Rig Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ नः॑ स्तु॒त उप॒ वाजे॑भिरू॒ती इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः । ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या॑ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा॑धाः ॥ ४.०२९.०१ ॥
ā naḥ stuta upa vājebhirūtī indra yāhi haribhirmandasānaḥ | tiraścidaryaḥ savanā purūṇyāṅgūṣebhirgṛṇānaḥ satyarādhāḥ || 4.029.01 ||

Mandala : 4

Sukta : 29

Suktam :   1



आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान्हू॒यमा॑नः सो॒तृभि॒रुप॑ य॒ज्ञम् । स्वश्वो॒ यो अभी॑रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ॥ ४.०२९.०२ ॥
ā hi ṣmā yāti naryaścikitvānhūyamānaḥ sotṛbhirupa yajñam | svaśvo yo abhīrurmanyamānaḥ suṣvāṇebhirmadati saṃ ha vīraiḥ || 4.029.02 ||

Mandala : 4

Sukta : 29

Suktam :   2



श्रा॒वयेद॑स्य॒ कर्णा॑ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं॑ मन्द॒यध्यै॑ । उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न्कर॑न्न॒ इन्द्रः॑ सुती॒र्थाभ॑यं च ॥ ४.०२९.०३ ॥
śrāvayedasya karṇā vājayadhyai juṣṭāmanu pra diśaṃ mandayadhyai | udvāvṛṣāṇo rādhase tuviṣmānkaranna indraḥ sutīrthābhayaṃ ca || 4.029.03 ||

Mandala : 4

Sukta : 29

Suktam :   3



अच्छा॒ यो गन्ता॒ नाध॑मानमू॒ती इ॒त्था विप्रं॒ हव॑मानं गृ॒णन्त॑म् । उप॒ त्मनि॒ दधा॑नो धु॒र्या॒३॒॑शून्स॒हस्रा॑णि श॒तानि॒ वज्र॑बाहुः ॥ ४.०२९.०४ ॥
acchā yo gantā nādhamānamūtī itthā vipraṃ havamānaṃ gṛṇantam | upa tmani dadhāno dhuryā3śūnsahasrāṇi śatāni vajrabāhuḥ || 4.029.04 ||

Mandala : 4

Sukta : 29

Suktam :   4



त्वोता॑सो मघवन्निन्द्र॒ विप्रा॑ व॒यं ते॑ स्याम सू॒रयो॑ गृ॒णन्तः॑ । भे॒जा॒नासो॑ बृ॒हद्दि॑वस्य रा॒य आ॑का॒य्य॑स्य दा॒वने॑ पुरु॒क्षोः ॥ ४.०२९.०५ ॥
tvotāso maghavannindra viprā vayaṃ te syāma sūrayo gṛṇantaḥ | bhejānāso bṛhaddivasya rāya ākāyyasya dāvane purukṣoḥ || 4.029.05 ||

Mandala : 4

Sukta : 29

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In