Rig Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वां ह्य॑ग्ने॒ सद॒मित्स॑म॒न्यवो॑ दे॒वासो॑ दे॒वम॑र॒तिं न्ये॑रि॒र इति॒ क्रत्वा॑ न्येरि॒रे । अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे॑वं जनत॒ प्रचे॑तसं॒ विश्व॒मादे॑वं जनत॒ प्रचे॑तसम् ॥ ४.००१.०१ ॥
tvāṃ hyagne sadamitsamanyavo devāso devamaratiṃ nyerira iti kratvā nyerire | amartyaṃ yajata martyeṣvā devamādevaṃ janata pracetasaṃ viśvamādevaṃ janata pracetasam || 4.001.01 ||

Mandala : 4

Sukta : 1

Suktam :   1



स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ अच्छा॑ सुम॒ती य॒ज्ञव॑नसं॒ ज्येष्ठं॑ य॒ज्ञव॑नसम् । ऋ॒तावा॑नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा॑नं चर्षणी॒धृत॑म् ॥ ४.००१.०२ ॥
sa bhrātaraṃ varuṇamagna ā vavṛtsva devāँ acchā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam | ṛtāvānamādityaṃ carṣaṇīdhṛtaṃ rājānaṃ carṣaṇīdhṛtam || 4.001.02 ||

Mandala : 4

Sukta : 1

Suktam :   2



सखे॒ सखा॑यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये॑व॒ रंह्या॒स्मभ्यं॑ दस्म॒ रंह्या॑ । अग्ने॑ मृळी॒कं वरु॑णे॒ सचा॑ विदो म॒रुत्सु॑ वि॒श्वभा॑नुषु । तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं॑ दस्म॒ शं कृ॑धि ॥ ४.००१.०३ ॥
sakhe sakhāyamabhyā vavṛtsvāśuṃ na cakraṃ rathyeva raṃhyāsmabhyaṃ dasma raṃhyā | agne mṛlīkaṃ varuṇe sacā vido marutsu viśvabhānuṣu | tokāya tuje śuśucāna śaṃ kṛdhyasmabhyaṃ dasma śaṃ kṛdhi || 4.001.03 ||

Mandala : 4

Sukta : 1

Suktam :   3



त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः । यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां॑सि॒ प्र मु॑मुग्ध्य॒स्मत् ॥ ४.००१.०४ ॥
tvaṃ no agne varuṇasya vidvāndevasya helo'va yāsisīṣṭhāḥ | yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pra mumugdhyasmat || 4.001.04 ||

Mandala : 4

Sukta : 1

Suktam :   4



स त्वं नो॑ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा॑णो वी॒हि मृ॑ळी॒कं सु॒हवो॑ न एधि ॥ ४.००१.०५ ॥
sa tvaṃ no agne'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau | ava yakṣva no varuṇaṃ rarāṇo vīhi mṛlīkaṃ suhavo na edhi || 4.001.05 ||

Mandala : 4

Sukta : 1

Suktam :   5



अ॒स्य श्रेष्ठा॑ सु॒भग॑स्य सं॒दृग्दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये॑षु । शुचि॑ घृ॒तं न त॒प्तमघ्न्या॑याः स्पा॒र्हा दे॒वस्य॑ मं॒हने॑व धे॒नोः ॥ ४.००१.०६ ॥
asya śreṣṭhā subhagasya saṃdṛgdevasya citratamā martyeṣu | śuci ghṛtaṃ na taptamaghnyāyāḥ spārhā devasya maṃhaneva dhenoḥ || 4.001.06 ||

Mandala : 4

Sukta : 1

Suktam :   6



त्रिर॑स्य॒ ता प॑र॒मा स॑न्ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः । अ॒न॒न्ते अ॒न्तः परि॑वीत॒ आगा॒च्छुचिः॑ शु॒क्रो अ॒र्यो रोरु॑चानः ॥ ४.००१.०७ ॥
trirasya tā paramā santi satyā spārhā devasya janimānyagneḥ | anante antaḥ parivīta āgācchuciḥ śukro aryo rorucānaḥ || 4.001.07 ||

Mandala : 4

Sukta : 1

Suktam :   7



स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर॑ण्यरथो॒ रंसु॑जिह्वः । रो॒हिद॑श्वो वपु॒ष्यो॑ वि॒भावा॒ सदा॑ र॒ण्वः पि॑तु॒मती॑व सं॒सत् ॥ ४.००१.०८ ॥
sa dūto viśvedabhi vaṣṭi sadmā hotā hiraṇyaratho raṃsujihvaḥ | rohidaśvo vapuṣyo vibhāvā sadā raṇvaḥ pitumatīva saṃsat || 4.001.08 ||

Mandala : 4

Sukta : 1

Suktam :   8



स चे॑तय॒न्मनु॑षो य॒ज्ञब॑न्धुः॒ प्र तं म॒ह्या र॑श॒नया॑ नयन्ति । स क्षे॑त्यस्य॒ दुर्या॑सु॒ साध॑न्दे॒वो मर्त॑स्य सधनि॒त्वमा॑प ॥ ४.००१.०९ ॥
sa cetayanmanuṣo yajñabandhuḥ pra taṃ mahyā raśanayā nayanti | sa kṣetyasya duryāsu sādhandevo martasya sadhanitvamāpa || 4.001.09 ||

Mandala : 4

Sukta : 1

Suktam :   9



स तू नो॑ अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं॑ दे॒वभ॑क्तं॒ यद॑स्य । धि॒या यद्विश्वे॑ अ॒मृता॒ अकृ॑ण्व॒न्द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ॥ ४.००१.१० ॥
sa tū no agnirnayatu prajānannacchā ratnaṃ devabhaktaṃ yadasya | dhiyā yadviśve amṛtā akṛṇvandyauṣpitā janitā satyamukṣan || 4.001.10 ||

Mandala : 4

Sukta : 1

Suktam :   10



स जा॑यत प्रथ॒मः प॒स्त्या॑सु म॒हो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ । अ॒पाद॑शी॒र्षा गु॒हमा॑नो॒ अन्ता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ॥ ४.००१.११ ॥
sa jāyata prathamaḥ pastyāsu maho budhne rajaso asya yonau | apādaśīrṣā guhamāno antāyoyuvāno vṛṣabhasya nīle || 4.001.11 ||

Mandala : 4

Sukta : 1

Suktam :   11



प्र शर्ध॑ आर्त प्रथ॒मं वि॑प॒न्याँ ऋ॒तस्य॒ योना॑ वृष॒भस्य॑ नी॒ळे । स्पा॒र्हो युवा॑ वपु॒ष्यो॑ वि॒भावा॑ स॒प्त प्रि॒यासो॑ऽजनयन्त॒ वृष्णे॑ ॥ ४.००१.१२ ॥
pra śardha ārta prathamaṃ vipanyāँ ṛtasya yonā vṛṣabhasya nīle | spārho yuvā vapuṣyo vibhāvā sapta priyāso'janayanta vṛṣṇe || 4.001.12 ||

Mandala : 4

Sukta : 1

Suktam :   12



अ॒स्माक॒मत्र॑ पि॒तरो॑ मनु॒ष्या॑ अ॒भि प्र से॑दुरृ॒तमा॑शुषा॒णाः । अश्म॑व्रजाः सु॒दुघा॑ व॒व्रे अ॒न्तरुदु॒स्रा आ॑जन्नु॒षसो॑ हुवा॒नाः ॥ ४.००१.१३ ॥
asmākamatra pitaro manuṣyā abhi pra sedurṛtamāśuṣāṇāḥ | aśmavrajāḥ sudughā vavre antarudusrā ājannuṣaso huvānāḥ || 4.001.13 ||

Mandala : 4

Sukta : 1

Suktam :   13



ते म॑र्मृजत ददृ॒वांसो॒ अद्रिं॒ तदे॑षाम॒न्ये अ॒भितो॒ वि वो॑चन् । प॒श्वय॑न्त्रासो अ॒भि का॒रम॑र्चन्वि॒दन्त॒ ज्योति॑श्चकृ॒पन्त॑ धी॒भिः ॥ ४.००१.१४ ॥
te marmṛjata dadṛvāṃso adriṃ tadeṣāmanye abhito vi vocan | paśvayantrāso abhi kāramarcanvidanta jyotiścakṛpanta dhībhiḥ || 4.001.14 ||

Mandala : 4

Sukta : 1

Suktam :   14



ते ग॑व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये॑मा॒नं परि॒ षन्त॒मद्रि॑म् । दृ॒lहं नरो॒ वच॑सा॒ दैव्ये॑न व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥ ४.००१.१५ ॥
te gavyatā manasā dṛdhramubdhaṃ gā yemānaṃ pari ṣantamadrim | dṛlhaṃ naro vacasā daivyena vrajaṃ gomantamuśijo vi vavruḥ || 4.001.15 ||

Mandala : 4

Sukta : 1

Suktam :   15



ते म॑न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विन्दन् । तज्जा॑न॒तीर॒भ्य॑नूषत॒ व्रा आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ॥ ४.००१.१६ ॥
te manvata prathamaṃ nāma dhenostriḥ sapta mātuḥ paramāṇi vindan | tajjānatīrabhyanūṣata vrā āvirbhuvadaruṇīryaśasā goḥ || 4.001.16 ||

Mandala : 4

Sukta : 1

Suktam :   16



नेश॒त्तमो॒ दुधि॑तं॒ रोच॑त॒ द्यौरुद्दे॒व्या उ॒षसो॑ भा॒नुर॑र्त । आ सूर्यो॑ बृह॒तस्ति॑ष्ठ॒दज्रा॑ँ ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न् ॥ ४.००१.१७ ॥
neśattamo dudhitaṃ rocata dyauruddevyā uṣaso bhānurarta | ā sūryo bṛhatastiṣṭhadajrāँ ṛju marteṣu vṛjinā ca paśyan || 4.001.17 ||

Mandala : 4

Sukta : 1

Suktam :   17



आदित्प॒श्चा बु॑बुधा॒ना व्य॑ख्य॒न्नादिद्रत्नं॑ धारयन्त॒ द्युभ॑क्तम् । विश्वे॒ विश्वा॑सु॒ दुर्या॑सु दे॒वा मित्र॑ धि॒ये व॑रुण स॒त्यम॑स्तु ॥ ४.००१.१८ ॥
āditpaścā bubudhānā vyakhyannādidratnaṃ dhārayanta dyubhaktam | viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyamastu || 4.001.18 ||

Mandala : 4

Sukta : 1

Suktam :   18



अच्छा॑ वोचेय शुशुचा॒नम॒ग्निं होता॑रं वि॒श्वभ॑रसं॒ यजि॑ष्ठम् । शुच्यूधो॑ अतृण॒न्न गवा॒मन्धो॒ न पू॒तं परि॑षिक्तमं॒शोः ॥ ४.००१.१९ ॥
acchā voceya śuśucānamagniṃ hotāraṃ viśvabharasaṃ yajiṣṭham | śucyūdho atṛṇanna gavāmandho na pūtaṃ pariṣiktamaṃśoḥ || 4.001.19 ||

Mandala : 4

Sukta : 1

Suktam :   19



विश्वे॑षा॒मदि॑तिर्य॒ज्ञिया॑नां॒ विश्वे॑षा॒मति॑थि॒र्मानु॑षाणाम् । अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे॑दाः ॥ ४.००१.२० ॥
viśveṣāmaditiryajñiyānāṃ viśveṣāmatithirmānuṣāṇām | agnirdevānāmava āvṛṇānaḥ sumṛlīko bhavatu jātavedāḥ || 4.001.20 ||

Mandala : 4

Sukta : 1

Suktam :   20


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In