलं॑ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा असि॑ ॥ ३.०५३.१८ ॥
bala̍ṁ dhehi ta̱nūṣu̍ no̱ bala̍mindrāna̱ḻutsu̍ naḥ | bala̍ṁ to̱kāya̱ tana̍yāya jī̱vase̱ tvaṁ hi ba̍la̱dā asi̍ || 3.053.18 ||

Mandala : 3

Sukta : 53

Suktam :   18



अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो॑ धेहि स्पन्द॒ने शिं॒शपा॑याम् । अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा॑द॒स्मादव॑ जीहिपो नः ॥ ३.०५३.१९ ॥
a̱bhi vya̍yasva khadi̱rasya̱ sāra̱mojo̍ dhehi spanda̱ne śi̱ṁśapā̍yām | akṣa̍ vīḻo vīḻita vī̱ḻaya̍sva̱ mā yāmā̍da̱smādava̍ jīhipo naḥ || 3.053.19 ||

Mandala : 3

Sukta : 53

Suktam :   19



अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् । स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात् ॥ ३.०५३.२० ॥
a̱yama̱smānvana̱spati̱rmā ca̱ hā mā ca̍ rīriṣat | sva̱styā gṛ̱hebhya̱ āva̱sā ā vi̱moca̍nāt || 3.053.20 ||

Mandala : 3

Sukta : 53

Suktam :   20



इन्द्रो॒तिभि॑र्बहु॒लाभि॑र्नो अ॒द्य या॑च्छ्रे॒ष्ठाभि॑र्मघवञ्छूर जिन्व । यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ॥ ३.०५३.२१ ॥
indro̱tibhi̍rbahu̱lābhi̍rno a̱dya yā̍cchre̱ṣṭhābhi̍rmaghavañchūra jinva | yo no̱ dveṣṭyadha̍ra̱ḥ saspa̍dīṣṭa̱ yamu̍ dvi̱ṣmastamu̍ prā̱ṇo ja̍hātu || 3.053.21 ||

Mandala : 3

Sukta : 53

Suktam :   21



प॒र॒शुं चि॒द्वि त॑पति शिम्ब॒लं चि॒द्वि वृ॑श्चति । उ॒खा चि॑दिन्द्र॒ येष॑न्ती॒ प्रय॑स्ता॒ फेन॑मस्यति ॥ ३.०५३.२२ ॥
pa̱ra̱śuṁ ci̱dvi ta̍pati śimba̱laṁ ci̱dvi vṛ̍ścati | u̱khā ci̍dindra̱ yeṣa̍ntī̱ praya̍stā̱ phena̍masyati || 3.053.22 ||

Mandala : 3

Sukta : 53

Suktam :   22



न साय॑कस्य चिकिते जनासो लो॒धं न॑यन्ति॒ पशु॒ मन्य॑मानाः । नावा॑जिनं वा॒जिना॑ हासयन्ति॒ न ग॑र्द॒भं पु॒रो अश्वा॑न्नयन्ति ॥ ३.०५३.२३ ॥
na sāya̍kasya cikite janāso lo̱dhaṁ na̍yanti̱ paśu̱ manya̍mānāḥ | nāvā̍jinaṁ vā̱jinā̍ hāsayanti̱ na ga̍rda̱bhaṁ pu̱ro aśvā̍nnayanti || 3.053.23 ||

Mandala : 3

Sukta : 53

Suktam :   23



इ॒म इ॑न्द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् । हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं॒ ज्या॑वाजं॒ परि॑ णयन्त्या॒जौ ॥ ३.०५३.२४ ॥
i̱ma i̍ndra bhara̱tasya̍ pu̱trā a̍papi̱tvaṁ ci̍kitu̱rna pra̍pi̱tvam | hi̱nvantyaśva̱mara̍ṇa̱ṁ na nitya̱ṁ jyā̍vāja̱ṁ pari̍ ṇayantyā̱jau || 3.053.24 ||

Mandala : 3

Sukta : 53

Suktam :   24


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In