आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि । म॒हान्म॒हीभि॑रू॒तिभिः॑ ॥ ४.०३२.०१ ॥
ā tū na indra vṛtrahannasmākamardhamā gahi | mahānmahībhirūtibhiḥ || 4.032.01 ||
भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा । चि॒त्रं कृ॑णोष्यू॒तये॑ ॥ ४.०३२.०२ ॥
bhṛmiścidghāsi tūtujirā citra citriṇīṣvā | citraṃ kṛṇoṣyūtaye || 4.032.02 ||
द॒भ्रेभि॑श्चि॒च्छशी॑यांसं॒ हंसि॒ व्राध॑न्त॒मोज॑सा । सखि॑भि॒र्ये त्वे सचा॑ ॥ ४.०३२.०३ ॥
dabhrebhiścicchaśīyāṃsaṃ haṃsi vrādhantamojasā | sakhibhirye tve sacā || 4.032.03 ||
व॒यमि॑न्द्र॒ त्वे सचा॑ व॒यं त्वा॒भि नो॑नुमः । अ॒स्माँअ॑स्मा॒ँ इदुद॑व ॥ ४.०३२.०४ ॥
vayamindra tve sacā vayaṃ tvābhi nonumaḥ | asmāँasmāँ idudava || 4.032.04 ||
स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ । अना॑धृष्टाभि॒रा ग॑हि ॥ ४.०३२.०५ ॥
sa naścitrābhiradrivo'navadyābhirūtibhiḥ | anādhṛṣṭābhirā gahi || 4.032.05 ||
भू॒यामो॒ षु त्वाव॑तः॒ सखा॑य इन्द्र॒ गोम॑तः । युजो॒ वाजा॑य॒ घृष्व॑ये ॥ ४.०३२.०६ ॥
bhūyāmo ṣu tvāvataḥ sakhāya indra gomataḥ | yujo vājāya ghṛṣvaye || 4.032.06 ||
त्वं ह्येक॒ ईशि॑ष॒ इन्द्र॒ वाज॑स्य॒ गोम॑तः । स नो॑ यन्धि म॒हीमिष॑म् ॥ ४.०३२.०७ ॥
tvaṃ hyeka īśiṣa indra vājasya gomataḥ | sa no yandhi mahīmiṣam || 4.032.07 ||
न त्वा॑ वरन्ते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घम् । स्तो॒तृभ्य॑ इन्द्र गिर्वणः ॥ ४.०३२.०८ ॥
na tvā varante anyathā yadditsasi stuto magham | stotṛbhya indra girvaṇaḥ || 4.032.08 ||
अ॒भि त्वा॒ गोत॑मा गि॒रानू॑षत॒ प्र दा॒वने॑ । इन्द्र॒ वाजा॑य॒ घृष्व॑ये ॥ ४.०३२.०९ ॥
abhi tvā gotamā girānūṣata pra dāvane | indra vājāya ghṛṣvaye || 4.032.09 ||
प्र ते॑ वोचाम वी॒र्या॒३॒॑ या म॑न्दसा॒न आरु॑जः । पुरो॒ दासी॑र॒भीत्य॑ ॥ ४.०३२.१० ॥
pra te vocāma vīryā3 yā mandasāna ārujaḥ | puro dāsīrabhītya || 4.032.10 ||
ता ते॑ गृणन्ति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या॑ । सु॒तेष्वि॑न्द्र गिर्वणः ॥ ४.०३२.११ ॥
tā te gṛṇanti vedhaso yāni cakartha pauṃsyā | suteṣvindra girvaṇaḥ || 4.032.11 ||
अवी॑वृधन्त॒ गोत॑मा॒ इन्द्र॒ त्वे स्तोम॑वाहसः । ऐषु॑ धा वी॒रव॒द्यशः॑ ॥ ४.०३२.१२ ॥
avīvṛdhanta gotamā indra tve stomavāhasaḥ | aiṣu dhā vīravadyaśaḥ || 4.032.12 ||
यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा॑रण॒स्त्वम् । तं त्वा॑ व॒यं ह॑वामहे ॥ ४.०३२.१३ ॥
yacciddhi śaśvatāmasīndra sādhāraṇastvam | taṃ tvā vayaṃ havāmahe || 4.032.13 ||
अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वान्ध॑सः । सोमा॑नामिन्द्र सोमपाः ॥ ४.०३२.१४ ॥
arvācīno vaso bhavāsme su matsvāndhasaḥ | somānāmindra somapāḥ || 4.032.14 ||
अ॒स्माकं॑ त्वा मती॒नामा स्तोम॑ इन्द्र यच्छतु । अ॒र्वागा व॑र्तया॒ हरी॑ ॥ ४.०३२.१५ ॥
asmākaṃ tvā matīnāmā stoma indra yacchatu | arvāgā vartayā harī || 4.032.15 ||
पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः । व॒धू॒युरि॑व॒ योष॑णाम् ॥ ४.०३२.१६ ॥
purolāśaṃ ca no ghaso joṣayāse giraśca naḥ | vadhūyuriva yoṣaṇām || 4.032.16 ||
स॒हस्रं॒ व्यती॑नां यु॒क्ताना॒मिन्द्र॑मीमहे । श॒तं सोम॑स्य खा॒र्यः॑ ॥ ४.०३२.१७ ॥
sahasraṃ vyatīnāṃ yuktānāmindramīmahe | śataṃ somasya khāryaḥ || 4.032.17 ||
स॒हस्रा॑ ते श॒ता व॒यं गवा॒मा च्या॑वयामसि । अ॒स्म॒त्रा राध॑ एतु ते ॥ ४.०३२.१८ ॥
sahasrā te śatā vayaṃ gavāmā cyāvayāmasi | asmatrā rādha etu te || 4.032.18 ||
दश॑ ते क॒लशा॑नां॒ हिर॑ण्यानामधीमहि । भू॒रि॒दा अ॑सि वृत्रहन् ॥ ४.०३२.१९ ॥
daśa te kalaśānāṃ hiraṇyānāmadhīmahi | bhūridā asi vṛtrahan || 4.032.19 ||
भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र । भूरि॒ घेदि॑न्द्र दित्ससि ॥ ४.०३२.२० ॥
bhūridā bhūri dehi no mā dabhraṃ bhūryā bhara | bhūri ghedindra ditsasi || 4.032.20 ||
भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू॑र वृत्रहन् । आ नो॑ भजस्व॒ राध॑सि ॥ ४.०३२.२१ ॥
bhūridā hyasi śrutaḥ purutrā śūra vṛtrahan | ā no bhajasva rādhasi || 4.032.21 ||
प्र ते॑ ब॒भ्रू वि॑चक्षण॒ शंसा॑मि गोषणो नपात् । माभ्यां॒ गा अनु॑ शिश्रथः ॥ ४.०३२.२२ ॥
pra te babhrū vicakṣaṇa śaṃsāmi goṣaṇo napāt | mābhyāṃ gā anu śiśrathaḥ || 4.032.22 ||
क॒नी॒न॒केव॑ विद्र॒धे नवे॑ द्रुप॒दे अ॑र्भ॒के । ब॒भ्रू यामे॑षु शोभेते ॥ ४.०३२.२३ ॥
kanīnakeva vidradhe nave drupade arbhake | babhrū yāmeṣu śobhete || 4.032.23 ||
अरं॑ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे । ब॒भ्रू यामे॑ष्व॒स्रिधा॑ ॥ ४.०३२.२४ ॥
araṃ ma usrayāmṇe'ramanusrayāmṇe | babhrū yāmeṣvasridhā || 4.032.24 ||