Rig Veda

Mandala 30

Sukta 30


This overlay will guide you through the buttons:

संस्कृत्म
A English

नकि॑रिन्द्र॒ त्वदुत्त॑रो॒ न ज्याया॑ँ अस्ति वृत्रहन् । नकि॑रे॒वा यथा॒ त्वम् ॥ ४.०३०.०१ ॥
nakirindra tvaduttaro na jyāyāँ asti vṛtrahan | nakirevā yathā tvam || 4.030.01 ||

Mandala : 4

Sukta : 30

Suktam :   1



स॒त्रा ते॒ अनु॑ कृ॒ष्टयो॒ विश्वा॑ च॒क्रेव॑ वावृतुः । स॒त्रा म॒हाँ अ॑सि श्रु॒तः ॥ ४.०३०.०२ ॥
satrā te anu kṛṣṭayo viśvā cakreva vāvṛtuḥ | satrā mahāँ asi śrutaḥ || 4.030.02 ||

Mandala : 4

Sukta : 30

Suktam :   2



विश्वे॑ च॒नेद॒ना त्वा॑ दे॒वास॑ इन्द्र युयुधुः । यदहा॒ नक्त॒माति॑रः ॥ ४.०३०.०३ ॥
viśve canedanā tvā devāsa indra yuyudhuḥ | yadahā naktamātiraḥ || 4.030.03 ||

Mandala : 4

Sukta : 30

Suktam :   3



यत्रो॒त बा॑धि॒तेभ्य॑श्च॒क्रं कुत्सा॑य॒ युध्य॑ते । मु॒षा॒य इ॑न्द्र॒ सूर्य॑म् ॥ ४.०३०.०४ ॥
yatrota bādhitebhyaścakraṃ kutsāya yudhyate | muṣāya indra sūryam || 4.030.04 ||

Mandala : 4

Sukta : 30

Suktam :   4



यत्र॑ दे॒वाँ ऋ॑घाय॒तो विश्वा॒ँ अयु॑ध्य॒ एक॒ इत् । त्वमि॑न्द्र व॒नूँरह॑न् ॥ ४.०३०.०५ ॥
yatra devāँ ṛghāyato viśvāँ ayudhya eka it | tvamindra vanūँrahan || 4.030.05 ||

Mandala : 4

Sukta : 30

Suktam :   5



यत्रो॒त मर्त्या॑य॒ कमरि॑णा इन्द्र॒ सूर्य॑म् । प्रावः॒ शची॑भि॒रेत॑शम् ॥ ४.०३०.०६ ॥
yatrota martyāya kamariṇā indra sūryam | prāvaḥ śacībhiretaśam || 4.030.06 ||

Mandala : 4

Sukta : 30

Suktam :   6



किमादु॒तासि॑ वृत्रह॒न्मघ॑वन्मन्यु॒मत्त॑मः । अत्राह॒ दानु॒माति॑रः ॥ ४.०३०.०७ ॥
kimādutāsi vṛtrahanmaghavanmanyumattamaḥ | atrāha dānumātiraḥ || 4.030.07 ||

Mandala : 4

Sukta : 30

Suktam :   7



ए॒तद्घेदु॒त वी॒र्य१॒॑मिन्द्र॑ च॒कर्थ॒ पौंस्य॑म् । स्त्रियं॒ यद्दु॑र्हणा॒युवं॒ वधी॑र्दुहि॒तरं॑ दि॒वः ॥ ४.०३०.०८ ॥
etadgheduta vīrya1mindra cakartha pauṃsyam | striyaṃ yaddurhaṇāyuvaṃ vadhīrduhitaraṃ divaḥ || 4.030.08 ||

Mandala : 4

Sukta : 30

Suktam :   8



दि॒वश्चि॑द्घा दुहि॒तरं॑ म॒हान्म॑ही॒यमा॑नाम् । उ॒षास॑मिन्द्र॒ सं पि॑णक् ॥ ४.०३०.०९ ॥
divaścidghā duhitaraṃ mahānmahīyamānām | uṣāsamindra saṃ piṇak || 4.030.09 ||

Mandala : 4

Sukta : 30

Suktam :   9



अपो॒षा अन॑सः सर॒त्सम्पि॑ष्टा॒दह॑ बि॒भ्युषी॑ । नि यत्सीं॑ शि॒श्नथ॒द्वृषा॑ ॥ ४.०३०.१० ॥
apoṣā anasaḥ saratsampiṣṭādaha bibhyuṣī | ni yatsīṃ śiśnathadvṛṣā || 4.030.10 ||

Mandala : 4

Sukta : 30

Suktam :   10



ए॒तद॑स्या॒ अनः॑ शये॒ सुस॑म्पिष्टं॒ विपा॒श्या । स॒सार॑ सीं परा॒वतः॑ ॥ ४.०३०.११ ॥
etadasyā anaḥ śaye susampiṣṭaṃ vipāśyā | sasāra sīṃ parāvataḥ || 4.030.11 ||

Mandala : 4

Sukta : 30

Suktam :   11



उ॒त सिन्धुं॑ विबा॒ल्यं॑ वितस्था॒नामधि॒ क्षमि॑ । परि॑ ष्ठा इन्द्र मा॒यया॑ ॥ ४.०३०.१२ ॥
uta sindhuṃ vibālyaṃ vitasthānāmadhi kṣami | pari ṣṭhā indra māyayā || 4.030.12 ||

Mandala : 4

Sukta : 30

Suktam :   12



उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो अ॒भि वेद॑नम् । पुरो॒ यद॑स्य सम्पि॒णक् ॥ ४.०३०.१३ ॥
uta śuṣṇasya dhṛṣṇuyā pra mṛkṣo abhi vedanam | puro yadasya sampiṇak || 4.030.13 ||

Mandala : 4

Sukta : 30

Suktam :   13



उ॒त दा॒सं कौ॑लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ । अवा॑हन्निन्द्र॒ शम्ब॑रम् ॥ ४.०३०.१४ ॥
uta dāsaṃ kaulitaraṃ bṛhataḥ parvatādadhi | avāhannindra śambaram || 4.030.14 ||

Mandala : 4

Sukta : 30

Suktam :   14



उ॒त दा॒सस्य॑ व॒र्चिनः॑ स॒हस्रा॑णि श॒ताव॑धीः । अधि॒ पञ्च॑ प्र॒धीँरि॑व ॥ ४.०३०.१५ ॥
uta dāsasya varcinaḥ sahasrāṇi śatāvadhīḥ | adhi pañca pradhīँriva || 4.030.15 ||

Mandala : 4

Sukta : 30

Suktam :   15



उ॒त त्यं पु॒त्रम॒ग्रुवः॒ परा॑वृक्तं श॒तक्र॑तुः । उ॒क्थेष्विन्द्र॒ आभ॑जत् ॥ ४.०३०.१६ ॥
uta tyaṃ putramagruvaḥ parāvṛktaṃ śatakratuḥ | uktheṣvindra ābhajat || 4.030.16 ||

Mandala : 4

Sukta : 30

Suktam :   16



उ॒त त्या तु॒र्वशा॒यदू॑ अस्ना॒तारा॒ शची॒पतिः॑ । इन्द्रो॑ वि॒द्वाँ अ॑पारयत् ॥ ४.०३०.१७ ॥
uta tyā turvaśāyadū asnātārā śacīpatiḥ | indro vidvāँ apārayat || 4.030.17 ||

Mandala : 4

Sukta : 30

Suktam :   17



उ॒त त्या स॒द्य आर्या॑ स॒रयो॑रिन्द्र पा॒रतः॑ । अर्णा॑चि॒त्रर॑थावधीः ॥ ४.०३०.१८ ॥
uta tyā sadya āryā sarayorindra pārataḥ | arṇācitrarathāvadhīḥ || 4.030.18 ||

Mandala : 4

Sukta : 30

Suktam :   18



अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽन्धं श्रो॒णं च॑ वृत्रहन् । न तत्ते॑ सु॒म्नमष्ट॑वे ॥ ४.०३०.१९ ॥
anu dvā jahitā nayo'ndhaṃ śroṇaṃ ca vṛtrahan | na tatte sumnamaṣṭave || 4.030.19 ||

Mandala : 4

Sukta : 30

Suktam :   19



श॒तम॑श्म॒न्मयी॑नां पु॒रामिन्द्रो॒ व्या॑स्यत् । दिवो॑दासाय दा॒शुषे॑ ॥ ४.०३०.२० ॥
śatamaśmanmayīnāṃ purāmindro vyāsyat | divodāsāya dāśuṣe || 4.030.20 ||

Mandala : 4

Sukta : 30

Suktam :   20



अस्वा॑पयद्द॒भीत॑ये स॒हस्रा॑ त्रिं॒शतं॒ हथैः॑ । दा॒साना॒मिन्द्रो॑ मा॒यया॑ ॥ ४.०३०.२१ ॥
asvāpayaddabhītaye sahasrā triṃśataṃ hathaiḥ | dāsānāmindro māyayā || 4.030.21 ||

Mandala : 4

Sukta : 30

Suktam :   21



स घेदु॒तासि॑ वृत्रहन्समा॒न इ॑न्द्र॒ गोप॑तिः । यस्ता विश्वा॑नि चिच्यु॒षे ॥ ४.०३०.२२ ॥
sa ghedutāsi vṛtrahansamāna indra gopatiḥ | yastā viśvāni cicyuṣe || 4.030.22 ||

Mandala : 4

Sukta : 30

Suktam :   22



उ॒त नू॒नं यदि॑न्द्रि॒यं क॑रि॒ष्या इ॑न्द्र॒ पौंस्य॑म् । अ॒द्या नकि॒ष्टदा मि॑नत् ॥ ४.०३०.२३ ॥
uta nūnaṃ yadindriyaṃ kariṣyā indra pauṃsyam | adyā nakiṣṭadā minat || 4.030.23 ||

Mandala : 4

Sukta : 30

Suktam :   23



वा॒मंवा॑मं त आदुरे दे॒वो द॑दात्वर्य॒मा । वा॒मं पू॒षा वा॒मं भगो॑ वा॒मं दे॒वः करू॑ळती ॥ ४.०३०.२४ ॥
vāmaṃvāmaṃ ta ādure devo dadātvaryamā | vāmaṃ pūṣā vāmaṃ bhago vāmaṃ devaḥ karūळtī || 4.030.24 ||

Mandala : 4

Sukta : 30

Suktam :   24


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In