Rig Veda

Mandala 35

Sukta 35


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒होप॑ यात शवसो नपातः॒ सौध॑न्वना ऋभवो॒ माप॑ भूत । अ॒स्मिन्हि वः॒ सव॑ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु॑ वो॒ मदा॑सः ॥ ४.०३५.०१ ॥
ihopa yāta śavaso napātaḥ saudhanvanā ṛbhavo māpa bhūta | asminhi vaḥ savane ratnadheyaṃ gamantvindramanu vo madāsaḥ || 4.035.01 ||

Mandala : 4

Sukta : 35

Suktam :   1



आग॑न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः । सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया॑ च॒ँ एकं॑ विच॒क्र च॑म॒सं च॑तु॒र्धा ॥ ४.०३५.०२ ॥
āgannṛbhūṇāmiha ratnadheyamabhūtsomasya suṣutasya pītiḥ | sukṛtyayā yatsvapasyayā caँ ekaṃ vicakra camasaṃ caturdhā || 4.035.02 ||

Mandala : 4

Sukta : 35

Suktam :   2



व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत । अथै॑त वाजा अ॒मृत॑स्य॒ पन्थां॑ ग॒णं दे॒वाना॑मृभवः सुहस्ताः ॥ ४.०३५.०३ ॥
vyakṛṇota camasaṃ caturdhā sakhe vi śikṣetyabravīta | athaita vājā amṛtasya panthāṃ gaṇaṃ devānāmṛbhavaḥ suhastāḥ || 4.035.03 ||

Mandala : 4

Sukta : 35

Suktam :   3



कि॒म्मयः॑ स्विच्चम॒स ए॒ष आ॑स॒ यं काव्ये॑न च॒तुरो॑ विच॒क्र । अथा॑ सुनुध्वं॒ सव॑नं॒ मदा॑य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ॥ ४.०३५.०४ ॥
kimmayaḥ sviccamasa eṣa āsa yaṃ kāvyena caturo vicakra | athā sunudhvaṃ savanaṃ madāya pāta ṛbhavo madhunaḥ somyasya || 4.035.04 ||

Mandala : 4

Sukta : 35

Suktam :   4



शच्या॑कर्त पि॒तरा॒ युवा॑ना॒ शच्या॑कर्त चम॒सं दे॑व॒पान॑म् । शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा॑वृभवो वाजरत्नाः ॥ ४.०३५.०५ ॥
śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam | śacyā harī dhanutarāvataṣṭendravāhāvṛbhavo vājaratnāḥ || 4.035.05 ||

Mandala : 4

Sukta : 35

Suktam :   5



यो वः॑ सु॒नोत्य॑भिपि॒त्वे अह्नां॑ ती॒व्रं वा॑जासः॒ सव॑नं॒ मदा॑य । तस्मै॑ र॒यिमृ॑भवः॒ सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः ॥ ४.०३५.०६ ॥
yo vaḥ sunotyabhipitve ahnāṃ tīvraṃ vājāsaḥ savanaṃ madāya | tasmai rayimṛbhavaḥ sarvavīramā takṣata vṛṣaṇo mandasānāḥ || 4.035.06 ||

Mandala : 4

Sukta : 35

Suktam :   6



प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं॑दिनं॒ सव॑नं॒ केव॑लं ते । समृ॒भुभिः॑ पिबस्व रत्न॒धेभिः॒ सखी॒ँर्याँ इ॑न्द्र चकृ॒षे सु॑कृ॒त्या ॥ ४.०३५.०७ ॥
prātaḥ sutamapibo haryaśva mādhyaṃdinaṃ savanaṃ kevalaṃ te | samṛbhubhiḥ pibasva ratnadhebhiḥ sakhīँryāँ indra cakṛṣe sukṛtyā || 4.035.07 ||

Mandala : 4

Sukta : 35

Suktam :   7



ये दे॒वासो॒ अभ॑वता सुकृ॒त्या श्ये॒ना इ॒वेदधि॑ दि॒वि नि॑षे॒द । ते रत्नं॑ धात शवसो नपातः॒ सौध॑न्वना॒ अभ॑वता॒मृता॑सः ॥ ४.०३५.०८ ॥
ye devāso abhavatā sukṛtyā śyenā ivedadhi divi niṣeda | te ratnaṃ dhāta śavaso napātaḥ saudhanvanā abhavatāmṛtāsaḥ || 4.035.08 ||

Mandala : 4

Sukta : 35

Suktam :   8



यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः । तदृ॑भवः॒ परि॑षिक्तं व ए॒तत्सं मदे॑भिरिन्द्रि॒येभिः॑ पिबध्वम् ॥ ४.०३५.०९ ॥
yattṛtīyaṃ savanaṃ ratnadheyamakṛṇudhvaṃ svapasyā suhastāḥ | tadṛbhavaḥ pariṣiktaṃ va etatsaṃ madebhirindriyebhiḥ pibadhvam || 4.035.09 ||

Mandala : 4

Sukta : 35

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In