Rig Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वा॒ँ इभे॑न । तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ॥ ४.००४.०१ ॥
kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāँ ibhena | tṛṣvīmanu prasitiṃ drūṇāno'stāsi vidhya rakṣasastapiṣṭhaiḥ || 4.004.01 ||

Mandala : 4

Sukta : 4

Suktam :   1



तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः । तपूं॑ष्यग्ने जु॒ह्वा॑ पतं॒गानसं॑दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ॥ ४.००४.०२ ॥
tava bhramāsa āśuyā patantyanu spṛśa dhṛṣatā śośucānaḥ | tapūṃṣyagne juhvā pataṃgānasaṃdito vi sṛja viṣvagulkāḥ || 4.004.02 ||

Mandala : 4

Sukta : 4

Suktam :   2



प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः । यो नो॑ दू॒रे अ॒घशं॑सो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ॥ ४.००४.०३ ॥
prati spaśo vi sṛja tūrṇitamo bhavā pāyurviśo asyā adabdhaḥ | yo no dūre aghaśaṃso yo antyagne mākiṣṭe vyathirā dadharṣīt || 4.004.03 ||

Mandala : 4

Sukta : 4

Suktam :   3



उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॒॑मित्रा॑ँ ओषतात्तिग्महेते । यो नो॒ अरा॑तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑म् ॥ ४.००४.०४ ॥
udagne tiṣṭha pratyā tanuṣva nya1mitrāँ oṣatāttigmahete | yo no arātiṃ samidhāna cakre nīcā taṃ dhakṣyatasaṃ na śuṣkam || 4.004.04 ||

Mandala : 4

Sukta : 4

Suktam :   4



ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या॑न्यग्ने । अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ॥ ४.००४.०५ ॥
ūrdhvo bhava prati vidhyādhyasmadāviṣkṛṇuṣva daivyānyagne | ava sthirā tanuhi yātujūnāṃ jāmimajāmiṃ pra mṛṇīhi śatrūn || 4.004.05 ||

Mandala : 4

Sukta : 4

Suktam :   5



स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् । विश्वा॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑त् ॥ ४.००४.०६ ॥
sa te jānāti sumatiṃ yaviṣṭha ya īvate brahmaṇe gātumairat | viśvānyasmai sudināni rāyo dyumnānyaryo vi duro abhi dyaut || 4.004.06 ||

Mandala : 4

Sukta : 4

Suktam :   6



सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः । पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ॥ ४.००४.०७ ॥
sedagne astu subhagaḥ sudānuryastvā nityena haviṣā ya ukthaiḥ | piprīṣati sva āyuṣi duroṇe viśvedasmai sudinā sāsadiṣṭiḥ || 4.004.07 ||

Mandala : 4

Sukta : 4

Suktam :   7



अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक्सं ते॑ वा॒वाता॑ जरतामि॒यं गीः । स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ॥ ४.००४.०८ ॥
arcāmi te sumatiṃ ghoṣyarvāksaṃ te vāvātā jaratāmiyaṃ gīḥ | svaśvāstvā surathā marjayemāsme kṣatrāṇi dhārayeranu dyūn || 4.004.08 ||

Mandala : 4

Sukta : 4

Suktam :   8



इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्तर्दीदि॒वांस॒मनु॒ द्यून् । क्रीळ॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना॑नाम् ॥ ४.००४.०९ ॥
iha tvā bhūryā caredupa tmandoṣāvastardīdivāṃsamanu dyūn | krīळntastvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām || 4.004.09 ||

Mandala : 4

Sukta : 4

Suktam :   9



यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न । तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत् ॥ ४.००४.१० ॥
yastvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena | tasya trātā bhavasi tasya sakhā yasta ātithyamānuṣagjujoṣat || 4.004.10 ||

Mandala : 4

Sukta : 4

Suktam :   10



म॒हो रु॑जामि ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय । त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः ॥ ४.००४.११ ॥
maho rujāmi bandhutā vacobhistanmā piturgotamādanviyāya | tvaṃ no asya vacasaścikiddhi hotaryaviṣṭha sukrato damūnāḥ || 4.004.11 ||

Mandala : 4

Sukta : 4

Suktam :   11



अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः । ते पा॒यवः॑ स॒ध्र्य॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर ॥ ४.००४.१२ ॥
asvapnajastaraṇayaḥ suśevā atandrāso'vṛkā aśramiṣṭhāḥ | te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntvamūra || 4.004.12 ||

Mandala : 4

Sukta : 4

Suktam :   12



ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तान्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥ ४.००४.१३ ॥
ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritādarakṣan | rarakṣa tānsukṛto viśvavedā dipsanta idripavo nāha debhuḥ || 4.004.13 ||

Mandala : 4

Sukta : 4

Suktam :   13



त्वया॑ व॒यं स॑ध॒न्य१॒॑स्त्वोता॒स्तव॒ प्रणी॑त्यश्याम॒ वाजा॑न् । उ॒भा शंसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ॥ ४.००४.१४ ॥
tvayā vayaṃ sadhanya1stvotāstava praṇītyaśyāma vājān | ubhā śaṃsā sūdaya satyatāte'nuṣṭhuyā kṛṇuhyahrayāṇa || 4.004.14 ||

Mandala : 4

Sukta : 4

Suktam :   14



अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोमं॑ श॒स्यमा॑नं गृभाय । दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य१॒॑स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ॥ ४.००४.१५ ॥
ayā te agne samidhā vidhema prati stomaṃ śasyamānaṃ gṛbhāya | dahāśaso rakṣasaḥ pāhya1smāndruho nido mitramaho avadyāt || 4.004.15 ||

Mandala : 4

Sukta : 4

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In