Rig Veda

Mandala 17

Sukta 17


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वं म॒हाँ इ॑न्द्र॒ तुभ्यं॑ ह॒ क्षा अनु॑ क्ष॒त्रं मं॒हना॑ मन्यत॒ द्यौः । त्वं वृ॒त्रं शव॑सा जघ॒न्वान्सृ॒जः सिन्धू॒ँरहि॑ना जग्रसा॒नान् ॥ ४.०१७.०१ ॥
tvaṃ mahāँ indra tubhyaṃ ha kṣā anu kṣatraṃ maṃhanā manyata dyauḥ | tvaṃ vṛtraṃ śavasā jaghanvānsṛjaḥ sindhūँrahinā jagrasānān || 4.017.01 ||

Mandala : 4

Sukta : 17

Suktam :   1



तव॑ त्वि॒षो जनि॑मन्रेजत॒ द्यौ रेज॒द्भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः । ऋ॒घा॒यन्त॑ सु॒भ्व१॒ः॑ पर्व॑तास॒ आर्द॒न्धन्वा॑नि स॒रय॑न्त॒ आपः॑ ॥ ४.०१७.०२ ॥
tava tviṣo janimanrejata dyau rejadbhūmirbhiyasā svasya manyoḥ | ṛghāyanta subhva1ḥ parvatāsa ārdandhanvāni sarayanta āpaḥ || 4.017.02 ||

Mandala : 4

Sukta : 17

Suktam :   2



भि॒नद्गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना॑विष्कृण्वा॒नः स॑हसा॒न ओजः॑ । वधी॑द्वृ॒त्रं वज्रे॑ण मन्दसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ॥ ४.०१७.०३ ॥
bhinadgiriṃ śavasā vajramiṣṇannāviṣkṛṇvānaḥ sahasāna ojaḥ | vadhīdvṛtraṃ vajreṇa mandasānaḥ sarannāpo javasā hatavṛṣṇīḥ || 4.017.03 ||

Mandala : 4

Sukta : 17

Suktam :   3



सु॒वीर॑स्ते जनि॒ता म॑न्यत॒ द्यौरिन्द्र॑स्य क॒र्ता स्वप॑स्तमो भूत् । य ईं॑ ज॒जान॑ स्व॒र्यं॑ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ॥ ४.०१७.०४ ॥
suvīraste janitā manyata dyaurindrasya kartā svapastamo bhūt | ya īṃ jajāna svaryaṃ suvajramanapacyutaṃ sadaso na bhūma || 4.017.04 ||

Mandala : 4

Sukta : 17

Suktam :   4



य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ । स॒त्यमे॑न॒मनु॒ विश्वे॑ मदन्ति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोनः॑ ॥ ४.०१७.०५ ॥
ya eka iccyāvayati pra bhūmā rājā kṛṣṭīnāṃ puruhūta indraḥ | satyamenamanu viśve madanti rātiṃ devasya gṛṇato maghonaḥ || 4.017.05 ||

Mandala : 4

Sukta : 17

Suktam :   5



स॒त्रा सोमा॑ अभवन्नस्य॒ विश्वे॑ स॒त्रा मदा॑सो बृह॒तो मदि॑ष्ठाः । स॒त्राभ॑वो॒ वसु॑पति॒र्वसू॑नां॒ दत्रे॒ विश्वा॑ अधिथा इन्द्र कृ॒ष्टीः ॥ ४.०१७.०६ ॥
satrā somā abhavannasya viśve satrā madāso bṛhato madiṣṭhāḥ | satrābhavo vasupatirvasūnāṃ datre viśvā adhithā indra kṛṣṭīḥ || 4.017.06 ||

Mandala : 4

Sukta : 17

Suktam :   6



त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा॑ अधिथा इन्द्र कृ॒ष्टीः । त्वं प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण मघव॒न्वि वृ॑श्चः ॥ ४.०१७.०७ ॥
tvamadha prathamaṃ jāyamāno'me viśvā adhithā indra kṛṣṭīḥ | tvaṃ prati pravata āśayānamahiṃ vajreṇa maghavanvi vṛścaḥ || 4.017.07 ||

Mandala : 4

Sukta : 17

Suktam :   7



स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिन्द्रं॑ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्र॑म् । हन्ता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता॑ म॒घानि॑ म॒घवा॑ सु॒राधाः॑ ॥ ४.०१७.०८ ॥
satrāhaṇaṃ dādhṛṣiṃ tumramindraṃ mahāmapāraṃ vṛṣabhaṃ suvajram | hantā yo vṛtraṃ sanitota vājaṃ dātā maghāni maghavā surādhāḥ || 4.017.08 ||

Mandala : 4

Sukta : 17

Suktam :   8



अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा॑ श‍ृ॒ण्व एकः॑ । अ॒यं वाजं॑ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः॑ स॒ख्ये स्या॑म ॥ ४.०१७.०९ ॥
ayaṃ vṛtaścātayate samīcīrya ājiṣu maghavā śa‍्ṛṇva ekaḥ | ayaṃ vājaṃ bharati yaṃ sanotyasya priyāsaḥ sakhye syāma || 4.017.09 ||

Mandala : 4

Sukta : 17

Suktam :   9



अ॒यं श‍ृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः । य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिन्द्रो॒ विश्वं॑ दृ॒lहं भ॑यत॒ एज॑दस्मात् ॥ ४.०१७.१० ॥
ayaṃ śa‍्ṛṇve adha jayannuta ghnannayamuta pra kṛṇute yudhā gāḥ | yadā satyaṃ kṛṇute manyumindro viśvaṃ dṛlhaṃ bhayata ejadasmāt || 4.017.10 ||

Mandala : 4

Sukta : 17

Suktam :   10



समिन्द्रो॒ गा अ॑जय॒त्सं हिर॑ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः । ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता स॑म्भ॒रश्च॒ वस्वः॑ ॥ ४.०१७.११ ॥
samindro gā ajayatsaṃ hiraṇyā samaśviyā maghavā yo ha pūrvīḥ | ebhirnṛbhirnṛtamo asya śākai rāyo vibhaktā sambharaśca vasvaḥ || 4.017.11 ||

Mandala : 4

Sukta : 17

Suktam :   11



किय॑त्स्वि॒दिन्द्रो॒ अध्ये॑ति मा॒तुः किय॑त्पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ । यो अ॑स्य॒ शुष्मं॑ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ॥ ४.०१७.१२ ॥
kiyatsvidindro adhyeti mātuḥ kiyatpiturjanituryo jajāna | yo asya śuṣmaṃ muhukairiyarti vāto na jūtaḥ stanayadbhirabhraiḥ || 4.017.12 ||

Mandala : 4

Sukta : 17

Suktam :   12



क्षि॒यन्तं॑ त्व॒मक्षि॑यन्तं कृणो॒तीय॑र्ति रे॒णुं म॒घवा॑ स॒मोह॑म् । वि॒भ॒ञ्ज॒नुर॒शनि॑माँ इव॒ द्यौरु॒त स्तो॒तारं॑ म॒घवा॒ वसौ॑ धात् ॥ ४.०१७.१३ ॥
kṣiyantaṃ tvamakṣiyantaṃ kṛṇotīyarti reṇuṃ maghavā samoham | vibhañjanuraśanimāँ iva dyauruta stotāraṃ maghavā vasau dhāt || 4.017.13 ||

Mandala : 4

Sukta : 17

Suktam :   13



अ॒यं च॒क्रमि॑षण॒त्सूर्य॑स्य॒ न्येत॑शं रीरमत्ससृमा॒णम् । आ कृ॒ष्ण ईं॑ जुहुरा॒णो जि॑घर्ति त्व॒चो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ॥ ४.०१७.१४ ॥
ayaṃ cakramiṣaṇatsūryasya nyetaśaṃ rīramatsasṛmāṇam | ā kṛṣṇa īṃ juhurāṇo jigharti tvaco budhne rajaso asya yonau || 4.017.14 ||

Mandala : 4

Sukta : 17

Suktam :   14



असि॑क्न्यां॒ यज॑मानो॒ न होता॑ ॥ ४.०१७.१६ ॥
asiknyāṃ yajamāno na hotā || 4.017.16 ||

Mandala : 4

Sukta : 17

Suktam :   16



ग॒व्यन्त॒ इन्द्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यन्तो॒ वृष॑णं वा॒जय॑न्तः । ज॒नी॒यन्तो॑ जनि॒दामक्षि॑तोति॒मा च्या॑वयामोऽव॒ते न कोश॑म् ॥ ४.०१७.१६ ॥
gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ | janīyanto janidāmakṣitotimā cyāvayāmo'vate na kośam || 4.017.16 ||

Mandala : 4

Sukta : 17

Suktam :   16



त्रा॒ता नो॑ बोधि॒ ददृ॑शान आ॒पिर॑भिख्या॒ता म॑र्डि॒ता सो॒म्याना॑म् । सखा॑ पि॒ता पि॒तृत॑मः पितॄ॒णां कर्ते॑मु लो॒कमु॑श॒ते व॑यो॒धाः ॥ ४.०१७.१७ ॥
trātā no bodhi dadṛśāna āpirabhikhyātā marḍitā somyānām | sakhā pitā pitṛtamaḥ pitṝṇāṃ kartemu lokamuśate vayodhāḥ || 4.017.17 ||

Mandala : 4

Sukta : 17

Suktam :   17



स॒खी॒य॒ताम॑वि॒ता बो॑धि॒ सखा॑ गृणा॒न इ॑न्द्र स्तुव॒ते वयो॑ धाः । व॒यं ह्या ते॑ चकृ॒मा स॒बाध॑ आ॒भिः शमी॑भिर्म॒हय॑न्त इन्द्र ॥ ४.०१७.१८ ॥
sakhīyatāmavitā bodhi sakhā gṛṇāna indra stuvate vayo dhāḥ | vayaṃ hyā te cakṛmā sabādha ābhiḥ śamībhirmahayanta indra || 4.017.18 ||

Mandala : 4

Sukta : 17

Suktam :   18



स्तु॒त इन्द्रो॑ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको॑ अप्र॒तीनि॑ हन्ति । अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रय॑न्ते॒ न मर्ताः॑ ॥ ४.०१७.१९ ॥
stuta indro maghavā yaddha vṛtrā bhūrīṇyeko apratīni hanti | asya priyo jaritā yasya śarmannakirdevā vārayante na martāḥ || 4.017.19 ||

Mandala : 4

Sukta : 17

Suktam :   19



ए॒वा न॒ इन्द्रो॑ म॒घवा॑ विर॒प्शी कर॑त्स॒त्या च॑र्षणी॒धृद॑न॒र्वा । त्वं राजा॑ ज॒नुषां॑ धेह्य॒स्मे अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ॥ ४.०१७.२० ॥
evā na indro maghavā virapśī karatsatyā carṣaṇīdhṛdanarvā | tvaṃ rājā januṣāṃ dhehyasme adhi śravo māhinaṃ yajjaritre || 4.017.20 ||

Mandala : 4

Sukta : 17

Suktam :   20



नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥ ४.०१७.२१ ॥
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ || 4.017.21 ||

Mandala : 4

Sukta : 17

Suktam :   21


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In