धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा॑ना॒न्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः । आ द्यो॑त॒निं व॑हति शु॒भ्रया॑मो॒षसः॒ स्तोमो॑ अ॒श्विना॑वजीगः ॥ ३.०५८.०१ ॥
dhe̱nuḥ pra̱tnasya̱ kāmya̱ṁ duhā̍nā̱ntaḥ pu̱traśca̍rati̱ dakṣi̍ṇāyāḥ | ā dyo̍ta̱niṁ va̍hati śu̱bhrayā̍mo̱ṣasa̱ḥ stomo̍ a̱śvinā̍vajīgaḥ || 3.058.01 ||
सु॒युग्व॑हन्ति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वन्ति पि॒तरे॑व॒ मेधाः॑ । जरे॑थाम॒स्मद्वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या॑तम॒र्वाक् ॥ ३.०५८.०२ ॥
su̱yugva̍hanti̱ prati̍ vāmṛ̱teno̱rdhvā bha̍vanti pi̱tare̍va̱ medhā̍ḥ | jare̍thāma̱smadvi pa̱ṇerma̍nī̱ṣāṁ yu̱vorava̍ścakṛ̱mā yā̍tama̱rvāk || 3.058.02 ||
सु॒युग्भि॒रश्वैः॑ सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः॑ । किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥ ३.०५८.०३ ॥
su̱yugbhi̱raśvai̍ḥ su̱vṛtā̱ rathe̍na̱ dasrā̍vi̱maṁ śṛ̍ṇuta̱ṁ śloka̱madre̍ḥ | kima̱ṅga vā̱ṁ pratyava̍rti̱ṁ gami̍ṣṭhā̱hurviprā̍so aśvinā purā̱jāḥ || 3.058.03 ||
आ म॑न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना॑सो अ॒श्विना॑ हवन्ते । इ॒मा हि वां॒ गोऋ॑जीका॒ मधू॑नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो अग्रे॑ ॥ ३.०५८.०४ ॥
ā ma̍nyethā̱mā ga̍ta̱ṁ kacci̱devai̱rviśve̱ janā̍so a̱śvinā̍ havante | i̱mā hi vā̱ṁ goṛ̍jīkā̱ madhū̍ni̱ pra mi̱trāso̱ na da̱duru̱sro agre̍ || 3.058.04 ||
ति॒रः पु॒रू चि॑दश्विना॒ रजां॑स्याङ्गू॒षो वां॑ मघवाना॒ जने॑षु । एह या॑तं प॒थिभि॑र्देव॒यानै॒र्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नाम् ॥ ३.०५८.०५ ॥
ti̱raḥ pu̱rū ci̍daśvinā̱ rajā̍ṁsyāṅgū̱ṣo vā̍ṁ maghavānā̱ jane̍ṣu | eha yā̍taṁ pa̱thibhi̍rdeva̱yānai̱rdasrā̍vi̱me vā̍ṁ ni̱dhayo̱ madhū̍nām || 3.058.05 ||
पु॒रा॒णमोकः॑ स॒ख्यं शि॒वं वां॑ यु॒वोर्न॑रा॒ द्रवि॑णं ज॒ह्नाव्या॑म् । पुनः॑ कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा॑ मदेम स॒ह नू स॑मा॒नाः ॥ ३.०५८.०६ ॥
pu̱rā̱ṇamoka̍ḥ sa̱khyaṁ śi̱vaṁ vā̍ṁ yu̱vorna̍rā̱ dravi̍ṇaṁ ja̱hnāvyā̍m | puna̍ḥ kṛṇvā̱nāḥ sa̱khyā śi̱vāni̱ madhvā̍ madema sa̱ha nū sa̍mā̱nāḥ || 3.058.06 ||
अश्वि॑ना वा॒युना॑ यु॒वं सु॑दक्षा नि॒युद्भि॑ष्च स॒जोष॑सा युवाना । नास॑त्या ति॒रोअ॑ह्न्यं जुषा॒णा सोमं॑ पिबतम॒स्रिधा॑ सुदानू ॥ ३.०५८.०७ ॥
aśvi̍nā vā̱yunā̍ yu̱vaṁ su̍dakṣā ni̱yudbhi̍ṣca sa̱joṣa̍sā yuvānā | nāsa̍tyā ti̱roa̍hnyaṁ juṣā̱ṇā soma̍ṁ pibatama̱sridhā̍ sudānū || 3.058.07 ||
अश्वि॑ना॒ परि॑ वा॒मिषः॑ पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒ अमृ॑ध्राः । रथो॑ ह वामृत॒जा अद्रि॑जूतः॒ परि॒ द्यावा॑पृथि॒वी या॑ति स॒द्यः ॥ ३.०५८.०८ ॥
aśvi̍nā̱ pari̍ vā̱miṣa̍ḥ purū̱cīrī̱yurgī̱rbhiryata̍mānā̱ amṛ̍dhrāḥ | ratho̍ ha vāmṛta̱jā adri̍jūta̱ḥ pari̱ dyāvā̍pṛthi̱vī yā̍ti sa̱dyaḥ || 3.058.08 ||
अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकुः॒ सोम॒स्तं पा॑त॒मा ग॑तं दुरो॒णे । रथो॑ ह वां॒ भूरि॒ वर्पः॒ करि॑क्रत्सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ॥ ३.०५८.०९ ॥
aśvi̍nā madhu̱ṣutta̍mo yu̱vāku̱ḥ soma̱staṁ pā̍ta̱mā ga̍taṁ duro̱ṇe | ratho̍ ha vā̱ṁ bhūri̱ varpa̱ḥ kari̍kratsu̱tāva̍to niṣkṛ̱tamāga̍miṣṭhaḥ || 3.058.09 ||