Rig Veda

Mandala 23

Sukta 23


This overlay will guide you through the buttons:

संस्कृत्म
A English

क॒था म॒हाम॑वृध॒त्कस्य॒ होतु॑र्य॒ज्ञं जु॑षा॒णो अ॒भि सोम॒मूधः॑ । पिब॑न्नुशा॒नो जु॒षमा॑णो॒ अन्धो॑ वव॒क्ष ऋ॒ष्वः शु॑च॒ते धना॑य ॥ ४.०२३.०१ ॥
kathā mahāmavṛdhatkasya hoturyajñaṃ juṣāṇo abhi somamūdhaḥ | pibannuśāno juṣamāṇo andho vavakṣa ṛṣvaḥ śucate dhanāya || 4.023.01 ||

Mandala : 4

Sukta : 23

Suktam :   1



को अ॑स्य वी॒रः स॑ध॒माद॑माप॒ समा॑नंश सुम॒तिभिः॒ को अ॑स्य । कद॑स्य चि॒त्रं चि॑किते॒ कदू॒ती वृ॒धे भु॑वच्छशमा॒नस्य॒ यज्योः॑ ॥ ४.०२३.०२ ॥
ko asya vīraḥ sadhamādamāpa samānaṃśa sumatibhiḥ ko asya | kadasya citraṃ cikite kadūtī vṛdhe bhuvacchaśamānasya yajyoḥ || 4.023.02 ||

Mandala : 4

Sukta : 23

Suktam :   2



क॒था श‍ृ॑णोति हू॒यमा॑न॒मिन्द्रः॑ क॒था श‍ृ॒ण्वन्नव॑सामस्य वेद । का अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहुः॒ पपु॑रिं जरि॒त्रे ॥ ४.०२३.०३ ॥
kathā śa‍्ṛṇoti hūyamānamindraḥ kathā śa‍्ṛṇvannavasāmasya veda | kā asya pūrvīrupamātayo ha kathainamāhuḥ papuriṃ jaritre || 4.023.03 ||

Mandala : 4

Sukta : 23

Suktam :   3



क॒था स॒बाधः॑ शशमा॒नो अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या॑नः । दे॒वो भु॑व॒न्नवे॑दा म ऋ॒तानां॒ नमो॑ जगृ॒भ्वाँ अ॒भि यज्जुजो॑षत् ॥ ४.०२३.०४ ॥
kathā sabādhaḥ śaśamāno asya naśadabhi draviṇaṃ dīdhyānaḥ | devo bhuvannavedā ma ṛtānāṃ namo jagṛbhvāँ abhi yajjujoṣat || 4.023.04 ||

Mandala : 4

Sukta : 23

Suktam :   4



क॒था कद॒स्या उ॒षसो॒ व्यु॑ष्टौ दे॒वो मर्त॑स्य स॒ख्यं जु॑जोष । क॒था कद॑स्य स॒ख्यं सखि॑भ्यो॒ ये अ॑स्मि॒न्कामं॑ सु॒युजं॑ तत॒स्रे ॥ ४.०२३.०५ ॥
kathā kadasyā uṣaso vyuṣṭau devo martasya sakhyaṃ jujoṣa | kathā kadasya sakhyaṃ sakhibhyo ye asminkāmaṃ suyujaṃ tatasre || 4.023.05 ||

Mandala : 4

Sukta : 23

Suktam :   5



किमादम॑त्रं स॒ख्यं सखि॑भ्यः क॒दा नु ते॑ भ्रा॒त्रं प्र ब्र॑वाम । श्रि॒ये सु॒दृशो॒ वपु॑रस्य॒ सर्गाः॒ स्व१॒॑र्ण चि॒त्रत॑ममिष॒ आ गोः ॥ ४.०२३.०६ ॥
kimādamatraṃ sakhyaṃ sakhibhyaḥ kadā nu te bhrātraṃ pra bravāma | śriye sudṛśo vapurasya sargāḥ sva1rṇa citratamamiṣa ā goḥ || 4.023.06 ||

Mandala : 4

Sukta : 23

Suktam :   6



द्रुहं॒ जिघां॑सन्ध्व॒रस॑मनि॒न्द्रां तेति॑क्ते ति॒ग्मा तु॒जसे॒ अनी॑का । ऋ॒णा चि॒द्यत्र॑ ऋण॒या न॑ उ॒ग्रो दू॒रे अज्ञा॑ता उ॒षसो॑ बबा॒धे ॥ ४.०२३.०७ ॥
druhaṃ jighāṃsandhvarasamanindrāṃ tetikte tigmā tujase anīkā | ṛṇā cidyatra ṛṇayā na ugro dūre ajñātā uṣaso babādhe || 4.023.07 ||

Mandala : 4

Sukta : 23

Suktam :   7



ऋ॒तस्य॒ हि शु॒रुधः॒ सन्ति॑ पू॒र्वीरृ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हन्ति । ऋ॒तस्य॒ श्लोको॑ बधि॒रा त॑तर्द॒ कर्णा॑ बुधा॒नः शु॒चमा॑न आ॒योः ॥ ४.०२३.०८ ॥
ṛtasya hi śurudhaḥ santi pūrvīrṛtasya dhītirvṛjināni hanti | ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ || 4.023.08 ||

Mandala : 4

Sukta : 23

Suktam :   8



ऋ॒तस्य॑ दृ॒lहा ध॒रुणा॑नि सन्ति पु॒रूणि॑ च॒न्द्रा वपु॑षे॒ वपूं॑षि । ऋ॒तेन॑ दी॒र्घमि॑षणन्त॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ॥ ४.०२३.०९ ॥
ṛtasya dṛlhā dharuṇāni santi purūṇi candrā vapuṣe vapūṃṣi | ṛtena dīrghamiṣaṇanta pṛkṣa ṛtena gāva ṛtamā viveśuḥ || 4.023.09 ||

Mandala : 4

Sukta : 23

Suktam :   9



ऋ॒तं ये॑मा॒न ऋ॒तमिद्व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या उ॑ ग॒व्युः । ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ॥ ४.०२३.१० ॥
ṛtaṃ yemāna ṛtamidvanotyṛtasya śuṣmasturayā u gavyuḥ | ṛtāya pṛthvī bahule gabhīre ṛtāya dhenū parame duhāte || 4.023.10 ||

Mandala : 4

Sukta : 23

Suktam :   10



नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः । अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥ ४.०२३.११ ॥
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo3 na pīpeḥ | akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ || 4.023.11 ||

Mandala : 4

Sukta : 23

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In