Rig Veda

Mandala 15

Sukta 15


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन्परि॑ णीयते । दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ॥ ४.०१५.०१ ॥
agnirhotā no adhvare vājī sanpari ṇīyate | devo deveṣu yajñiyaḥ || 4.015.01 ||

Mandala : 4

Sukta : 15

Suktam :   1



परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व । आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥ ४.०१५.०२ ॥
pari triviṣṭyadhvaraṃ yātyagnī rathīriva | ā deveṣu prayo dadhat || 4.015.02 ||

Mandala : 4

Sukta : 15

Suktam :   2



परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द्रत्ना॑नि दा॒शुषे॑ ॥ ४.०१५.०३ ॥
pari vājapatiḥ kaviragnirhavyānyakramīt | dadhadratnāni dāśuṣe || 4.015.03 ||

Mandala : 4

Sukta : 15

Suktam :   3



अ॒यं यः सृञ्ज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑ । द्यु॒माँ अ॑मित्र॒दम्भ॑नः ॥ ४.०१५.०४ ॥
ayaṃ yaḥ sṛñjaye puro daivavāte samidhyate | dyumāँ amitradambhanaḥ || 4.015.04 ||

Mandala : 4

Sukta : 15

Suktam :   4



अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्यः॑ । ति॒ग्मज॑म्भस्य मी॒lहुषः॑ ॥ ४.०१५.०५ ॥
asya ghā vīra īvato'gnerīśīta martyaḥ | tigmajambhasya mīlhuṣaḥ || 4.015.05 ||

Mandala : 4

Sukta : 15

Suktam :   5



तमर्व॑न्तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशु॑म् । म॒र्मृ॒ज्यन्ते॑ दि॒वेदि॑वे ॥ ४.०१५.०६ ॥
tamarvantaṃ na sānasimaruṣaṃ na divaḥ śiśum | marmṛjyante divedive || 4.015.06 ||

Mandala : 4

Sukta : 15

Suktam :   6



बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः । अच्छा॒ न हू॒त उद॑रम् ॥ ४.०१५.०७ ॥
bodhadyanmā haribhyāṃ kumāraḥ sāhadevyaḥ | acchā na hūta udaram || 4.015.07 ||

Mandala : 4

Sukta : 15

Suktam :   7



उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात्सा॑हदे॒व्यात् । प्रय॑ता स॒द्य आ द॑दे ॥ ४.०१५.०८ ॥
uta tyā yajatā harī kumārātsāhadevyāt | prayatā sadya ā dade || 4.015.08 ||

Mandala : 4

Sukta : 15

Suktam :   8



ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः । दी॒र्घायु॑रस्तु॒ सोम॑कः ॥ ४.०१५.०९ ॥
eṣa vāṃ devāvaśvinā kumāraḥ sāhadevyaḥ | dīrghāyurastu somakaḥ || 4.015.09 ||

Mandala : 4

Sukta : 15

Suktam :   9



तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यम् । दी॒र्घायु॑षं कृणोतन ॥ ४.०१५.१० ॥
taṃ yuvaṃ devāvaśvinā kumāraṃ sāhadevyam | dīrghāyuṣaṃ kṛṇotana || 4.015.10 ||

Mandala : 4

Sukta : 15

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In