Rig Veda

Mandala 8

Sukta 8


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे॑व॒यन्तो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न । यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द्यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ ॥ ३.००८.०१ ॥
a̱ñjanti̱ tvāma̍dhva̱re de̍va̱yanto̱ vana̍spate̱ madhu̍nā̱ daivye̍na | yadū̱rdhvastiṣṭhā̱ dravi̍ṇe̱ha dha̍ttā̱dyadvā̱ kṣayo̍ mā̱tura̱syā u̱pasthe̍ || 3.008.01 ||

Mandala : 3

Sukta : 8

Suktam :   1



समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द्ब्रह्म॑ वन्वा॒नो अ॒जरं॑ सु॒वीर॑म् । आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥ ३.००८.०२ ॥
sami̍ddhasya̱ śraya̍māṇaḥ pu̱rastā̱dbrahma̍ vanvā̱no a̱jara̍ṁ su̱vīra̍m | ā̱re a̱smadama̍ti̱ṁ bādha̍māna̱ ucchra̍yasva maha̱te saubha̍gāya || 3.008.02 ||

Mandala : 3

Sukta : 8

Suktam :   2



उच्छ्र॑यस्व वनस्पते॒ वर्ष्म॑न्पृथि॒व्या अधि॑ । सुमि॑ती मी॒यमा॑नो॒ वर्चो॑ धा य॒ज्ञवा॑हसे ॥ ३.००८.०३ ॥
ucchra̍yasva vanaspate̱ varṣma̍npṛthi̱vyā adhi̍ | sumi̍tī mī̱yamā̍no̱ varco̍ dhā ya̱jñavā̍hase || 3.008.03 ||

Mandala : 3

Sukta : 8

Suktam :   3



युवा॑ सु॒वासाः॒ परि॑वीत॒ आगा॒त्स उ॒ श्रेया॑न्भवति॒ जाय॑मानः । तं धीरा॑सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒॑ मन॑सा देव॒यन्तः॑ ॥ ३.००८.०४ ॥
yuvā̍ su̱vāsā̱ḥ pari̍vīta̱ āgā̱tsa u̱ śreyā̍nbhavati̱ jāya̍mānaḥ | taṁ dhīrā̍saḥ ka̱vaya̱ unna̍yanti svā̱dhyo̱3̱̍ mana̍sā deva̱yanta̍ḥ || 3.008.04 ||

Mandala : 3

Sukta : 8

Suktam :   4



जा॒तो जा॑यते सुदिन॒त्वे अह्नां॑ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः । पु॒नन्ति॒ धीरा॑ अ॒पसो॑ मनी॒षा दे॑व॒या विप्र॒ उदि॑यर्ति॒ वाच॑म् ॥ ३.००८.०५ ॥
jā̱to jā̍yate sudina̱tve ahnā̍ṁ sama̱rya ā vi̱dathe̱ vardha̍mānaḥ | pu̱nanti̱ dhīrā̍ a̱paso̍ manī̱ṣā de̍va̱yā vipra̱ udi̍yarti̱ vāca̍m || 3.008.05 ||

Mandala : 3

Sukta : 8

Suktam :   5



यान्वो॒ नरो॑ देव॒यन्तो॑ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ । ते दे॒वासः॒ स्वर॑वस्तस्थि॒वांसः॑ प्र॒जाव॑द॒स्मे दि॑धिषन्तु॒ रत्न॑म् ॥ ३.००८.०६ ॥
yānvo̱ naro̍ deva̱yanto̍ nimi̱myurvana̍spate̱ svadhi̍tirvā ta̱takṣa̍ | te de̱vāsa̱ḥ svara̍vastasthi̱vāṁsa̍ḥ pra̱jāva̍da̱sme di̍dhiṣantu̱ ratna̍m || 3.008.06 ||

Mandala : 3

Sukta : 8

Suktam :   6



ये वृ॒क्णासो॒ अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः । ते नो॑ व्यन्तु॒ वार्यं॑ देव॒त्रा क्षे॑त्र॒साध॑सः ॥ ३.००८.०७ ॥
ye vṛ̱kṇāso̱ adhi̱ kṣami̱ nimi̍tāso ya̱tasru̍caḥ | te no̍ vyantu̱ vārya̍ṁ deva̱trā kṣe̍tra̱sādha̍saḥ || 3.008.07 ||

Mandala : 3

Sukta : 8

Suktam :   7



आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा॑ पृथि॒वी अ॒न्तरि॑क्षम् । स॒जोष॑सो य॒ज्ञम॑वन्तु दे॒वा ऊ॒र्ध्वं कृ॑ण्वन्त्वध्व॒रस्य॑ के॒तुम् ॥ ३.००८.०८ ॥
ā̱di̱tyā ru̱drā vasa̍vaḥ sunī̱thā dyāvā̱kṣāmā̍ pṛthi̱vī a̱ntari̍kṣam | sa̱joṣa̍so ya̱jñama̍vantu de̱vā ū̱rdhvaṁ kṛ̍ṇvantvadhva̱rasya̍ ke̱tum || 3.008.08 ||

Mandala : 3

Sukta : 8

Suktam :   8



हं॒सा इ॑व श्रेणि॒शो यता॑नाः शु॒क्रा वसा॑नाः॒ स्वर॑वो न॒ आगुः॑ । उ॒न्नी॒यमा॑नाः क॒विभिः॑ पु॒रस्ता॑द्दे॒वा दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ ॥ ३.००८.०९ ॥
ha̱ṁsā i̍va śreṇi̱śo yatā̍nāḥ śu̱krā vasā̍nā̱ḥ svara̍vo na̱ āgu̍ḥ | u̱nnī̱yamā̍nāḥ ka̱vibhi̍ḥ pu̱rastā̍dde̱vā de̱vānā̱mapi̍ yanti̱ pātha̍ḥ || 3.008.09 ||

Mandala : 3

Sukta : 8

Suktam :   9



श‍ृङ्गा॑णी॒वेच्छृ॒ङ्गिणां॒ सं द॑दृश्रे च॒षाल॑वन्तः॒ स्वर॑वः पृथि॒व्याम् । वा॒घद्भि॑र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वन्तु पृत॒नाज्ये॑षु ॥ ३.००८.१० ॥
śṛṅgā̍ṇī̱vecchṛ̱ṅgiṇā̱ṁ saṁ da̍dṛśre ca̱ṣāla̍vanta̱ḥ svara̍vaḥ pṛthi̱vyām | vā̱ghadbhi̍rvā viha̱ve śroṣa̍māṇā a̱smā a̍vantu pṛta̱nājye̍ṣu || 3.008.10 ||

Mandala : 3

Sukta : 8

Suktam :   10



वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम । यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ॥ ३.००८.११ ॥
vana̍spate śa̱tava̍lśo̱ vi ro̍ha sa̱hasra̍valśā̱ vi va̱yaṁ ru̍hema | yaṁ tvāma̱yaṁ svadhi̍ti̱steja̍mānaḥ praṇi̱nāya̍ maha̱te saubha̍gāya || 3.008.11 ||

Mandala : 3

Sukta : 8

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In