Rig Veda

Mandala 10

Sukta 10


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश॑म् । ऋ॒ध्यामा॑ त॒ ओहैः॑ ॥ ४.०१०.०१ ॥
agne tamadyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam | ṛdhyāmā ta ohaiḥ || 4.010.01 ||

Mandala : 4

Sukta : 10

Suktam :   1



अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः । र॒थीरृ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥ ४.०१०.०२ ॥
adhā hyagne kratorbhadrasya dakṣasya sādhoḥ | rathīrṛtasya bṛhato babhūtha || 4.010.02 ||

Mandala : 4

Sukta : 10

Suktam :   2



ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ्स्व१॒॑र्ण ज्योतिः॑ । अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥ ४.०१०.०३ ॥
ebhirno arkairbhavā no arvāṅsva1rṇa jyotiḥ | agne viśvebhiḥ sumanā anīkaiḥ || 4.010.03 ||

Mandala : 4

Sukta : 10

Suktam :   3



आ॒भिष्टे॑ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे॑म । प्र ते॑ दि॒वो न स्त॑नयन्ति॒ शुष्माः॑ ॥ ४.०१०.०४ ॥
ābhiṣṭe adya gīrbhirgṛṇanto'gne dāśema | pra te divo na stanayanti śuṣmāḥ || 4.010.04 ||

Mandala : 4

Sukta : 10

Suktam :   4



तव॒ स्वादि॒ष्ठाग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः । श्रि॒ये रु॒क्मो न रो॑चत उपा॒के ॥ ४.०१०.०५ ॥
tava svādiṣṭhāgne saṃdṛṣṭiridā cidahna idā cidaktoḥ | śriye rukmo na rocata upāke || 4.010.05 ||

Mandala : 4

Sukta : 10

Suktam :   5



घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम् । तत्ते॑ रु॒क्मो न रो॑चत स्वधावः ॥ ४.०१०.०६ ॥
ghṛtaṃ na pūtaṃ tanūrarepāḥ śuci hiraṇyam | tatte rukmo na rocata svadhāvaḥ || 4.010.06 ||

Mandala : 4

Sukta : 10

Suktam :   6



कृ॒तं चि॒द्धि ष्मा॒ सने॑मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता॑त् । इ॒त्था यज॑मानादृतावः ॥ ४.०१०.०७ ॥
kṛtaṃ ciddhi ṣmā sanemi dveṣo'gna inoṣi martāt | itthā yajamānādṛtāvaḥ || 4.010.07 ||

Mandala : 4

Sukta : 10

Suktam :   7



शि॒वा नः॑ स॒ख्या सन्तु॑ भ्रा॒त्राग्ने॑ दे॒वेषु॑ यु॒ष्मे । सा नो॒ नाभिः॒ सद॑ने॒ सस्मि॒न्नूध॑न् ॥ ४.०१०.०८ ॥
śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme | sā no nābhiḥ sadane sasminnūdhan || 4.010.08 ||

Mandala : 4

Sukta : 10

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In