Rig Veda

Mandala 37

Sukta 37


This overlay will guide you through the buttons:

संस्कृत्म
A English

उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा॑ या॒त प॒थिभि॑र्देव॒यानैः॑ । यथा॑ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॒॑सु द॑धि॒ध्वे र॑ण्वाः सु॒दिने॒ष्वह्ना॑म् ॥ ४.०३७.०१ ॥
upa no vājā adhvaramṛbhukṣā devā yāta pathibhirdevayānaiḥ | yathā yajñaṃ manuṣo vikṣvā3su dadhidhve raṇvāḥ sudineṣvahnām || 4.037.01 ||

Mandala : 4

Sukta : 37

Suktam :   1



ते वो॑ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा॑सो अ॒द्य घृ॒तनि॑र्णिजो गुः । प्र वः॑ सु॒तासो॑ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा॑य हर्षयन्त पी॒ताः ॥ ४.०३७.०२ ॥
te vo hṛde manase santu yajñā juṣṭāso adya ghṛtanirṇijo guḥ | pra vaḥ sutāso harayanta pūrṇāḥ kratve dakṣāya harṣayanta pītāḥ || 4.037.02 ||

Mandala : 4

Sukta : 37

Suktam :   2



त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा॑ वः॒ स्तोमो॑ वाजा ऋभुक्षणो द॒दे वः॑ । जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा॑ बृ॒हद्दि॑वेषु॒ सोम॑म् ॥ ४.०३७.०३ ॥
tryudāyaṃ devahitaṃ yathā vaḥ stomo vājā ṛbhukṣaṇo dade vaḥ | juhve manuṣvaduparāsu vikṣu yuṣme sacā bṛhaddiveṣu somam || 4.037.03 ||

Mandala : 4

Sukta : 37

Suktam :   3



पीवो॑अश्वाः शु॒चद्र॑था॒ हि भू॒तायः॑शिप्रा वाजिनः सुनि॒ष्काः । इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा॑य ॥ ४.०३७.०४ ॥
pīvoaśvāḥ śucadrathā hi bhūtāyaḥśiprā vājinaḥ suniṣkāḥ | indrasya sūno śavaso napāto'nu vaścetyagriyaṃ madāya || 4.037.04 ||

Mandala : 4

Sukta : 37

Suktam :   4



ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे॑ वा॒जिन्त॑मं॒ युज॑म् । इन्द्र॑स्वन्तं हवामहे सदा॒सात॑मम॒श्विन॑म् ॥ ४.०३७.०५ ॥
ṛbhumṛbhukṣaṇo rayiṃ vāje vājintamaṃ yujam | indrasvantaṃ havāmahe sadāsātamamaśvinam || 4.037.05 ||

Mandala : 4

Sukta : 37

Suktam :   5



सेदृ॑भवो॒ यमव॑थ यू॒यमिन्द्र॑श्च॒ मर्त्य॑म् । स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा॑ता॒ सो अर्व॑ता ॥ ४.०३७.०६ ॥
sedṛbhavo yamavatha yūyamindraśca martyam | sa dhībhirastu sanitā medhasātā so arvatā || 4.037.06 ||

Mandala : 4

Sukta : 37

Suktam :   6



वि नो॑ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे । अ॒स्मभ्यं॑ सूरयः स्तु॒ता विश्वा॒ आशा॑स्तरी॒षणि॑ ॥ ४.०३७.०७ ॥
vi no vājā ṛbhukṣaṇaḥ pathaścitana yaṣṭave | asmabhyaṃ sūrayaḥ stutā viśvā āśāstarīṣaṇi || 4.037.07 ||

Mandala : 4

Sukta : 37

Suktam :   7



तं नो॑ वाजा ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् । समश्वं॑ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ॥ ४.०३७.०८ ॥
taṃ no vājā ṛbhukṣaṇa indra nāsatyā rayim | samaśvaṃ carṣaṇibhya ā puru śasta maghattaye || 4.037.08 ||

Mandala : 4

Sukta : 37

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In