Rig Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र का॑रवो मन॒ना व॒च्यमा॑ना देव॒द्रीचीं॑ नयत देव॒यन्तः॑ । द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति ह॒विर्भर॑न्त्य॒ग्नये॑ घृ॒ताची॑ ॥ ३.००६.०१ ॥
pra kā̍ravo mana̱nā va̱cyamā̍nā deva̱drīcī̍ṁ nayata deva̱yanta̍ḥ | da̱kṣi̱ṇā̱vāḍvā̱jinī̱ prācye̍ti ha̱virbhara̍ntya̱gnaye̍ ghṛ̱tācī̍ || 3.006.01 ||

Mandala : 3

Sukta : 6

Suktam :   1



आ रोद॑सी अपृणा॒ जाय॑मान उ॒त प्र रि॑क्था॒ अध॒ नु प्र॑यज्यो । दि॒वश्चि॑दग्ने महि॒ना पृ॑थि॒व्या व॒च्यन्तां॑ ते॒ वह्न॑यः स॒प्तजि॑ह्वाः ॥ ३.००६.०२ ॥
ā roda̍sī apṛṇā̱ jāya̍māna u̱ta pra ri̍kthā̱ adha̱ nu pra̍yajyo | di̱vaści̍dagne mahi̱nā pṛ̍thi̱vyā va̱cyantā̍ṁ te̱ vahna̍yaḥ sa̱ptaji̍hvāḥ || 3.006.02 ||

Mandala : 3

Sukta : 6

Suktam :   2



द्यौश्च॑ त्वा पृथि॒वी य॒ज्ञिया॑सो॒ नि होता॑रं सादयन्ते॒ दमा॑य । यदी॒ विशो॒ मानु॑षीर्देव॒यन्तीः॒ प्रय॑स्वती॒रीळ॑ते शु॒क्रम॒र्चिः ॥ ३.००६.०३ ॥
dyauśca̍ tvā pṛthi̱vī ya̱jñiyā̍so̱ ni hotā̍raṁ sādayante̱ damā̍ya | yadī̱ viśo̱ mānu̍ṣīrdeva̱yantī̱ḥ praya̍svatī̱rīḻa̍te śu̱krama̱rciḥ || 3.006.03 ||

Mandala : 3

Sukta : 6

Suktam :   3



म॒हान्स॒धस्थे॑ ध्रु॒व आ निष॑त्तो॒ऽन्तर्द्यावा॒ माहि॑ने॒ हर्य॑माणः । आस्क्रे॑ स॒पत्नी॑ अ॒जरे॒ अमृ॑क्ते सब॒र्दुघे॑ उरुगा॒यस्य॑ धे॒नू ॥ ३.००६.०४ ॥
ma̱hānsa̱dhasthe̍ dhru̱va ā niṣa̍tto̱'ntardyāvā̱ māhi̍ne̱ harya̍māṇaḥ | āskre̍ sa̱patnī̍ a̱jare̱ amṛ̍kte saba̱rdughe̍ urugā̱yasya̍ dhe̱nū || 3.006.04 ||

Mandala : 3

Sukta : 6

Suktam :   4



व्र॒ता ते॑ अग्ने मह॒तो म॒हानि॒ तव॒ क्रत्वा॒ रोद॑सी॒ आ त॑तन्थ । त्वं दू॒तो अ॑भवो॒ जाय॑मान॒स्त्वं ने॒ता वृ॑षभ चर्षणी॒नाम् ॥ ३.००६.०५ ॥
vra̱tā te̍ agne maha̱to ma̱hāni̱ tava̱ kratvā̱ roda̍sī̱ ā ta̍tantha | tvaṁ dū̱to a̍bhavo̱ jāya̍māna̱stvaṁ ne̱tā vṛ̍ṣabha carṣaṇī̱nām || 3.006.05 ||

Mandala : 3

Sukta : 6

Suktam :   5



ऋ॒तस्य॑ वा के॒शिना॑ यो॒ग्याभि॑र्घृत॒स्नुवा॒ रोहि॑ता धु॒रि धि॑ष्व । अथा व॑ह दे॒वान्दे॑व॒ विश्वा॑न्स्वध्व॒रा कृ॑णुहि जातवेदः ॥ ३.००६.०६ ॥
ṛ̱tasya̍ vā ke̱śinā̍ yo̱gyābhi̍rghṛta̱snuvā̱ rohi̍tā dhu̱ri dhi̍ṣva | athā va̍ha de̱vānde̍va̱ viśvā̍nsvadhva̱rā kṛ̍ṇuhi jātavedaḥ || 3.006.06 ||

Mandala : 3

Sukta : 6

Suktam :   6



दि॒वश्चि॒दा ते॑ रुचयन्त रो॒का उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः । अ॒पो यद॑ग्न उ॒शध॒ग्वने॑षु॒ होतु॑र्म॒न्द्रस्य॑ प॒नय॑न्त दे॒वाः ॥ ३.००६.०७ ॥
di̱vaści̱dā te̍ rucayanta ro̱kā u̱ṣo vi̍bhā̱tīranu̍ bhāsi pū̱rvīḥ | a̱po yada̍gna u̱śadha̱gvane̍ṣu̱ hotu̍rma̱ndrasya̍ pa̱naya̍nta de̱vāḥ || 3.006.07 ||

Mandala : 3

Sukta : 6

Suktam :   7



उ॒रौ वा॒ ये अ॒न्तरि॑क्षे॒ मद॑न्ति दि॒वो वा॒ ये रो॑च॒ने सन्ति॑ दे॒वाः । ऊमा॑ वा॒ ये सु॒हवा॑सो॒ यज॑त्रा आयेमि॒रे र॒थ्यो॑ अग्ने॒ अश्वाः॑ ॥ ३.००६.०८ ॥
u̱rau vā̱ ye a̱ntari̍kṣe̱ mada̍nti di̱vo vā̱ ye ro̍ca̱ne santi̍ de̱vāḥ | ūmā̍ vā̱ ye su̱havā̍so̱ yaja̍trā āyemi̱re ra̱thyo̍ agne̱ aśvā̍ḥ || 3.006.08 ||

Mandala : 3

Sukta : 6

Suktam :   8



ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ्ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वाः॑ । पत्नी॑वतस्त्रिं॒शतं॒ त्रीँश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥ ३.००६.०९ ॥
aibhi̍ragne sa̱ratha̍ṁ yāhya̱rvāṅnā̍nāra̱thaṁ vā̍ vi̱bhavo̱ hyaśvā̍ḥ | patnī̍vatastri̱ṁśata̱ṁ trīśca̍ de̱vāna̍nuṣva̱dhamā va̍ha mā̱daya̍sva || 3.006.09 ||

Mandala : 3

Sukta : 6

Suktam :   9



स होता॒ यस्य॒ रोद॑सी चिदु॒र्वी य॒ज्ञंय॑ज्ञम॒भि वृ॒धे गृ॑णी॒तः । प्राची॑ अध्व॒रेव॑ तस्थतुः सु॒मेके॑ ऋ॒ताव॑री ऋ॒तजा॑तस्य स॒त्ये ॥ ३.००६.१० ॥
sa hotā̱ yasya̱ roda̍sī cidu̱rvī ya̱jñaṁya̍jñama̱bhi vṛ̱dhe gṛ̍ṇī̱taḥ | prācī̍ adhva̱reva̍ tasthatuḥ su̱meke̍ ṛ̱tāva̍rī ṛ̱tajā̍tasya sa̱tye || 3.006.10 ||

Mandala : 3

Sukta : 6

Suktam :   10



इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥ ३.००६.११ ॥
iḻā̍magne puru̱daṁsa̍ṁ sa̱niṁ goḥ śa̍śvatta̱maṁ hava̍mānāya sādha | syānna̍ḥ sū̱nustana̍yo vi̱jāvāgne̱ sā te̍ suma̱tirbhū̍tva̱sme || 3.006.11 ||

Mandala : 3

Sukta : 6

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In