Rig Veda

Mandala 38

Sukta 38


This overlay will guide you through the buttons:

संस्कृत्म
A English

उ॒तो हि वां॑ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे । क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू॑तिमु॒ग्रम् ॥ ४.०३८.०१ ॥
uto hi vāṃ dātrā santi pūrvā yā pūrubhyastrasadasyurnitośe | kṣetrāsāṃ dadathururvarāsāṃ ghanaṃ dasyubhyo abhibhūtimugram || 4.038.01 ||

Mandala : 4

Sukta : 38

Suktam :   1



उ॒त वा॒जिनं॑ पुरुनि॒ष्षिध्वा॑नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम् । ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर॑म् ॥ ४.०३८.०२ ॥
uta vājinaṃ puruniṣṣidhvānaṃ dadhikrāmu dadathurviśvakṛṣṭim | ṛjipyaṃ śyenaṃ pruṣitapsumāśuṃ carkṛtyamaryo nṛpatiṃ na śūram || 4.038.02 ||

Mandala : 4

Sukta : 38

Suktam :   2



यं सी॒मनु॑ प्र॒वते॑व॒ द्रव॑न्तं॒ विश्वः॑ पू॒रुर्मद॑ति॒ हर्ष॑माणः । प॒ड्भिर्गृध्य॑न्तं मेध॒युं न शूरं॑ रथ॒तुरं॒ वात॑मिव॒ ध्रज॑न्तम् ॥ ४.०३८.०३ ॥
yaṃ sīmanu pravateva dravantaṃ viśvaḥ pūrurmadati harṣamāṇaḥ | paḍbhirgṛdhyantaṃ medhayuṃ na śūraṃ rathaturaṃ vātamiva dhrajantam || 4.038.03 ||

Mandala : 4

Sukta : 38

Suktam :   3



यः स्मा॑रुन्धा॒नो गध्या॑ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् । आ॒विरृ॑जीको वि॒दथा॑ नि॒चिक्य॑त्ति॒रो अ॑र॒तिं पर्याप॑ आ॒योः ॥ ४.०३८.०४ ॥
yaḥ smārundhāno gadhyā samatsu sanutaraścarati goṣu gacchan | āvirṛjīko vidathā nicikyattiro aratiṃ paryāpa āyoḥ || 4.038.04 ||

Mandala : 4

Sukta : 38

Suktam :   4



उ॒त स्मै॑नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे॑षु । नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा॑ पशु॒मच्च॑ यू॒थम् ॥ ४.०३८.०५ ॥
uta smainaṃ vastramathiṃ na tāyumanu krośanti kṣitayo bhareṣu | nīcāyamānaṃ jasuriṃ na śyenaṃ śravaścācchā paśumacca yūtham || 4.038.05 ||

Mandala : 4

Sukta : 38

Suktam :   5



उ॒त स्मा॑सु प्रथ॒मः स॑रि॒ष्यन्नि वे॑वेति॒ श्रेणि॑भी॒ रथा॑नाम् । स्रजं॑ कृण्वा॒नो जन्यो॒ न शुभ्वा॑ रे॒णुं रेरि॑हत्कि॒रणं॑ दद॒श्वान् ॥ ४.०३८.०६ ॥
uta smāsu prathamaḥ sariṣyanni veveti śreṇibhī rathānām | srajaṃ kṛṇvāno janyo na śubhvā reṇuṃ rerihatkiraṇaṃ dadaśvān || 4.038.06 ||

Mandala : 4

Sukta : 38

Suktam :   6



उ॒त स्य वा॒जी सहु॑रिरृ॒तावा॒ शुश्रू॑षमाणस्त॒न्वा॑ सम॒र्ये । तुरं॑ य॒तीषु॑ तु॒रय॑न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृ॒ञ्जन् ॥ ४.०३८.०७ ॥
uta sya vājī sahurirṛtāvā śuśrūṣamāṇastanvā samarye | turaṃ yatīṣu turayannṛjipyo'dhi bhruvoḥ kirate reṇumṛñjan || 4.038.07 ||

Mandala : 4

Sukta : 38

Suktam :   7



उ॒त स्मा॑स्य तन्य॒तोरि॑व॒ द्योरृ॑घाय॒तो अ॑भि॒युजो॑ भयन्ते । य॒दा स॒हस्र॑म॒भि षी॒मयो॑धीद्दु॒र्वर्तुः॑ स्मा भवति भी॒म ऋ॒ञ्जन् ॥ ४.०३८.०८ ॥
uta smāsya tanyatoriva dyorṛghāyato abhiyujo bhayante | yadā sahasramabhi ṣīmayodhīddurvartuḥ smā bhavati bhīma ṛñjan || 4.038.08 ||

Mandala : 4

Sukta : 38

Suktam :   8



उ॒त स्मा॑स्य पनयन्ति॒ जना॑ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू॑तिमा॒शोः । उ॒तैन॑माहुः समि॒थे वि॒यन्तः॒ परा॑ दधि॒क्रा अ॑सरत्स॒हस्रैः॑ ॥ ४.०३८.०९ ॥
uta smāsya panayanti janā jūtiṃ kṛṣṭipro abhibhūtimāśoḥ | utainamāhuḥ samithe viyantaḥ parā dadhikrā asaratsahasraiḥ || 4.038.09 ||

Mandala : 4

Sukta : 38

Suktam :   9



आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान । स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा॑ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां॑सि ॥ ४.०३८.१० ॥
ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpastatāna | sahasrasāḥ śatasā vājyarvā pṛṇaktu madhvā samimā vacāṃsi || 4.038.10 ||

Mandala : 4

Sukta : 38

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In