Rig Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रं होता॑रं सत्य॒यजं॒ रोद॑स्योः । अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥ ४.००३.०१ ॥
ā vo rājānamadhvarasya rudraṃ hotāraṃ satyayajaṃ rodasyoḥ | agniṃ purā tanayitnoracittāddhiraṇyarūpamavase kṛṇudhvam || 4.003.01 ||

Mandala : 4

Sukta : 3

Suktam :   1



अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ । अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी॑दे॒मा उ॑ ते स्वपाक प्रती॒चीः ॥ ४.००३.०२ ॥
ayaṃ yoniścakṛmā yaṃ vayaṃ te jāyeva patya uśatī suvāsāḥ | arvācīnaḥ parivīto ni ṣīdemā u te svapāka pratīcīḥ || 4.003.02 ||

Mandala : 4

Sukta : 3

Suktam :   2



आ॒श‍ृ॒ण्व॒ते अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः । दे॒वाय॑ श॒स्तिम॒मृता॑य शंस॒ ग्रावे॑व॒ सोता॑ मधु॒षुद्यमी॒ळे ॥ ४.००३.०३ ॥
āśa‍्ṛṇvate adṛpitāya manma nṛcakṣase sumṛlīkāya vedhaḥ | devāya śastimamṛtāya śaṃsa grāveva sotā madhuṣudyamīle || 4.003.03 ||

Mandala : 4

Sukta : 3

Suktam :   3



त्वं चि॑न्नः॒ शम्या॑ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः । क॒दा त॑ उ॒क्था स॑ध॒माद्या॑नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते॑ ॥ ४.००३.०४ ॥
tvaṃ cinnaḥ śamyā agne asyā ṛtasya bodhyṛtacitsvādhīḥ | kadā ta ukthā sadhamādyāni kadā bhavanti sakhyā gṛhe te || 4.003.04 ||

Mandala : 4

Sukta : 3

Suktam :   4



क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आगः॑ । क॒था मि॒त्राय॑ मी॒lहुषे॑ पृथि॒व्यै ब्रवः॒ कद॑र्य॒म्णे कद्भगा॑य ॥ ४.००३.०५ ॥
kathā ha tadvaruṇāya tvamagne kathā dive garhase kanna āgaḥ | kathā mitrāya mīlhuṣe pṛthivyai bravaḥ kadaryamṇe kadbhagāya || 4.003.05 ||

Mandala : 4

Sukta : 3

Suktam :   5



कद्धिष्ण्या॑सु वृधसा॒नो अ॑ग्ने॒ कद्वाता॑य॒ प्रत॑वसे शुभं॒ये । परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रवः॒ कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ॥ ४.००३.०६ ॥
kaddhiṣṇyāsu vṛdhasāno agne kadvātāya pratavase śubhaṃye | parijmane nāsatyāya kṣe bravaḥ kadagne rudrāya nṛghne || 4.003.06 ||

Mandala : 4

Sukta : 3

Suktam :   6



क॒था म॒हे पु॑ष्टिम्भ॒राय॑ पू॒ष्णे कद्रु॒द्राय॒ सुम॑खाय हवि॒र्दे । कद्विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रवः॒ कद॑ग्ने॒ शर॑वे बृह॒त्यै ॥ ४.००३.०७ ॥
kathā mahe puṣṭimbharāya pūṣṇe kadrudrāya sumakhāya havirde | kadviṣṇava urugāyāya reto bravaḥ kadagne śarave bṛhatyai || 4.003.07 ||

Mandala : 4

Sukta : 3

Suktam :   7



क॒था शर्धा॑य म॒रुता॑मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा॑नः । प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ॥ ४.००३.०८ ॥
kathā śardhāya marutāmṛtāya kathā sūre bṛhate pṛcchyamānaḥ | prati bravo'ditaye turāya sādhā divo jātavedaścikitvān || 4.003.08 ||

Mandala : 4

Sukta : 3

Suktam :   8



ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत्प॒क्वम॑ग्ने । कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम॑र्येण॒ पय॑सा पीपाय ॥ ४.००३.०९ ॥
ṛtena ṛtaṃ niyatamīळ ā gorāmā sacā madhumatpakvamagne | kṛṣṇā satī ruśatā dhāsinaiṣā jāmaryeṇa payasā pīpāya || 4.003.09 ||

Mandala : 4

Sukta : 3

Suktam :   9



ऋ॒तेन॒ हि ष्मा॑ वृष॒भश्चि॑द॒क्तः पुमा॑ँ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये॑न । अस्प॑न्दमानो अचरद्वयो॒धा वृषा॑ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥ ४.००३.१० ॥
ṛtena hi ṣmā vṛṣabhaścidaktaḥ pumāँ agniḥ payasā pṛṣṭhyena | aspandamāno acaradvayodhā vṛṣā śukraṃ duduhe pṛśnirūdhaḥ || 4.003.10 ||

Mandala : 4

Sukta : 3

Suktam :   10



ऋ॒तेनाद्रिं॒ व्य॑सन्भि॒दन्तः॒ समङ्गि॑रसो नवन्त॒ गोभिः॑ । शु॒नं नरः॒ परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ॥ ४.००३.११ ॥
ṛtenādriṃ vyasanbhidantaḥ samaṅgiraso navanta gobhiḥ | śunaṃ naraḥ pari ṣadannuṣāsamāviḥ svarabhavajjāte agnau || 4.003.11 ||

Mandala : 4

Sukta : 3

Suktam :   11



ऋ॒तेन॑ दे॒वीर॒मृता॒ अमृ॑क्ता॒ अर्णो॑भि॒रापो॒ मधु॑मद्भिरग्ने । वा॒जी न सर्गे॑षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि॑तवे दधन्युः ॥ ४.००३.१२ ॥
ṛtena devīramṛtā amṛktā arṇobhirāpo madhumadbhiragne | vājī na sargeṣu prastubhānaḥ pra sadamitsravitave dadhanyuḥ || 4.003.12 ||

Mandala : 4

Sukta : 3

Suktam :   12



मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः । मा भ्रातु॑रग्ने॒ अनृ॑जोरृ॒णं वे॒र्मा सख्यु॒र्दक्षं॑ रि॒पोर्भु॑जेम ॥ ४.००३.१३ ॥
mā kasya yakṣaṃ sadamiddhuro gā mā veśasya praminato māpeḥ | mā bhrāturagne anṛjorṛṇaṃ vermā sakhyurdakṣaṃ riporbhujema || 4.003.13 ||

Mandala : 4

Sukta : 3

Suktam :   13



रक्षा॑ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः । प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो॑ ज॒हि रक्षो॒ महि॑ चिद्वावृधा॒नम् ॥ ४.००३.१४ ॥
rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ | prati ṣphura vi ruja vīḍvaṃho jahi rakṣo mahi cidvāvṛdhānam || 4.003.14 ||

Mandala : 4

Sukta : 3

Suktam :   14



ए॒भिर्भ॑व सु॒मना॑ अग्ने अ॒र्कैरि॒मान्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् । उ॒त ब्रह्मा॑ण्यङ्गिरो जुषस्व॒ सं ते॑ श॒स्तिर्दे॒ववा॑ता जरेत ॥ ४.००३.१५ ॥
ebhirbhava sumanā agne arkairimānspṛśa manmabhiḥ śūra vājān | uta brahmāṇyaṅgiro juṣasva saṃ te śastirdevavātā jareta || 4.003.15 ||

Mandala : 4

Sukta : 3

Suktam :   15



ए॒ता विश्वा॑ वि॒दुषे॒ तुभ्यं॑ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां॑सि । नि॒वच॑ना क॒वये॒ काव्या॒न्यशं॑सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ॥ ४.००३.१६ ॥
etā viśvā viduṣe tubhyaṃ vedho nīthānyagne niṇyā vacāṃsi | nivacanā kavaye kāvyānyaśaṃsiṣaṃ matibhirvipra ukthaiḥ || 4.003.16 ||

Mandala : 4

Sukta : 3

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In