Rig Veda

Mandala 16

Sukta 16


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ स॒त्यो या॑तु म॒घवा॑ँ ऋजी॒षी द्रव॑न्त्वस्य॒ हर॑य॒ उप॑ नः । तस्मा॒ इदन्धः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ॥ ४.०१६.०१ ॥
ā satyo yātu maghavāँ ṛjīṣī dravantvasya haraya upa naḥ | tasmā idandhaḥ suṣumā sudakṣamihābhipitvaṃ karate gṛṇānaḥ || 4.016.01 ||

Mandala : 4

Sukta : 16

Suktam :   1



अव॑ स्य शू॒राध्व॑नो॒ नान्ते॒ऽस्मिन्नो॑ अ॒द्य सव॑ने म॒न्दध्यै॑ । शंसा॑त्यु॒क्थमु॒शने॑व वे॒धाश्चि॑कि॒तुषे॑ असु॒र्या॑य॒ मन्म॑ ॥ ४.०१६.०२ ॥
ava sya śūrādhvano nānte'sminno adya savane mandadhyai | śaṃsātyukthamuśaneva vedhāścikituṣe asuryāya manma || 4.016.02 ||

Mandala : 4

Sukta : 16

Suktam :   2



क॒विर्न नि॒ण्यं वि॒दथा॑नि॒ साध॒न्वृषा॒ यत्सेकं॑ विपिपा॒नो अर्चा॑त् । दि॒व इ॒त्था जी॑जनत्स॒प्त का॒रूनह्ना॑ चिच्चक्रुर्व॒युना॑ गृ॒णन्तः॑ ॥ ४.०१६.०३ ॥
kavirna niṇyaṃ vidathāni sādhanvṛṣā yatsekaṃ vipipāno arcāt | diva itthā jījanatsapta kārūnahnā ciccakrurvayunā gṛṇantaḥ || 4.016.03 ||

Mandala : 4

Sukta : 16

Suktam :   3



स्व१॒॑र्यद्वेदि॑ सु॒दृशी॑कम॒र्कैर्महि॒ ज्योती॑ रुरुचु॒र्यद्ध॒ वस्तोः॑ । अ॒न्धा तमां॑सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो अ॒भिष्टौ॑ ॥ ४.०१६.०४ ॥
sva1ryadvedi sudṛśīkamarkairmahi jyotī rurucuryaddha vastoḥ | andhā tamāṃsi dudhitā vicakṣe nṛbhyaścakāra nṛtamo abhiṣṭau || 4.016.04 ||

Mandala : 4

Sukta : 16

Suktam :   4



व॒व॒क्ष इन्द्रो॒ अमि॑तमृजी॒ष्यु१॒॑भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा । अत॑श्चिदस्य महि॒मा वि रे॑च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ॥ ४.०१६.०५ ॥
vavakṣa indro amitamṛjīṣyu1bhe ā paprau rodasī mahitvā | ataścidasya mahimā vi recyabhi yo viśvā bhuvanā babhūva || 4.016.05 ||

Mandala : 4

Sukta : 16

Suktam :   5



विश्वा॑नि श॒क्रो नर्या॑णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका॑मैः । अश्मा॑नं चि॒द्ये बि॑भि॒दुर्वचो॑भिर्व्र॒जं गोम॑न्तमु॒शिजो॒ वि व॑व्रुः ॥ ४.०१६.०६ ॥
viśvāni śakro naryāṇi vidvānapo rireca sakhibhirnikāmaiḥ | aśmānaṃ cidye bibhidurvacobhirvrajaṃ gomantamuśijo vi vavruḥ || 4.016.06 ||

Mandala : 4

Sukta : 16

Suktam :   6



अ॒पो वृ॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न्प्राव॑त्ते॒ वज्रं॑ पृथि॒वी सचे॑ताः । प्रार्णां॑सि समु॒द्रिया॑ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ॥ ४.०१६.०७ ॥
apo vṛtraṃ vavrivāṃsaṃ parāhanprāvatte vajraṃ pṛthivī sacetāḥ | prārṇāṃsi samudriyāṇyainoḥ patirbhavañchavasā śūra dhṛṣṇo || 4.016.07 ||

Mandala : 4

Sukta : 16

Suktam :   7



अ॒पो यदद्रिं॑ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा॑ पू॒र्व्यं ते॑ । स नो॑ ने॒ता वाज॒मा द॑र्षि॒ भूरिं॑ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गृणा॒नः ॥ ४.०१६.०८ ॥
apo yadadriṃ puruhūta dardarāvirbhuvatsaramā pūrvyaṃ te | sa no netā vājamā darṣi bhūriṃ gotrā rujannaṅgirobhirgṛṇānaḥ || 4.016.08 ||

Mandala : 4

Sukta : 16

Suktam :   8



अच्छा॑ क॒विं नृ॑मणो गा अ॒भिष्टौ॒ स्व॑र्षाता मघव॒न्नाध॑मानम् । ऊ॒तिभि॒स्तमि॑षणो द्यु॒म्नहू॑तौ॒ नि मा॒यावा॒नब्र॑ह्मा॒ दस्यु॑रर्त ॥ ४.०१६.०९ ॥
acchā kaviṃ nṛmaṇo gā abhiṣṭau svarṣātā maghavannādhamānam | ūtibhistamiṣaṇo dyumnahūtau ni māyāvānabrahmā dasyurarta || 4.016.09 ||

Mandala : 4

Sukta : 16

Suktam :   9



आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्सः॑ स॒ख्ये निका॑मः । स्वे योनौ॒ नि ष॑दतं॒ सरू॑पा॒ वि वां॑ चिकित्सदृत॒चिद्ध॒ नारी॑ ॥ ४.०१६.१० ॥
ā dasyughnā manasā yāhyastaṃ bhuvatte kutsaḥ sakhye nikāmaḥ | sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsadṛtaciddha nārī || 4.016.10 ||

Mandala : 4

Sukta : 16

Suktam :   10



यासि॒ कुत्से॑न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा॑नः । ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू॑षन्क॒विर्यदह॒न्पार्या॑य॒ भूषा॑त् ॥ ४.०१६.११ ॥
yāsi kutsena sarathamavasyustodo vātasya haryorīśānaḥ | ṛjrā vājaṃ na gadhyaṃ yuyūṣankaviryadahanpāryāya bhūṣāt || 4.016.11 ||

Mandala : 4

Sukta : 16

Suktam :   11



कुत्सा॑य॒ शुष्ण॑म॒शुषं॒ नि ब॑र्हीः प्रपि॒त्वे अह्नः॒ कुय॑वं स॒हस्रा॑ । स॒द्यो दस्यू॒न्प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॑ ॥ ४.०१६.१२ ॥
kutsāya śuṣṇamaśuṣaṃ ni barhīḥ prapitve ahnaḥ kuyavaṃ sahasrā | sadyo dasyūnpra mṛṇa kutsyena pra sūraścakraṃ vṛhatādabhīke || 4.016.12 ||

Mandala : 4

Sukta : 16

Suktam :   12



त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रन्धीः । प॒ञ्चा॒शत्कृ॒ष्णा नि व॑पः स॒हस्रात्कं॒ न पुरो॑ जरि॒मा वि द॑र्दः ॥ ४.०१६.१३ ॥
tvaṃ pipruṃ mṛgayaṃ śūśuvāṃsamṛjiśvane vaidathināya randhīḥ | pañcāśatkṛṣṇā ni vapaḥ sahasrātkaṃ na puro jarimā vi dardaḥ || 4.016.13 ||

Mandala : 4

Sukta : 16

Suktam :   13



सूर॑ उपा॒के त॒न्वं१॒॑ दधा॑नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्पः॑ । मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ॥ ४.०१६.१४ ॥
sūra upāke tanvaṃ1 dadhāno vi yatte cetyamṛtasya varpaḥ | mṛgo na hastī taviṣīmuṣāṇaḥ siṃho na bhīma āyudhāni bibhrat || 4.016.14 ||

Mandala : 4

Sukta : 16

Suktam :   14



इन्द्रं॒ कामा॑ वसू॒यन्तो॑ अग्म॒न्स्व॑र्मीlहे॒ न सव॑ने चका॒नाः । श्र॒व॒स्यवः॑ शशमा॒नास॑ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी॑व पु॒ष्टिः ॥ ४.०१६.१५ ॥
indraṃ kāmā vasūyanto agmansvarmīlhe na savane cakānāḥ | śravasyavaḥ śaśamānāsa ukthairoko na raṇvā sudṛśīva puṣṭiḥ || 4.016.15 ||

Mandala : 4

Sukta : 16

Suktam :   15



तमिद्व॒ इन्द्रं॑ सु॒हवं॑ हुवेम॒ यस्ता च॒कार॒ नर्या॑ पु॒रूणि॑ । यो माव॑ते जरि॒त्रे गध्यं॑ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा॑धाः ॥ ४.०१६.१६ ॥
tamidva indraṃ suhavaṃ huvema yastā cakāra naryā purūṇi | yo māvate jaritre gadhyaṃ cinmakṣū vājaṃ bharati spārharādhāḥ || 4.016.16 ||

Mandala : 4

Sukta : 16

Suktam :   16



ति॒ग्मा यद॒न्तर॒शनिः॒ पता॑ति॒ कस्मि॑ञ्चिच्छूर मुहु॒के जना॑नाम् । घो॒रा यद॑र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो॑ बोधि गो॒पाः ॥ ४.०१६.१७ ॥
tigmā yadantaraśaniḥ patāti kasmiñcicchūra muhuke janānām | ghorā yadarya samṛtirbhavātyadha smā nastanvo bodhi gopāḥ || 4.016.17 ||

Mandala : 4

Sukta : 16

Suktam :   17



भुवो॑ऽवि॒ता वा॒मदे॑वस्य धी॒नां भुवः॒ सखा॑वृ॒को वाज॑सातौ । त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो॑ जरि॒त्रे वि॒श्वध॑ स्याः ॥ ४.०१६.१८ ॥
bhuvo'vitā vāmadevasya dhīnāṃ bhuvaḥ sakhāvṛko vājasātau | tvāmanu pramatimā jaganmoruśaṃso jaritre viśvadha syāḥ || 4.016.18 ||

Mandala : 4

Sukta : 16

Suktam :   18



ए॒भिर्नृभि॑रिन्द्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ । द्यावो॒ न द्यु॒म्नैर॒भि सन्तो॑ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ॥ ४.०१६.१९ ॥
ebhirnṛbhirindra tvāyubhiṣṭvā maghavadbhirmaghavanviśva ājau | dyāvo na dyumnairabhi santo aryaḥ kṣapo madema śaradaśca pūrvīḥ || 4.016.19 ||

Mandala : 4

Sukta : 16

Suktam :   19



ए॒वेदिन्द्रा॑य वृष॒भाय॒ वृष्णे॒ ब्रह्मा॑कर्म॒ भृग॑वो॒ न रथ॑म् । नू चि॒द्यथा॑ नः स॒ख्या वि॒योष॒दस॑न्न उ॒ग्रो॑ऽवि॒ता त॑नू॒पाः ॥ ४.०१६.२० ॥
evedindrāya vṛṣabhāya vṛṣṇe brahmākarma bhṛgavo na ratham | nū cidyathā naḥ sakhyā viyoṣadasanna ugro'vitā tanūpāḥ || 4.016.20 ||

Mandala : 4

Sukta : 16

Suktam :   20



नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥ ४.०१६.२१ ॥
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ || 4.016.21 ||

Mandala : 4

Sukta : 16

Suktam :   21


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In