Rig Veda

Mandala 61

Sukta 61


This overlay will guide you through the buttons:

संस्कृत्म
A English

उषो॒ वाजे॑न वाजिनि॒ प्रचे॑ताः॒ स्तोमं॑ जुषस्व गृण॒तो म॑घोनि । पु॒रा॒णी दे॑वि युव॒तिः पुरं॑धि॒रनु॑ व्र॒तं च॑रसि विश्ववारे ॥ ३.०६१.०१ ॥
uṣo̱ vāje̍na vājini̱ prace̍tā̱ḥ stoma̍ṁ juṣasva gṛṇa̱to ma̍ghoni | pu̱rā̱ṇī de̍vi yuva̱tiḥ pura̍ṁdhi̱ranu̍ vra̱taṁ ca̍rasi viśvavāre || 3.061.01 ||

Mandala : 3

Sukta : 61

Suktam :   1



उषो॑ दे॒व्यम॑र्त्या॒ वि भा॑हि च॒न्द्रर॑था सू॒नृता॑ ई॒रय॑न्ती । आ त्वा॑ वहन्तु सु॒यमा॑सो॒ अश्वा॒ हिर॑ण्यवर्णां पृथु॒पाज॑सो॒ ये ॥ ३.०६१.०२ ॥
uṣo̍ de̱vyama̍rtyā̱ vi bhā̍hi ca̱ndrara̍thā sū̱nṛtā̍ ī̱raya̍ntī | ā tvā̍ vahantu su̱yamā̍so̱ aśvā̱ hira̍ṇyavarṇāṁ pṛthu̱pāja̍so̱ ye || 3.061.02 ||

Mandala : 3

Sukta : 61

Suktam :   2



उषः॑ प्रती॒ची भुव॑नानि॒ विश्वो॒र्ध्वा ति॑ष्ठस्य॒मृत॑स्य के॒तुः । स॒मा॒नमर्थं॑ चरणी॒यमा॑ना च॒क्रमि॑व नव्य॒स्या व॑वृत्स्व ॥ ३.०६१.०३ ॥
uṣa̍ḥ pratī̱cī bhuva̍nāni̱ viśvo̱rdhvā ti̍ṣṭhasya̱mṛta̍sya ke̱tuḥ | sa̱mā̱namartha̍ṁ caraṇī̱yamā̍nā ca̱krami̍va navya̱syā va̍vṛtsva || 3.061.03 ||

Mandala : 3

Sukta : 61

Suktam :   3



अव॒ स्यूमे॑व चिन्व॒ती म॒घोन्यु॒षा या॑ति॒ स्वस॑रस्य॒ पत्नी॑ । स्व॑र्जन॑न्ती सु॒भगा॑ सु॒दंसा॒ आन्ता॑द्दि॒वः प॑प्रथ॒ आ पृ॑थि॒व्याः ॥ ३.०६१.०४ ॥
ava̱ syūme̍va cinva̱tī ma̱ghonyu̱ṣā yā̍ti̱ svasa̍rasya̱ patnī̍ | sva1̱̍rjana̍ntī su̱bhagā̍ su̱daṁsā̱ āntā̍ddi̱vaḥ pa̍pratha̱ ā pṛ̍thi̱vyāḥ || 3.061.04 ||

Mandala : 3

Sukta : 61

Suktam :   4



अच्छा॑ वो दे॒वीमु॒षसं॑ विभा॒तीं प्र वो॑ भरध्वं॒ नम॑सा सुवृ॒क्तिम् । ऊ॒र्ध्वं म॑धु॒धा दि॒वि पाजो॑ अश्रे॒त्प्र रो॑च॒ना रु॑रुचे र॒ण्वसं॑दृक् ॥ ३.०६१.०५ ॥
acchā̍ vo de̱vīmu̱ṣasa̍ṁ vibhā̱tīṁ pra vo̍ bharadhva̱ṁ nama̍sā suvṛ̱ktim | ū̱rdhvaṁ ma̍dhu̱dhā di̱vi pājo̍ aśre̱tpra ro̍ca̱nā ru̍ruce ra̱ṇvasa̍ṁdṛk || 3.061.05 ||

Mandala : 3

Sukta : 61

Suktam :   5



ऋ॒ताव॑री दि॒वो अ॒र्कैर॑बो॒ध्या रे॒वती॒ रोद॑सी चि॒त्रम॑स्थात् । आ॒य॒तीम॑ग्न उ॒षसं॑ विभा॒तीं वा॒ममे॑षि॒ द्रवि॑णं॒ भिक्ष॑माणः ॥ ३.०६१.०६ ॥
ṛ̱tāva̍rī di̱vo a̱rkaira̍bo̱dhyā re̱vatī̱ roda̍sī ci̱trama̍sthāt | ā̱ya̱tīma̍gna u̱ṣasa̍ṁ vibhā̱tīṁ vā̱mame̍ṣi̱ dravi̍ṇa̱ṁ bhikṣa̍māṇaḥ || 3.061.06 ||

Mandala : 3

Sukta : 61

Suktam :   6



ऋ॒तस्य॑ बु॒ध्न उ॒षसा॑मिष॒ण्यन्वृषा॑ म॒ही रोद॑सी॒ आ वि॑वेश । म॒ही मि॒त्रस्य॒ वरु॑णस्य मा॒या च॒न्द्रेव॑ भा॒नुं वि द॑धे पुरु॒त्रा ॥ ३.०६१.०७ ॥
ṛ̱tasya̍ bu̱dhna u̱ṣasā̍miṣa̱ṇyanvṛṣā̍ ma̱hī roda̍sī̱ ā vi̍veśa | ma̱hī mi̱trasya̱ varu̍ṇasya mā̱yā ca̱ndreva̍ bhā̱nuṁ vi da̍dhe puru̱trā || 3.061.07 ||

Mandala : 3

Sukta : 61

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In