Rig Veda

Mandala 28

Sukta 28


This overlay will guide you through the buttons:

संस्कृत्म
A English

त्वा यु॒जा तव॒ तत्सो॑म स॒ख्य इन्द्रो॑ अ॒पो मन॑वे स॒स्रुत॑स्कः । अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॒नपा॑वृणो॒दपि॑हितेव॒ खानि॑ ॥ ४.०२८.०१ ॥
tvā yujā tava tatsoma sakhya indro apo manave sasrutaskaḥ | ahannahimariṇātsapta sindhūnapāvṛṇodapihiteva khāni || 4.028.01 ||

Mandala : 4

Sukta : 28

Suktam :   1



त्वा यु॒जा नि खि॑द॒त्सूर्य॒स्येन्द्र॑श्च॒क्रं सह॑सा स॒द्य इ॑न्दो । अधि॒ ष्णुना॑ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि ॥ ४.०२८.०२ ॥
tvā yujā ni khidatsūryasyendraścakraṃ sahasā sadya indo | adhi ṣṇunā bṛhatā vartamānaṃ maho druho apa viśvāyu dhāyi || 4.028.02 ||

Mandala : 4

Sukta : 28

Suktam :   2



अह॒न्निन्द्रो॒ अद॑हद॒ग्निरि॑न्दो पु॒रा दस्यू॑न्म॒ध्यंदि॑नाद॒भीके॑ । दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब॑र्हीत् ॥ ४.०२८.०३ ॥
ahannindro adahadagnirindo purā dasyūnmadhyaṃdinādabhīke | durge duroṇe kratvā na yātāṃ purū sahasrā śarvā ni barhīt || 4.028.03 ||

Mandala : 4

Sukta : 28

Suktam :   3



विश्व॑स्मात्सीमध॒माँ इ॑न्द्र॒ दस्यू॒न्विशो॒ दासी॑रकृणोरप्रश॒स्ताः । अबा॑धेथा॒ममृ॑णतं॒ नि शत्रू॒नवि॑न्देथा॒मप॑चितिं॒ वध॑त्रैः ॥ ४.०२८.०४ ॥
viśvasmātsīmadhamāँ indra dasyūnviśo dāsīrakṛṇorapraśastāḥ | abādhethāmamṛṇataṃ ni śatrūnavindethāmapacitiṃ vadhatraiḥ || 4.028.04 ||

Mandala : 4

Sukta : 28

Suktam :   4



ए॒वा स॒त्यं म॑घवाना यु॒वं तदिन्द्र॑श्च सोमो॒र्वमश्व्यं॒ गोः । आद॑र्दृत॒मपि॑हिता॒न्यश्ना॑ रिरि॒चथुः॒ क्षाश्चि॑त्ततृदा॒ना ॥ ४.०२८.०५ ॥
evā satyaṃ maghavānā yuvaṃ tadindraśca somorvamaśvyaṃ goḥ | ādardṛtamapihitānyaśnā riricathuḥ kṣāścittatṛdānā || 4.028.05 ||

Mandala : 4

Sukta : 28

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In