Rig Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒ इन्मामु॒षसः॑ सूदयन्तु । अ॒पाम॒ग्नेरु॒षसः॒ सूर्य॑स्य॒ बृह॒स्पते॑राङ्गिर॒सस्य॑ जि॒ष्णोः ॥ ४.०४०.०१ ॥
dadhikrāvṇa idu nu carkirāma viśvā inmāmuṣasaḥ sūdayantu | apāmagneruṣasaḥ sūryasya bṛhaspaterāṅgirasasya jiṣṇoḥ || 4.040.01 ||

Mandala : 4

Sukta : 40

Suktam :   1



सत्वा॑ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् । स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ॥ ४.०४०.०२ ॥
satvā bhariṣo gaviṣo duvanyasacchravasyādiṣa uṣasasturaṇyasat | satyo dravo dravaraḥ pataṃgaro dadhikrāveṣamūrjaṃ svarjanat || 4.040.02 ||

Mandala : 4

Sukta : 40

Suktam :   2



उ॒त स्मा॑स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ । श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ॥ ४.०४०.०३ ॥
uta smāsya dravatasturaṇyataḥ parṇaṃ na veranu vāti pragardhinaḥ | śyenasyeva dhrajato aṅkasaṃ pari dadhikrāvṇaḥ sahorjā taritrataḥ || 4.040.03 ||

Mandala : 4

Sukta : 40

Suktam :   3



उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ । क्रतुं॑ दधि॒क्रा अनु॑ सं॒तवी॑त्वत्प॒थामङ्कां॒स्यन्वा॒पनी॑फणत् ॥ ४.०४०.०४ ॥
uta sya vājī kṣipaṇiṃ turaṇyati grīvāyāṃ baddho apikakṣa āsani | kratuṃ dadhikrā anu saṃtavītvatpathāmaṅkāṃsyanvāpanīphaṇat || 4.040.04 ||

Mandala : 4

Sukta : 40

Suktam :   4



हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् । नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ॥ ४.०४०.०५ ॥
haṃsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirduroṇasat | nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtam || 4.040.05 ||

Mandala : 4

Sukta : 40

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In