कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑ । कया॒ शचि॑ष्ठया वृ॒ता ॥ ४.०३१.०१ ॥
kayā naścitra ā bhuvadūtī sadāvṛdhaḥ sakhā | kayā śaciṣṭhayā vṛtā || 4.031.01 ||
कस्त्वा॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्स॒दन्ध॑सः । दृ॒lहा चि॑दा॒रुजे॒ वसु॑ ॥ ४.०३१.०२ ॥
kastvā satyo madānāṃ maṃhiṣṭho matsadandhasaḥ | dṛlhā cidāruje vasu || 4.031.02 ||
अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम् । श॒तं भ॑वास्यू॒तिभिः॑ ॥ ४.०३१.०३ ॥
abhī ṣu ṇaḥ sakhīnāmavitā jaritṝṇām | śataṃ bhavāsyūtibhiḥ || 4.031.03 ||
अ॒भी न॒ आ व॑वृत्स्व च॒क्रं न वृ॒त्तमर्व॑तः । नि॒युद्भि॑श्चर्षणी॒नाम् ॥ ४.०३१.०४ ॥
abhī na ā vavṛtsva cakraṃ na vṛttamarvataḥ | niyudbhiścarṣaṇīnām || 4.031.04 ||
प्र॒वता॒ हि क्रतू॑ना॒मा हा॑ प॒देव॒ गच्छ॑सि । अभ॑क्षि॒ सूर्ये॒ सचा॑ ॥ ४.०३१.०५ ॥
pravatā hi kratūnāmā hā padeva gacchasi | abhakṣi sūrye sacā || 4.031.05 ||
सं यत्त॑ इन्द्र म॒न्यवः॒ सं च॒क्राणि॑ दधन्वि॒रे । अध॒ त्वे अध॒ सूर्ये॑ ॥ ४.०३१.०६ ॥
saṃ yatta indra manyavaḥ saṃ cakrāṇi dadhanvire | adha tve adha sūrye || 4.031.06 ||
उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा॑नं शचीपते । दाता॑र॒मवि॑दीधयुम् ॥ ४.०३१.०७ ॥
uta smā hi tvāmāhurinmaghavānaṃ śacīpate | dātāramavidīdhayum || 4.031.07 ||
उ॒त स्मा॑ स॒द्य इत्परि॑ शशमा॒नाय॑ सुन्व॒ते । पु॒रू चि॑न्मंहसे॒ वसु॑ ॥ ४.०३१.०८ ॥
uta smā sadya itpari śaśamānāya sunvate | purū cinmaṃhase vasu || 4.031.08 ||
न॒हि ष्मा॑ ते श॒तं च॒न राधो॒ वर॑न्त आ॒मुरः॑ । न च्यौ॒त्नानि॑ करिष्य॒तः ॥ ४.०३१.०९ ॥
nahi ṣmā te śataṃ cana rādho varanta āmuraḥ | na cyautnāni kariṣyataḥ || 4.031.09 ||
अ॒स्माँ अ॑वन्तु ते श॒तम॒स्मान्स॒हस्र॑मू॒तयः॑ । अ॒स्मान्विश्वा॑ अ॒भिष्ट॑यः ॥ ४.०३१.१० ॥
asmāँ avantu te śatamasmānsahasramūtayaḥ | asmānviśvā abhiṣṭayaḥ || 4.031.10 ||
अ॒स्माँ इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये॑ । म॒हो रा॒ये दि॒वित्म॑ते ॥ ४.०३१.११ ॥
asmāँ ihā vṛṇīṣva sakhyāya svastaye | maho rāye divitmate || 4.031.11 ||
अ॒स्माँ अ॑विड्ढि वि॒श्वहेन्द्र॑ रा॒या परी॑णसा । अ॒स्मान्विश्वा॑भिरू॒तिभिः॑ ॥ ४.०३१.१२ ॥
asmāँ aviḍḍhi viśvahendra rāyā parīṇasā | asmānviśvābhirūtibhiḥ || 4.031.12 ||
अ॒स्मभ्यं॒ ताँ अपा॑ वृधि व्र॒जाँ अस्ते॑व॒ गोम॑तः । नवा॑भिरिन्द्रो॒तिभिः॑ ॥ ४.०३१.१३ ॥
asmabhyaṃ tāँ apā vṛdhi vrajāँ asteva gomataḥ | navābhirindrotibhiḥ || 4.031.13 ||
अ॒स्माकं॑ धृष्णु॒या रथो॑ द्यु॒माँ इ॒न्द्रान॑पच्युतः । ग॒व्युर॑श्व॒युरी॑यते ॥ ४.०३१.१४ ॥
asmākaṃ dhṛṣṇuyā ratho dyumāँ indrānapacyutaḥ | gavyuraśvayurīyate || 4.031.14 ||
अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो॑ दे॒वेषु॑ सूर्य । वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ॥ ४.०३१.१५ ॥
asmākamuttamaṃ kṛdhi śravo deveṣu sūrya | varṣiṣṭhaṃ dyāmivopari || 4.031.15 ||