Rig Veda

Mandala 22

Sukta 22


This overlay will guide you through the buttons:

संस्कृत्म
A English

यन्न॒ इन्द्रो॑ जुजु॒षे यच्च॒ वष्टि॒ तन्नो॑ म॒हान्क॑रति शु॒ष्म्या चि॑त् । ब्रह्म॒ स्तोमं॑ म॒घवा॒ सोम॑मु॒क्था यो अश्मा॑नं॒ शव॑सा॒ बिभ्र॒देति॑ ॥ ४.०२२.०१ ॥
yanna indro jujuṣe yacca vaṣṭi tanno mahānkarati śuṣmyā cit | brahma stomaṃ maghavā somamukthā yo aśmānaṃ śavasā bibhradeti || 4.022.01 ||

Mandala : 4

Sukta : 22

Suktam :   1



वृषा॒ वृष॑न्धिं॒ चतु॑रश्रि॒मस्य॑न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑मः॒ शची॑वान् । श्रि॒ये परु॑ष्णीमु॒षमा॑ण॒ ऊर्णां॒ यस्याः॒ पर्वा॑णि स॒ख्याय॑ वि॒व्ये ॥ ४.०२२.०२ ॥
vṛṣā vṛṣandhiṃ caturaśrimasyannugro bāhubhyāṃ nṛtamaḥ śacīvān | śriye paruṣṇīmuṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye || 4.022.02 ||

Mandala : 4

Sukta : 22

Suktam :   2



यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे॑भिर्म॒हद्भि॑श्च॒ शुष्मैः॑ । दधा॑नो॒ वज्रं॑ बा॒ह्वोरु॒शन्तं॒ द्याममे॑न रेजय॒त्प्र भूम॑ ॥ ४.०२२.०३ ॥
yo devo devatamo jāyamāno maho vājebhirmahadbhiśca śuṣmaiḥ | dadhāno vajraṃ bāhvoruśantaṃ dyāmamena rejayatpra bhūma || 4.022.03 ||

Mandala : 4

Sukta : 22

Suktam :   3



विश्वा॒ रोधां॑सि प्र॒वत॑श्च पू॒र्वीर्द्यौरृ॒ष्वाज्जनि॑मन्रेजत॒ क्षाः । आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत्परि॑ज्मन्नोनुवन्त॒ वाताः॑ ॥ ४.०२२.०४ ॥
viśvā rodhāṃsi pravataśca pūrvīrdyaurṛṣvājjanimanrejata kṣāḥ | ā mātarā bharati śuṣmyā gornṛvatparijmannonuvanta vātāḥ || 4.022.04 ||

Mandala : 4

Sukta : 22

Suktam :   4



ता तू त॑ इन्द्र मह॒तो म॒हानि॒ विश्वे॒ष्वित्सव॑नेषु प्र॒वाच्या॑ । यच्छू॑र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे॑ण॒ शव॒सावि॑वेषीः ॥ ४.०२२.०५ ॥
tā tū ta indra mahato mahāni viśveṣvitsavaneṣu pravācyā | yacchūra dhṛṣṇo dhṛṣatā dadhṛṣvānahiṃ vajreṇa śavasāviveṣīḥ || 4.022.05 ||

Mandala : 4

Sukta : 22

Suktam :   5



ता तू ते॑ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नवः॑ सिस्रते॒ वृष्ण॒ ऊध्नः॑ । अधा॑ ह॒ त्वद्वृ॑षमणो भिया॒नाः प्र सिन्ध॑वो॒ जव॑सा चक्रमन्त ॥ ४.०२२.०६ ॥
tā tū te satyā tuvinṛmṇa viśvā pra dhenavaḥ sisrate vṛṣṇa ūdhnaḥ | adhā ha tvadvṛṣamaṇo bhiyānāḥ pra sindhavo javasā cakramanta || 4.022.06 ||

Mandala : 4

Sukta : 22

Suktam :   6



अत्राह॑ ते हरिव॒स्ता उ॑ दे॒वीरवो॑भिरिन्द्र स्तवन्त॒ स्वसा॑रः । यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यन्द॒यध्यै॑ ॥ ४.०२२.०७ ॥
atrāha te harivastā u devīravobhirindra stavanta svasāraḥ | yatsīmanu pra muco badbadhānā dīrghāmanu prasitiṃ syandayadhyai || 4.022.07 ||

Mandala : 4

Sukta : 22

Suktam :   7



पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी॑ शशमा॒नस्य॑ श॒क्तिः । अ॒स्म॒द्र्य॑क्छुशुचा॒नस्य॑ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ॥ ४.०२२.०८ ॥
pipīle aṃśurmadyo na sindhurā tvā śamī śaśamānasya śaktiḥ | asmadryakchuśucānasya yamyā āśurna raśmiṃ tuvyojasaṃ goḥ || 4.022.08 ||

Mandala : 4

Sukta : 22

Suktam :   8



अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा॑ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां॑सि । अ॒स्मभ्यं॑ वृ॒त्रा सु॒हना॑नि रन्धि ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्य ॥ ४.०२२.०९ ॥
asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṃsi | asmabhyaṃ vṛtrā suhanāni randhi jahi vadharvanuṣo martyasya || 4.022.09 ||

Mandala : 4

Sukta : 22

Suktam :   9



अ॒स्माक॒मित्सु श‍ृ॑णुहि॒ त्वमि॑न्द्रा॒स्मभ्यं॑ चि॒त्राँ उप॑ माहि॒ वाजा॑न् । अ॒स्मभ्यं॒ विश्वा॑ इषणः॒ पुरं॑धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ॥ ४.०२२.१० ॥
asmākamitsu śa‍्ṛṇuhi tvamindrāsmabhyaṃ citrāँ upa māhi vājān | asmabhyaṃ viśvā iṣaṇaḥ puraṃdhīrasmākaṃ su maghavanbodhi godāḥ || 4.022.10 ||

Mandala : 4

Sukta : 22

Suktam :   10



नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥ ४.०२२.११ ॥
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ || 4.022.11 ||

Mandala : 4

Sukta : 22

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In