| |
|

This overlay will guide you through the buttons:

यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क्त्रिस्ते॒ अन्नं॑ कृ॒णव॒त्सस्मि॒न्नह॑न् । स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त्तव॒ क्रत्वा॑ जातवेदश्चिकि॒त्वान् ॥ ४.०१२.०१ ॥
yastvāmagna inadhate yatasruktriste annaṃ kṛṇavatsasminnahan | sa su dyumnairabhyastu prasakṣattava kratvā jātavedaścikitvān || 4.012.01 ||
इ॒ध्मं यस्ते॑ ज॒भर॑च्छश्रमा॒णो म॒हो अ॑ग्ने॒ अनी॑क॒मा स॑प॒र्यन् । स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य॑न्र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ॥ ४.०१२.०२ ॥
idhmaṃ yaste jabharacchaśramāṇo maho agne anīkamā saparyan | sa idhānaḥ prati doṣāmuṣāsaṃ puṣyanrayiṃ sacate ghnannamitrān || 4.012.02 ||
अ॒ग्निरी॑शे बृह॒तः क्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः । दधा॑ति॒ रत्नं॑ विध॒ते यवि॑ष्ठो॒ व्या॑नु॒षङ्मर्त्या॑य स्व॒धावा॑न् ॥ ४.०१२.०३ ॥
agnirīśe bṛhataḥ kṣatriyasyāgnirvājasya paramasya rāyaḥ | dadhāti ratnaṃ vidhate yaviṣṭho vyānuṣaṅmartyāya svadhāvān || 4.012.03 ||
यच्चि॒द्धि ते॑ पुरुष॒त्रा य॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒मा कच्चि॒दागः॑ । कृ॒धी ष्व१॒॑स्माँ अदि॑ते॒रना॑गा॒न्व्येनां॑सि शिश्रथो॒ विष्व॑गग्ने ॥ ४.०१२.०४ ॥
yacciddhi te puruṣatrā yaviṣṭhācittibhiścakṛmā kaccidāgaḥ | kṛdhī ṣva1smāँ aditeranāgānvyenāṃsi śiśratho viṣvagagne || 4.012.04 ||
म॒हश्चि॑दग्न॒ एन॑सो अ॒भीक॑ ऊ॒र्वाद्दे॒वाना॑मु॒त मर्त्या॑नाम् । मा ते॒ सखा॑यः॒ सद॒मिद्रि॑षाम॒ यच्छा॑ तो॒काय॒ तन॑याय॒ शं योः ॥ ४.०१२.०५ ॥
mahaścidagna enaso abhīka ūrvāddevānāmuta martyānām | mā te sakhāyaḥ sadamidriṣāma yacchā tokāya tanayāya śaṃ yoḥ || 4.012.05 ||
यथा॑ ह॒ त्यद्व॑सवो गौ॒र्यं॑ चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः । ए॒वो ष्व१॒॑स्मन्मु॑ञ्चता॒ व्यंहः॒ प्र ता॑र्यग्ने प्रत॒रं न॒ आयुः॑ ॥ ४.०१२.०६ ॥
yathā ha tyadvasavo gauryaṃ citpadi ṣitāmamuñcatā yajatrāḥ | evo ṣva1smanmuñcatā vyaṃhaḥ pra tāryagne prataraṃ na āyuḥ || 4.012.06 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In