Rig Veda

Mandala 62

Sukta 62


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒मा उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या॑ अभूवन् । क्व॑ त्यदि॑न्द्रावरुणा॒ यशो॑ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थः॒ सखि॑भ्यः ॥ ३.०६२.०१ ॥
i̱mā u̍ vāṁ bhṛ̱mayo̱ manya̍mānā yu̱vāva̍te̱ na tujyā̍ abhūvan | kva1̱̍ tyadi̍ndrāvaruṇā̱ yaśo̍ vā̱ṁ yena̍ smā̱ sina̱ṁ bhara̍tha̱ḥ sakhi̍bhyaḥ || 3.062.01 ||

Mandala : 3

Sukta : 62

Suktam :   1



अ॒यमु॑ वां पुरु॒तमो॑ रयी॒यञ्छ॑श्वत्त॒ममव॑से जोहवीति । स॒जोषा॑विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या श‍ृ॑णुतं॒ हवं॑ मे ॥ ३.०६२.०२ ॥
a̱yamu̍ vāṁ puru̱tamo̍ rayī̱yañcha̍śvatta̱mamava̍se johavīti | sa̱joṣā̍vindrāvaruṇā ma̱rudbhi̍rdi̱vā pṛ̍thi̱vyā śṛ̍ṇuta̱ṁ hava̍ṁ me || 3.062.02 ||

Mandala : 3

Sukta : 62

Suktam :   2



अ॒स्मे तदि॑न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुतः॒ सर्व॑वीरः । अ॒स्मान्वरू॑त्रीः शर॒णैर॑वन्त्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ॥ ३.०६२.०३ ॥
a̱sme tadi̍ndrāvaruṇā̱ vasu̍ ṣyāda̱sme ra̱yirma̍ruta̱ḥ sarva̍vīraḥ | a̱smānvarū̍trīḥ śara̱ṇaira̍vantva̱smānhotrā̱ bhāra̍tī̱ dakṣi̍ṇābhiḥ || 3.062.03 ||

Mandala : 3

Sukta : 62

Suktam :   3



बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य । रास्व॒ रत्ना॑नि दा॒शुषे॑ ॥ ३.०६२.०४ ॥
bṛha̍spate ju̱ṣasva̍ no ha̱vyāni̍ viśvadevya | rāsva̱ ratnā̍ni dā̱śuṣe̍ || 3.062.04 ||

Mandala : 3

Sukta : 62

Suktam :   4



शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत । अना॒म्योज॒ आ च॑के ॥ ३.०६२.०५ ॥
śuci̍ma̱rkairbṛha̱spati̍madhva̱reṣu̍ namasyata | anā̱myoja̱ ā ca̍ke || 3.062.05 ||

Mandala : 3

Sukta : 62

Suktam :   5



वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू॑प॒मदा॑भ्यम् । बृह॒स्पतिं॒ वरे॑ण्यम् ॥ ३.०६२.०६ ॥
vṛ̱ṣa̱bhaṁ ca̍rṣaṇī̱nāṁ vi̱śvarū̍pa̱madā̍bhyam | bṛha̱spati̱ṁ vare̍ṇyam || 3.062.06 ||

Mandala : 3

Sukta : 62

Suktam :   6



इ॒यं ते॑ पूषन्नाघृणे सुष्टु॒तिर्दे॑व॒ नव्य॑सी । अ॒स्माभि॒स्तुभ्यं॑ शस्यते ॥ ३.०६२.०७ ॥
i̱yaṁ te̍ pūṣannāghṛṇe suṣṭu̱tirde̍va̱ navya̍sī | a̱smābhi̱stubhya̍ṁ śasyate || 3.062.07 ||

Mandala : 3

Sukta : 62

Suktam :   7



तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यन्ती॑मवा॒ धिय॑म् । व॒धू॒युरि॑व॒ योष॑णाम् ॥ ३.०६२.०८ ॥
tāṁ ju̍ṣasva̱ gira̱ṁ mama̍ vāja̱yantī̍mavā̱ dhiya̍m | va̱dhū̱yuri̍va̱ yoṣa̍ṇām || 3.062.08 ||

Mandala : 3

Sukta : 62

Suktam :   8



यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति । स नः॑ पू॒षावि॒ता भु॑वत् ॥ ३.०६२.०९ ॥
yo viśvā̱bhi vi̱paśya̍ti̱ bhuva̍nā̱ saṁ ca̱ paśya̍ti | sa na̍ḥ pū̱ṣāvi̱tā bhu̍vat || 3.062.09 ||

Mandala : 3

Sukta : 62

Suktam :   9



तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त् ॥ ३.०६२.१० ॥
tatsa̍vi̱turvare̍ṇya̱ṁ bhargo̍ de̱vasya̍ dhīmahi | dhiyo̱ yo na̍ḥ praco̱dayā̍t || 3.062.10 ||

Mandala : 3

Sukta : 62

Suktam :   10



दे॒वस्य॑ सवि॒तुर्व॒यं वा॑ज॒यन्तः॒ पुरं॑ध्या । भग॑स्य रा॒तिमी॑महे ॥ ३.०६२.११ ॥
de̱vasya̍ savi̱turva̱yaṁ vā̍ja̱yanta̱ḥ pura̍ṁdhyā | bhaga̍sya rā̱timī̍mahe || 3.062.11 ||

Mandala : 3

Sukta : 62

Suktam :   11



दे॒वं नरः॑ सवि॒तारं॒ विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभिः॑ । न॒म॒स्यन्ति॑ धि॒येषि॒ताः ॥ ३.०६२.१२ ॥
de̱vaṁ nara̍ḥ savi̱tāra̱ṁ viprā̍ ya̱jñaiḥ su̍vṛ̱ktibhi̍ḥ | na̱ma̱syanti̍ dhi̱yeṣi̱tāḥ || 3.062.12 ||

Mandala : 3

Sukta : 62

Suktam :   12



सोमो॑ जिगाति गातु॒विद्दे॒वाना॑मेति निष्कृ॒तम् । ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥ ३.०६२.१३ ॥
somo̍ jigāti gātu̱vidde̱vānā̍meti niṣkṛ̱tam | ṛ̱tasya̱ yoni̍mā̱sada̍m || 3.062.13 ||

Mandala : 3

Sukta : 62

Suktam :   13



सोमो॑ अ॒स्मभ्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे॑ । अ॒न॒मी॒वा इष॑स्करत् ॥ ३.०६२.१४ ॥
somo̍ a̱smabhya̍ṁ dvi̱pade̱ catu̍ṣpade ca pa̱śave̍ | a̱na̱mī̱vā iṣa̍skarat || 3.062.14 ||

Mandala : 3

Sukta : 62

Suktam :   14



अ॒स्माक॒मायु॑र्व॒र्धय॑न्न॒भिमा॑तीः॒ सह॑मानः । सोमः॑ स॒धस्थ॒मास॑दत् ॥ ३.०६२.१५ ॥
a̱smāka̱māyu̍rva̱rdhaya̍nna̱bhimā̍tī̱ḥ saha̍mānaḥ | soma̍ḥ sa̱dhastha̱māsa̍dat || 3.062.15 ||

Mandala : 3

Sukta : 62

Suktam :   15



आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम् । मध्वा॒ रजां॑सि सुक्रतू ॥ ३.०६२.१६ ॥
ā no̍ mitrāvaruṇā ghṛ̱tairgavyū̍timukṣatam | madhvā̱ rajā̍ṁsi sukratū || 3.062.16 ||

Mandala : 3

Sukta : 62

Suktam :   16



उ॒रु॒शंसा॑ नमो॒वृधा॑ म॒ह्ना दक्ष॑स्य राजथः । द्राघि॑ष्ठाभिः शुचिव्रता ॥ ३.०६२.१७ ॥
u̱ru̱śaṁsā̍ namo̱vṛdhā̍ ma̱hnā dakṣa̍sya rājathaḥ | drāghi̍ṣṭhābhiḥ śucivratā || 3.062.17 ||

Mandala : 3

Sukta : 62

Suktam :   17



गृ॒णा॒ना ज॒मद॑ग्निना॒ योना॑वृ॒तस्य॑ सीदतम् । पा॒तं सोम॑मृतावृधा ॥ ३.०६२.१८ ॥
gṛ̱ṇā̱nā ja̱mada̍gninā̱ yonā̍vṛ̱tasya̍ sīdatam | pā̱taṁ soma̍mṛtāvṛdhā || 3.062.18 ||

Mandala : 3

Sukta : 62

Suktam :   18


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In