Rig Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

भ॒द्रं ते॑ अग्ने सहसि॒न्ननी॑कमुपा॒क आ रो॑चते॒ सूर्य॑स्य । रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू॑क्षितं दृ॒श आ रू॒पे अन्न॑म् ॥ ४.०११.०१ ॥
bhadraṃ te agne sahasinnanīkamupāka ā rocate sūryasya | ruśaddṛśe dadṛśe naktayā cidarūkṣitaṃ dṛśa ā rūpe annam || 4.011.01 ||

Mandala : 4

Sukta : 11

Suktam :   1



वि षा॑ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा॑नः । विश्वे॑भि॒र्यद्वा॒वनः॑ शुक्र दे॒वैस्तन्नो॑ रास्व सुमहो॒ भूरि॒ मन्म॑ ॥ ४.०११.०२ ॥
vi ṣāhyagne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ | viśvebhiryadvāvanaḥ śukra devaistanno rāsva sumaho bhūri manma || 4.011.02 ||

Mandala : 4

Sukta : 11

Suktam :   2



त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा॑यन्ते॒ राध्या॑नि । त्वदे॑ति॒ द्रवि॑णं वी॒रपे॑शा इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या॑य ॥ ४.०११.०३ ॥
tvadagne kāvyā tvanmanīṣāstvadukthā jāyante rādhyāni | tvadeti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya || 4.011.03 ||

Mandala : 4

Sukta : 11

Suktam :   3



त्वद्वा॒जी वा॑जम्भ॒रो विहा॑या अभिष्टि॒कृज्जा॑यते स॒त्यशु॑ष्मः । त्वद्र॒यिर्दे॒वजू॑तो मयो॒भुस्त्वदा॒शुर्जू॑जु॒वाँ अ॑ग्ने॒ अर्वा॑ ॥ ४.०११.०४ ॥
tvadvājī vājambharo vihāyā abhiṣṭikṛjjāyate satyaśuṣmaḥ | tvadrayirdevajūto mayobhustvadāśurjūjuvāँ agne arvā || 4.011.04 ||

Mandala : 4

Sukta : 11

Suktam :   4



त्वाम॑ग्ने प्रथ॒मं दे॑व॒यन्तो॑ दे॒वं मर्ता॑ अमृत म॒न्द्रजि॑ह्वम् । द्वे॒षो॒युत॒मा वि॑वासन्ति धी॒भिर्दमू॑नसं गृ॒हप॑ति॒ममू॑रम् ॥ ४.०११.०५ ॥
tvāmagne prathamaṃ devayanto devaṃ martā amṛta mandrajihvam | dveṣoyutamā vivāsanti dhībhirdamūnasaṃ gṛhapatimamūram || 4.011.05 ||

Mandala : 4

Sukta : 11

Suktam :   5



आ॒रे अ॒स्मदम॑तिमा॒रे अंह॑ आ॒रे विश्वां॑ दुर्म॒तिं यन्नि॒पासि॑ । दो॒षा शि॒वः स॑हसः सूनो अग्ने॒ यं दे॒व आ चि॒त्सच॑से स्व॒स्ति ॥ ४.०११.०६ ॥
āre asmadamatimāre aṃha āre viśvāṃ durmatiṃ yannipāsi | doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā citsacase svasti || 4.011.06 ||

Mandala : 4

Sukta : 11

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In