Rig Veda

Mandala 55

Sukta 55


This overlay will guide you through the buttons:

संस्कृत्म
A English

उ॒षसः॒ पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षरं॑ प॒दे गोः । व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.०१ ॥
u̱ṣasa̱ḥ pūrvā̱ adha̱ yadvyū̱ṣurma̱hadvi ja̍jñe a̱kṣara̍ṁ pa̱de goḥ | vra̱tā de̱vānā̱mupa̱ nu pra̱bhūṣa̍nma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.01 ||

Mandala : 3

Sukta : 55

Suktam :   1



मो षू णो॒ अत्र॑ जुहुरन्त दे॒वा मा पूर्वे॑ अग्ने पि॒तरः॑ पद॒ज्ञाः । पु॒रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.०२ ॥
mo ṣū ṇo̱ atra̍ juhuranta de̱vā mā pūrve̍ agne pi̱tara̍ḥ pada̱jñāḥ | pu̱rā̱ṇyoḥ sadma̍noḥ ke̱tura̱ntarma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.02 ||

Mandala : 3

Sukta : 55

Suktam :   2



वि मे॑ पुरु॒त्रा प॑तयन्ति॒ कामाः॒ शम्यच्छा॑ दीद्ये पू॒र्व्याणि॑ । समि॑द्धे अ॒ग्नावृ॒तमिद्व॑देम म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.०३ ॥
vi me̍ puru̱trā pa̍tayanti̱ kāmā̱ḥ śamyacchā̍ dīdye pū̱rvyāṇi̍ | sami̍ddhe a̱gnāvṛ̱tamidva̍dema ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.03 ||

Mandala : 3

Sukta : 55

Suktam :   3



स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये॑ श॒यासु॒ प्रयु॑तो॒ वनानु॑ । अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.०४ ॥
sa̱mā̱no rājā̱ vibhṛ̍taḥ puru̱trā śaye̍ śa̱yāsu̱ prayu̍to̱ vanānu̍ | a̱nyā va̱tsaṁ bhara̍ti̱ kṣeti̍ mā̱tā ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.04 ||

Mandala : 3

Sukta : 55

Suktam :   4



आ॒क्षित्पूर्वा॒स्वप॑रा अनू॒रुत्स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः । अ॒न्तर्व॑तीः सुवते॒ अप्र॑वीता म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.०५ ॥
ā̱kṣitpūrvā̱svapa̍rā anū̱rutsa̱dyo jā̱tāsu̱ taru̍ṇīṣva̱ntaḥ | a̱ntarva̍tīḥ suvate̱ apra̍vītā ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.05 ||

Mandala : 3

Sukta : 55

Suktam :   5



श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताब॑न्ध॒नश्च॑रति व॒त्स एकः॑ । मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.०६ ॥
śa̱yuḥ pa̱rastā̱dadha̱ nu dvi̍mā̱tāba̍ndha̱naśca̍rati va̱tsa eka̍ḥ | mi̱trasya̱ tā varu̍ṇasya vra̱tāni̍ ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.06 ||

Mandala : 3

Sukta : 55

Suktam :   6



द्वि॒मा॒ता होता॑ वि॒दथे॑षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः । प्र रण्या॑नि रण्य॒वाचो॑ भरन्ते म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.०७ ॥
dvi̱mā̱tā hotā̍ vi̱dathe̍ṣu sa̱mrāḻanvagra̱ṁ cara̍ti̱ kṣeti̍ bu̱dhnaḥ | pra raṇyā̍ni raṇya̱vāco̍ bharante ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.07 ||

Mandala : 3

Sukta : 55

Suktam :   7



शूर॑स्येव॒ युध्य॑तो अन्त॒मस्य॑ प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत् । अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.०८ ॥
śūra̍syeva̱ yudhya̍to anta̱masya̍ pratī̱cīna̍ṁ dadṛśe̱ viśva̍mā̱yat | a̱ntarma̱tiśca̍rati ni̱ṣṣidha̱ṁ gorma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.08 ||

Mandala : 3

Sukta : 55

Suktam :   8



नि वे॑वेति पलि॒तो दू॒त आ॑स्व॒न्तर्म॒हाँश्च॑रति रोच॒नेन॑ । वपूं॑षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.०९ ॥
ni ve̍veti pali̱to dū̱ta ā̍sva̱ntarma̱hāśca̍rati roca̱nena̍ | vapū̍ṁṣi̱ bibhra̍da̱bhi no̱ vi ca̍ṣṭe ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.09 ||

Mandala : 3

Sukta : 55

Suktam :   9



विष्णु॑र्गो॒पाः प॑र॒मं पा॑ति॒ पाथः॑ प्रि॒या धामा॑न्य॒मृता॒ दधा॑नः । अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.१० ॥
viṣṇu̍rgo̱pāḥ pa̍ra̱maṁ pā̍ti̱ pātha̍ḥ pri̱yā dhāmā̍nya̱mṛtā̱ dadhā̍naḥ | a̱gniṣṭā viśvā̱ bhuva̍nāni veda ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.10 ||

Mandala : 3

Sukta : 55

Suktam :   10



नाना॑ चक्राते य॒म्या॒॑ वपूं॑षि॒ तयो॑र॒न्यद्रोच॑ते कृ॒ष्णम॒न्यत् । श्यावी॑ च॒ यदरु॑षी च॒ स्वसा॑रौ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.११ ॥
nānā̍ cakrāte ya̱myā̱3̱̍ vapū̍ṁṣi̱ tayo̍ra̱nyadroca̍te kṛ̱ṣṇama̱nyat | śyāvī̍ ca̱ yadaru̍ṣī ca̱ svasā̍rau ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.11 ||

Mandala : 3

Sukta : 55

Suktam :   11



मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची । ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.१२ ॥
mā̱tā ca̱ yatra̍ duhi̱tā ca̍ dhe̱nū sa̍ba̱rdughe̍ dhā̱paye̍te samī̱cī | ṛ̱tasya̱ te sada̍sīḻe a̱ntarma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.12 ||

Mandala : 3

Sukta : 55

Suktam :   12



अ॒न्यस्या॑ व॒त्सं रि॑ह॒ती मि॑माय॒ कया॑ भु॒वा नि द॑धे धे॒नुरूधः॑ । ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.१३ ॥
a̱nyasyā̍ va̱tsaṁ ri̍ha̱tī mi̍māya̱ kayā̍ bhu̱vā ni da̍dhe dhe̱nurūdha̍ḥ | ṛ̱tasya̱ sā paya̍sāpinva̱teḻā̍ ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.13 ||

Mandala : 3

Sukta : 55

Suktam :   13



पद्या॑ वस्ते पुरु॒रूपा॒ वपूं॑ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा । ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.१४ ॥
padyā̍ vaste puru̱rūpā̱ vapū̍ṁṣyū̱rdhvā ta̍sthau̱ tryavi̱ṁ reri̍hāṇā | ṛ̱tasya̱ sadma̱ vi ca̍rāmi vi̱dvānma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.14 ||

Mandala : 3

Sukta : 55

Suktam :   14



प॒दे इ॑व॒ निहि॑ते द॒स्मे अ॒न्तस्तयो॑र॒न्यद्गुह्य॑मा॒विर॒न्यत् । स॒ध्री॒ची॒ना प॒थ्या॒॑ सा विषू॑ची म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.१५ ॥
pa̱de i̍va̱ nihi̍te da̱sme a̱ntastayo̍ra̱nyadguhya̍mā̱vira̱nyat | sa̱dhrī̱cī̱nā pa̱thyā̱3̱̍ sā viṣū̍cī ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.15 ||

Mandala : 3

Sukta : 55

Suktam :   15



आ धे॒नवो॑ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघाः॑ शश॒या अप्र॑दुग्धाः । नव्या॑नव्या युव॒तयो॒ भव॑न्तीर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.१६ ॥
ā dhe̱navo̍ dhunayantā̱maśi̍śvīḥ saba̱rdughā̍ḥ śaśa̱yā apra̍dugdhāḥ | navyā̍navyā yuva̱tayo̱ bhava̍ntīrma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.16 ||

Mandala : 3

Sukta : 55

Suktam :   16



यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि॑न्यू॒थे नि द॑धाति॒ रेतः॑ । स हि क्षपा॑वा॒न्स भगः॒ स राजा॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.१७ ॥
yada̱nyāsu̍ vṛṣa̱bho rora̍vīti̱ so a̱nyasmi̍nyū̱the ni da̍dhāti̱ reta̍ḥ | sa hi kṣapā̍vā̱nsa bhaga̱ḥ sa rājā̍ ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.17 ||

Mandala : 3

Sukta : 55

Suktam :   17



वी॒रस्य॒ नु स्वश्व्यं॑ जनासः॒ प्र नु वो॑चाम वि॒दुर॑स्य दे॒वाः । षो॒lहा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.१८ ॥
vī̱rasya̱ nu svaśvya̍ṁ janāsa̱ḥ pra nu vo̍cāma vi̱dura̍sya de̱vāḥ | ṣo̱ḻhā yu̱ktāḥ pañca̍pa̱ñcā va̍hanti ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.18 ||

Mandala : 3

Sukta : 55

Suktam :   18



दे॒वस्त्वष्टा॑ सवि॒ता वि॒श्वरू॑पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान । इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.१९ ॥
de̱vastvaṣṭā̍ savi̱tā vi̱śvarū̍paḥ pu̱poṣa̍ pra̱jāḥ pu̍ru̱dhā ja̍jāna | i̱mā ca̱ viśvā̱ bhuva̍nānyasya ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.19 ||

Mandala : 3

Sukta : 55

Suktam :   19



म॒ही समै॑रच्च॒म्वा॑ समी॒ची उ॒भे ते अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे । श‍ृ॒ण्वे वी॒रो वि॒न्दमा॑नो॒ वसू॑नि म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.२० ॥
ma̱hī samai̍racca̱mvā̍ samī̱cī u̱bhe te a̍sya̱ vasu̍nā̱ nyṛ̍ṣṭe | śṛ̱ṇve vī̱ro vi̱ndamā̍no̱ vasū̍ni ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.20 ||

Mandala : 3

Sukta : 55

Suktam :   20



इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा॑या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा॑ । पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.२१ ॥
i̱māṁ ca̍ naḥ pṛthi̱vīṁ vi̱śvadhā̍yā̱ upa̍ kṣeti hi̱tami̍tro̱ na rājā̍ | pu̱ra̱ḥsada̍ḥ śarma̱sado̱ na vī̱rā ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.21 ||

Mandala : 3

Sukta : 55

Suktam :   21



नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो॑ र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति । सखा॑यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ३.०५५.२२ ॥
ni̱ṣṣidhva̍rīsta̱ oṣa̍dhīru̱tāpo̍ ra̱yiṁ ta̍ indra pṛthi̱vī bi̍bharti | sakhā̍yaste vāma̱bhāja̍ḥ syāma ma̱hadde̱vānā̍masura̱tvameka̍m || 3.055.22 ||

Mandala : 3

Sukta : 55

Suktam :   22


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In