Rig Veda

Mandala 39

Sukta 39


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या उ॒त च॑र्किराम । उ॒च्छन्ती॒र्मामु॒षसः॑ सूदय॒न्त्वति॒ विश्वा॑नि दुरि॒तानि॑ पर्षन् ॥ ४.०३९.०१ ॥
āśuṃ dadhikrāṃ tamu nu ṣṭavāma divaspṛthivyā uta carkirāma | ucchantīrmāmuṣasaḥ sūdayantvati viśvāni duritāni parṣan || 4.039.01 ||

Mandala : 4

Sukta : 39

Suktam :   1



म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्णः॑ पुरु॒वार॑स्य॒ वृष्णः॑ । यं पू॒रुभ्यो॑ दीदि॒वांसं॒ नाग्निं द॒दथु॑र्मित्रावरुणा॒ ततु॑रिम् ॥ ४.०३९.०२ ॥
mahaścarkarmyarvataḥ kratuprā dadhikrāvṇaḥ puruvārasya vṛṣṇaḥ | yaṃ pūrubhyo dīdivāṃsaṃ nāgniṃ dadathurmitrāvaruṇā taturim || 4.039.02 ||

Mandala : 4

Sukta : 39

Suktam :   2



यो अश्व॑स्य दधि॒क्राव्णो॒ अका॑री॒त्समि॑द्धे अ॒ग्ना उ॒षसो॒ व्यु॑ष्टौ । अना॑गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषाः॑ ॥ ४.०३९.०३ ॥
yo aśvasya dadhikrāvṇo akārītsamiddhe agnā uṣaso vyuṣṭau | anāgasaṃ tamaditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ || 4.039.03 ||

Mandala : 4

Sukta : 39

Suktam :   3



द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम॑न्महि म॒रुतां॒ नाम॑ भ॒द्रम् । स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा॑मह॒ इन्द्रं॒ वज्र॑बाहुम् ॥ ४.०३९.०४ ॥
dadhikrāvṇa iṣa ūrjo maho yadamanmahi marutāṃ nāma bhadram | svastaye varuṇaṃ mitramagniṃ havāmaha indraṃ vajrabāhum || 4.039.04 ||

Mandala : 4

Sukta : 39

Suktam :   4



इन्द्र॑मि॒वेदु॒भये॒ वि ह्व॑यन्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्तः॑ । द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या॑य द॒दथु॑र्मित्रावरुणा नो॒ अश्व॑म् ॥ ४.०३९.०५ ॥
indramivedubhaye vi hvayanta udīrāṇā yajñamupaprayantaḥ | dadhikrāmu sūdanaṃ martyāya dadathurmitrāvaruṇā no aśvam || 4.039.05 ||

Mandala : 4

Sukta : 39

Suktam :   5



द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूं॑षि तारिषत् ॥ ४.०३९.०६ ॥
dadhikrāvṇo akāriṣaṃ jiṣṇoraśvasya vājinaḥ | surabhi no mukhā karatpra ṇa āyūṃṣi tāriṣat || 4.039.06 ||

Mandala : 4

Sukta : 39

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In