Rig Veda

Mandala 60

Sukta 60


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता॑ नर उ॒शिजो॑ जग्मुर॒भि तानि॒ वेद॑सा । याभि॑र्मा॒याभिः॒ प्रति॑जूतिवर्पसः॒ सौध॑न्वना य॒ज्ञियं॑ भा॒गमा॑न॒श ॥ ३.०६०.०१ ॥
i̱heha̍ vo̱ mana̍sā ba̱ndhutā̍ nara u̱śijo̍ jagmura̱bhi tāni̱ veda̍sā | yābhi̍rmā̱yābhi̱ḥ prati̍jūtivarpasa̱ḥ saudha̍nvanā ya̱jñiya̍ṁ bhā̱gamā̍na̱śa || 3.060.01 ||

Mandala : 3

Sukta : 60

Suktam :   1



याभिः॒ शची॑भिश्चम॒साँ अपिं॑शत॒ यया॑ धि॒या गामरि॑णीत॒ चर्म॑णः । येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भवः॒ समा॑नश ॥ ३.०६०.०२ ॥
yābhi̱ḥ śacī̍bhiścama̱sā api̍ṁśata̱ yayā̍ dhi̱yā gāmari̍ṇīta̱ carma̍ṇaḥ | yena̱ harī̱ mana̍sā ni̱rata̍kṣata̱ tena̍ deva̱tvamṛ̍bhava̱ḥ samā̍naśa || 3.060.02 ||

Mandala : 3

Sukta : 60

Suktam :   2



इन्द्र॑स्य स॒ख्यमृ॒भवः॒ समा॑नशु॒र्मनो॒र्नपा॑तो अ॒पसो॑ दधन्विरे । सौ॒ध॒न्व॒नासो॑ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी॑भिः सु॒कृतः॑ सुकृ॒त्यया॑ ॥ ३.०६०.०३ ॥
indra̍sya sa̱khyamṛ̱bhava̱ḥ samā̍naśu̱rmano̱rnapā̍to a̱paso̍ dadhanvire | sau̱dha̱nva̱nāso̍ amṛta̱tvameri̍re vi̱ṣṭvī śamī̍bhiḥ su̱kṛta̍ḥ sukṛ̱tyayā̍ || 3.060.03 ||

Mandala : 3

Sukta : 60

Suktam :   3



इन्द्रे॑ण याथ स॒रथं॑ सु॒ते सचा॒ँ अथो॒ वशा॑नां भवथा स॒ह श्रि॒या । न वः॑ प्रति॒मै सु॑कृ॒तानि॑ वाघतः॒ सौध॑न्वना ऋभवो वी॒र्या॑णि च ॥ ३.०६०.०४ ॥
indre̍ṇa yātha sa̱ratha̍ṁ su̱te sacā̱ atho̱ vaśā̍nāṁ bhavathā sa̱ha śri̱yā | na va̍ḥ prati̱mai su̍kṛ̱tāni̍ vāghata̱ḥ saudha̍nvanā ṛbhavo vī̱ryā̍ṇi ca || 3.060.04 ||

Mandala : 3

Sukta : 60

Suktam :   4



इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भिः॒ समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः । धि॒येषि॒तो म॑घवन्दा॒शुषो॑ गृ॒हे सौ॑धन्व॒नेभिः॑ स॒ह म॑त्स्वा॒ नृभिः॑ ॥ ३.०६०.०५ ॥
indra̍ ṛ̱bhubhi̱rvāja̍vadbhi̱ḥ samu̍kṣitaṁ su̱taṁ soma̱mā vṛ̍ṣasvā̱ gabha̍styoḥ | dhi̱yeṣi̱to ma̍ghavandā̱śuṣo̍ gṛ̱he sau̍dhanva̱nebhi̍ḥ sa̱ha ma̍tsvā̱ nṛbhi̍ḥ || 3.060.05 ||

Mandala : 3

Sukta : 60

Suktam :   5



इन्द्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो॒ऽस्मिन्सव॑ने॒ शच्या॑ पुरुष्टुत । इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ॥ ३.०६०.०६ ॥
indra̍ ṛbhu̱mānvāja̍vānmatsve̱ha no̱'sminsava̍ne̱ śacyā̍ puruṣṭuta | i̱māni̱ tubhya̱ṁ svasa̍rāṇi yemire vra̱tā de̱vānā̱ṁ manu̍ṣaśca̱ dharma̍bhiḥ || 3.060.06 ||

Mandala : 3

Sukta : 60

Suktam :   6



इन्द्र॑ ऋ॒भुभि॑र्वा॒जिभि॑र्वा॒जय॑न्नि॒ह स्तोमं॑ जरि॒तुरुप॑ याहि य॒ज्ञिय॑म् । श॒तं केते॑भिरिषि॒रेभि॑रा॒यवे॑ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ॥ ३.०६०.०७ ॥
indra̍ ṛ̱bhubhi̍rvā̱jibhi̍rvā̱jaya̍nni̱ha stoma̍ṁ jari̱turupa̍ yāhi ya̱jñiya̍m | śa̱taṁ kete̍bhiriṣi̱rebhi̍rā̱yave̍ sa̱hasra̍ṇītho adhva̱rasya̱ homa̍ni || 3.060.07 ||

Mandala : 3

Sukta : 60

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In