Rig Veda

Mandala 14

Sukta 14


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रत्य॒ग्निरु॒षसो॑ जा॒तवे॑दा॒ अख्य॑द्दे॒वो रोच॑माना॒ महो॑भिः । आ ना॑सत्योरुगा॒या रथे॑ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ॥ ४.०१४.०१ ॥
pratyagniruṣaso jātavedā akhyaddevo rocamānā mahobhiḥ | ā nāsatyorugāyā rathenemaṃ yajñamupa no yātamaccha || 4.014.01 ||

Mandala : 4

Sukta : 14

Suktam :   1



ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ वि सूर्यो॑ र॒श्मिभि॒श्चेकि॑तानः ॥ ४.०१४.०२ ॥
ūrdhvaṃ ketuṃ savitā devo aśrejjyotirviśvasmai bhuvanāya kṛṇvan | āprā dyāvāpṛthivī antarikṣaṃ vi sūryo raśmibhiścekitānaḥ || 4.014.02 ||

Mandala : 4

Sukta : 14

Suktam :   2



आ॒वह॑न्त्यरु॒णीर्ज्योति॒षागा॑न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना । प्र॒बो॒धय॑न्ती सुवि॒ताय॑ दे॒व्यु१॒॑षा ई॑यते सु॒युजा॒ रथे॑न ॥ ४.०१४.०३ ॥
āvahantyaruṇīrjyotiṣāgānmahī citrā raśmibhiścekitānā | prabodhayantī suvitāya devyu1ṣā īyate suyujā rathena || 4.014.03 ||

Mandala : 4

Sukta : 14

Suktam :   3



आ वां॒ वहि॑ष्ठा इ॒ह ते व॑हन्तु॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टौ । इ॒मे हि वां॑ मधु॒पेया॑य॒ सोमा॑ अ॒स्मिन्य॒ज्ञे वृ॑षणा मादयेथाम् ॥ ४.०१४.०४ ॥
ā vāṃ vahiṣṭhā iha te vahantu rathā aśvāsa uṣaso vyuṣṭau | ime hi vāṃ madhupeyāya somā asminyajñe vṛṣaṇā mādayethām || 4.014.04 ||

Mandala : 4

Sukta : 14

Suktam :   4



अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न । कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक॑म् ॥ ४.०१४.०५ ॥
anāyato anibaddhaḥ kathāyaṃ nyaṅṅuttāno'va padyate na | kayā yāti svadhayā ko dadarśa divaḥ skambhaḥ samṛtaḥ pāti nākam || 4.014.05 ||

Mandala : 4

Sukta : 14

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In