Rig Veda

Mandala 33

Sukta 33


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र ऋ॒भुभ्यो॑ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी॑ळे । ये वात॑जूतास्त॒रणि॑भि॒रेवैः॒ परि॒ द्यां स॒द्यो अ॒पसो॑ बभू॒वुः ॥ ४.०३३.०१ ॥
pra ṛbhubhyo dūtamiva vācamiṣya upastire śvaitarīṃ dhenumīle | ye vātajūtāstaraṇibhirevaiḥ pari dyāṃ sadyo apaso babhūvuḥ || 4.033.01 ||

Mandala : 4

Sukta : 33

Suktam :   1



य॒दार॒मक्र॑न्नृ॒भवः॑ पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा॑ दं॒सना॑भिः । आदिद्दे॒वाना॒मुप॑ स॒ख्यमा॑य॒न्धीरा॑सः पु॒ष्टिम॑वहन्म॒नायै॑ ॥ ४.०३३.०२ ॥
yadāramakrannṛbhavaḥ pitṛbhyāṃ pariviṣṭī veṣaṇā daṃsanābhiḥ | ādiddevānāmupa sakhyamāyandhīrāsaḥ puṣṭimavahanmanāyai || 4.033.02 ||

Mandala : 4

Sukta : 33

Suktam :   2



पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा॑ना॒ सना॒ यूपे॑व जर॒णा शया॑ना । ते वाजो॒ विभ्वा॑ँ ऋ॒भुरिन्द्र॑वन्तो॒ मधु॑प्सरसो नोऽवन्तु य॒ज्ञम् ॥ ४.०३३.०३ ॥
punarye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā | te vājo vibhvāँ ṛbhurindravanto madhupsaraso no'vantu yajñam || 4.033.03 ||

Mandala : 4

Sukta : 33

Suktam :   3



यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं॑शन् । यत्सं॒वत्स॒मभ॑र॒न्भासो॑ अस्या॒स्ताभिः॒ शमी॑भिरमृत॒त्वमा॑शुः ॥ ४.०३३.०४ ॥
yatsaṃvatsamṛbhavo gāmarakṣanyatsaṃvatsamṛbhavo mā apiṃśan | yatsaṃvatsamabharanbhāso asyāstābhiḥ śamībhiramṛtatvamāśuḥ || 4.033.04 ||

Mandala : 4

Sukta : 33

Suktam :   4



ज्ये॒ष्ठ आ॑ह चम॒सा द्वा क॒रेति॒ कनी॑या॒न्त्रीन्कृ॑णवा॒मेत्या॑ह । क॒नि॒ष्ठ आ॑ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत्प॑नय॒द्वचो॑ वः ॥ ४.०३३.०५ ॥
jyeṣṭha āha camasā dvā kareti kanīyāntrīnkṛṇavāmetyāha | kaniṣṭha āha caturaskareti tvaṣṭa ṛbhavastatpanayadvaco vaḥ || 4.033.05 ||

Mandala : 4

Sukta : 33

Suktam :   5



स॒त्यमू॑चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो॑ जग्मुरे॒ताम् । वि॒भ्राज॑मानाँश्चम॒साँ अहे॒वावे॑न॒त्त्वष्टा॑ च॒तुरो॑ ददृ॒श्वान् ॥ ४.०३३.०६ ॥
satyamūcurnara evā hi cakruranu svadhāmṛbhavo jagmuretām | vibhrājamānāँścamasāँ ahevāvenattvaṣṭā caturo dadṛśvān || 4.033.06 ||

Mandala : 4

Sukta : 33

Suktam :   6



द्वाद॑श॒ द्यून्यदगो॑ह्यस्याति॒थ्ये रण॑न्नृ॒भवः॑ स॒सन्तः॑ । सु॒क्षेत्रा॑कृण्व॒न्नन॑यन्त॒ सिन्धू॒न्धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ ॥ ४.०३३.०७ ॥
dvādaśa dyūnyadagohyasyātithye raṇannṛbhavaḥ sasantaḥ | sukṣetrākṛṇvannanayanta sindhūndhanvātiṣṭhannoṣadhīrnimnamāpaḥ || 4.033.07 ||

Mandala : 4

Sukta : 33

Suktam :   7



रथं॒ ये च॒क्रुः सु॒वृतं॑ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं॑ वि॒श्वरू॑पाम् । त आ त॑क्षन्त्वृ॒भवो॑ र॒यिं नः॒ स्वव॑सः॒ स्वप॑सः सु॒हस्ताः॑ ॥ ४.०३३.०८ ॥
rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām | ta ā takṣantvṛbhavo rayiṃ naḥ svavasaḥ svapasaḥ suhastāḥ || 4.033.08 ||

Mandala : 4

Sukta : 33

Suktam :   8



अपो॒ ह्ये॑षा॒मजु॑षन्त दे॒वा अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या॑नाः । वाजो॑ दे॒वाना॑मभवत्सु॒कर्मेन्द्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा॑ ॥ ४.०३३.०९ ॥
apo hyeṣāmajuṣanta devā abhi kratvā manasā dīdhyānāḥ | vājo devānāmabhavatsukarmendrasya ṛbhukṣā varuṇasya vibhvā || 4.033.09 ||

Mandala : 4

Sukta : 33

Suktam :   9



ये हरी॑ मे॒धयो॒क्था मद॑न्त॒ इन्द्रा॑य च॒क्रुः सु॒युजा॒ ये अश्वा॑ । ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः क्षेम॒यन्तो॒ न मि॒त्रम् ॥ ४.०३३.१० ॥
ye harī medhayokthā madanta indrāya cakruḥ suyujā ye aśvā | te rāyaspoṣaṃ draviṇānyasme dhatta ṛbhavaḥ kṣemayanto na mitram || 4.033.10 ||

Mandala : 4

Sukta : 33

Suktam :   10



इ॒दाह्नः॑ पी॒तिमु॒त वो॒ मदं॑ धु॒र्न ऋ॒ते श्रा॒न्तस्य॑ स॒ख्याय॑ दे॒वाः । ते नू॒नम॒स्मे ऋ॑भवो॒ वसू॑नि तृ॒तीये॑ अ॒स्मिन्सव॑ने दधात ॥ ४.०३३.११ ॥
idāhnaḥ pītimuta vo madaṃ dhurna ṛte śrāntasya sakhyāya devāḥ | te nūnamasme ṛbhavo vasūni tṛtīye asminsavane dadhāta || 4.033.11 ||

Mandala : 4

Sukta : 33

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In