Rig Veda

Mandala 27

Sukta 27


This overlay will guide you through the buttons:

संस्कृत्म
A English

गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा॑ । श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ॥ ४.०२७.०१ ॥
garbhe nu sannanveṣāmavedamahaṃ devānāṃ janimāni viśvā | śataṃ mā pura āyasīrarakṣannadha śyeno javasā niradīyam || 4.027.01 ||

Mandala : 4

Sukta : 27

Suktam :   1



न घा॒ स मामप॒ जोषं॑ जभारा॒भीमा॑स॒ त्वक्ष॑सा वी॒र्ये॑ण । ई॒र्मा पुरं॑धिरजहा॒दरा॑तीरु॒त वाता॑ँ अतर॒च्छूशु॑वानः ॥ ४.०२७.०२ ॥
na ghā sa māmapa joṣaṃ jabhārābhīmāsa tvakṣasā vīryeṇa | īrmā puraṃdhirajahādarātīruta vātāँ ataracchūśuvānaḥ || 4.027.02 ||

Mandala : 4

Sukta : 27

Suktam :   2



अव॒ यच्छ्ये॒नो अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं॑धिम् । सृ॒जद्यद॑स्मा॒ अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ॥ ४.०२७.०३ ॥
ava yacchyeno asvanīdadha dyorvi yadyadi vāta ūhuḥ puraṃdhim | sṛjadyadasmā ava ha kṣipajjyāṃ kṛśānurastā manasā bhuraṇyan || 4.027.03 ||

Mandala : 4

Sukta : 27

Suktam :   3



ऋ॒जि॒प्य ई॒मिन्द्रा॑वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः । अ॒न्तः प॑तत्पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ॥ ४.०२७.०४ ॥
ṛjipya īmindrāvato na bhujyuṃ śyeno jabhāra bṛhato adhi ṣṇoḥ | antaḥ patatpatatryasya parṇamadha yāmani prasitasya tadveḥ || 4.027.04 ||

Mandala : 4

Sukta : 27

Suktam :   4



अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा॑पिप्या॒नं म॒घवा॑ शु॒क्रमन्धः॑ । अ॒ध्व॒र्युभिः॒ प्रय॑तं॒ मध्वो॒ अग्र॒मिन्द्रो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै॒ शूरो॒ मदा॑य॒ प्रति॑ ध॒त्पिब॑ध्यै ॥ ४.०२७.०५ ॥
adha śvetaṃ kalaśaṃ gobhiraktamāpipyānaṃ maghavā śukramandhaḥ | adhvaryubhiḥ prayataṃ madhvo agramindro madāya prati dhatpibadhyai śūro madāya prati dhatpibadhyai || 4.027.05 ||

Mandala : 4

Sukta : 27

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In