Rig Veda

Mandala 21

Sukta 21


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ । वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ॥ ४.०२१.०१ ॥
ā yātvindro'vasa upa na iha stutaḥ sadhamādastu śūraḥ | vāvṛdhānastaviṣīryasya pūrvīrdyaurna kṣatramabhibhūti puṣyāt || 4.021.01 ||

Mandala : 4

Sukta : 21

Suktam :   1



तस्येदि॒ह स्त॑वथ॒ वृष्ण्या॑नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् । यस्य॒ क्रतु॑र्विद॒थ्यो॒३॒॑ न स॒म्राट् सा॒ह्वान्तरु॑त्रो अ॒भ्यस्ति॑ कृ॒ष्टीः ॥ ४.०२१.०२ ॥
tasyediha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn | yasya kraturvidathyo3 na samrāṭ sāhvāntarutro abhyasti kṛṣṭīḥ || 4.021.02 ||

Mandala : 4

Sukta : 21

Suktam :   2



आ या॒त्विन्द्रो॑ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । स्व॑र्णरा॒दव॑से नो म॒रुत्वा॑न्परा॒वतो॑ वा॒ सद॑नादृ॒तस्य॑ ॥ ४.०२१.०३ ॥
ā yātvindro diva ā pṛthivyā makṣū samudrāduta vā purīṣāt | svarṇarādavase no marutvānparāvato vā sadanādṛtasya || 4.021.03 ||

Mandala : 4

Sukta : 21

Suktam :   3



स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र॑म् । यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒ अच्छ॑ ॥ ४.०२१.०४ ॥
sthūrasya rāyo bṛhato ya īśe tamu ṣṭavāma vidatheṣvindram | yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha || 4.021.04 ||

Mandala : 4

Sukta : 21

Suktam :   4



उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं॑ ज॒नय॒न्यज॑ध्यै । ऋ॒ञ्ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेन्द्रं॑ कृण्वीत॒ सद॑नेषु॒ होता॑ ॥ ४.०२१.०५ ॥
upa yo namo namasi stabhāyanniyarti vācaṃ janayanyajadhyai | ṛñjasānaḥ puruvāra ukthairendraṃ kṛṇvīta sadaneṣu hotā || 4.021.05 ||

Mandala : 4

Sukta : 21

Suktam :   5



धि॒षा यदि॑ धिष॒ण्यन्तः॑ सर॒ण्यान्सद॑न्तो॒ अद्रि॑मौशि॒जस्य॒ गोहे॑ । आ दु॒रोषाः॑ पा॒स्त्यस्य॒ होता॒ यो नो॑ म॒हान्सं॒वर॑णेषु॒ वह्निः॑ ॥ ४.०२१.०६ ॥
dhiṣā yadi dhiṣaṇyantaḥ saraṇyānsadanto adrimauśijasya gohe | ā duroṣāḥ pāstyasya hotā yo no mahānsaṃvaraṇeṣu vahniḥ || 4.021.06 ||

Mandala : 4

Sukta : 21

Suktam :   6



स॒त्रा यदीं॑ भार्व॒रस्य॒ वृष्णः॒ सिष॑क्ति॒ शुष्मः॑ स्तुव॒ते भरा॑य । गुहा॒ यदी॑मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा॑य ॥ ४.०२१.०७ ॥
satrā yadīṃ bhārvarasya vṛṣṇaḥ siṣakti śuṣmaḥ stuvate bharāya | guhā yadīmauśijasya gohe pra yaddhiye prāyase madāya || 4.021.07 ||

Mandala : 4

Sukta : 21

Suktam :   7



वि यद्वरां॑सि॒ पर्व॑तस्य वृ॒ण्वे पयो॑भिर्जि॒न्वे अ॒पां जवां॑सि । वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा॑य सु॒ध्यो॒३॒॑ वह॑न्ति ॥ ४.०२१.०८ ॥
vi yadvarāṃsi parvatasya vṛṇve payobhirjinve apāṃ javāṃsi | vidadgaurasya gavayasya gohe yadī vājāya sudhyo3 vahanti || 4.021.08 ||

Mandala : 4

Sukta : 21

Suktam :   8



भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा॑ स्तुव॒ते राध॑ इन्द्र । का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ॥ ४.०२१.०९ ॥
bhadrā te hastā sukṛtota pāṇī prayantārā stuvate rādha indra | kā te niṣattiḥ kimu no mamatsi kiṃ nodudu harṣase dātavā u || 4.021.09 ||

Mandala : 4

Sukta : 21

Suktam :   9



ए॒वा वस्व॒ इन्द्रः॑ स॒त्यः स॒म्राड्ढन्ता॑ वृ॒त्रं वरि॑वः पू॒रवे॑ कः । पुरु॑ष्टुत॒ क्रत्वा॑ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ॥ ४.०२१.१० ॥
evā vasva indraḥ satyaḥ samrāḍḍhantā vṛtraṃ varivaḥ pūrave kaḥ | puruṣṭuta kratvā naḥ śagdhi rāyo bhakṣīya te'vaso daivyasya || 4.021.10 ||

Mandala : 4

Sukta : 21

Suktam :   10



नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥ ४.०२१.११ ॥
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ || 4.021.11 ||

Mandala : 4

Sukta : 21

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In