Rig Veda

Mandala 42

Sukta 42


This overlay will guide you through the buttons:

संस्कृत्म
A English

मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे॑ अ॒मृता॒ यथा॑ नः । क्रतुं॑ सचन्ते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥ ४.०४२.०१ ॥
mama dvitā rāṣṭraṃ kṣatriyasya viśvāyorviśve amṛtā yathā naḥ | kratuṃ sacante varuṇasya devā rājāmi kṛṣṭerupamasya vavreḥ || 4.042.01 ||

Mandala : 4

Sukta : 42

Suktam :   1



अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या॑णि प्रथ॒मा धा॑रयन्त । क्रतुं॑ सचन्ते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥ ४.०४२.०२ ॥
ahaṃ rājā varuṇo mahyaṃ tānyasuryāṇi prathamā dhārayanta | kratuṃ sacante varuṇasya devā rājāmi kṛṣṭerupamasya vavreḥ || 4.042.02 ||

Mandala : 4

Sukta : 42

Suktam :   2



अ॒हमिन्द्रो॒ वरु॑ण॒स्ते म॑हि॒त्वोर्वी ग॑भी॒रे रज॑सी सु॒मेके॑ । त्वष्टे॑व॒ विश्वा॒ भुव॑नानि वि॒द्वान्समै॑रयं॒ रोद॑सी धा॒रयं॑ च ॥ ४.०४२.०३ ॥
ahamindro varuṇaste mahitvorvī gabhīre rajasī sumeke | tvaṣṭeva viśvā bhuvanāni vidvānsamairayaṃ rodasī dhārayaṃ ca || 4.042.03 ||

Mandala : 4

Sukta : 42

Suktam :   3



अ॒हम॒पो अ॑पिन्वमु॒क्षमा॑णा धा॒रयं॒ दिवं॒ सद॑न ऋ॒तस्य॑ । ऋ॒तेन॑ पु॒त्रो अदि॑तेरृ॒तावो॒त त्रि॒धातु॑ प्रथय॒द्वि भूम॑ ॥ ४.०४२.०४ ॥
ahamapo apinvamukṣamāṇā dhārayaṃ divaṃ sadana ṛtasya | ṛtena putro aditerṛtāvota tridhātu prathayadvi bhūma || 4.042.04 ||

Mandala : 4

Sukta : 42

Suktam :   4



मां नरः॒ स्वश्वा॑ वा॒जय॑न्तो॒ मां वृ॒ताः स॒मर॑णे हवन्ते । कृ॒णोम्या॒जिं म॒घवा॒हमिन्द्र॒ इय॑र्मि रे॒णुम॒भिभू॑त्योजाः ॥ ४.०४२.०५ ॥
māṃ naraḥ svaśvā vājayanto māṃ vṛtāḥ samaraṇe havante | kṛṇomyājiṃ maghavāhamindra iyarmi reṇumabhibhūtyojāḥ || 4.042.05 ||

Mandala : 4

Sukta : 42

Suktam :   5



अ॒हं ता विश्वा॑ चकरं॒ नकि॑र्मा॒ दैव्यं॒ सहो॑ वरते॒ अप्र॑तीतम् । यन्मा॒ सोमा॑सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी अपा॒रे ॥ ४.०४२.०६ ॥
ahaṃ tā viśvā cakaraṃ nakirmā daivyaṃ saho varate apratītam | yanmā somāso mamadanyadukthobhe bhayete rajasī apāre || 4.042.06 ||

Mandala : 4

Sukta : 42

Suktam :   6



वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः । त्वं वृ॒त्राणि॑ श‍ृण्विषे जघ॒न्वान्त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ॥ ४.०४२.०७ ॥
viduṣṭe viśvā bhuvanāni tasya tā pra bravīṣi varuṇāya vedhaḥ | tvaṃ vṛtrāṇi śa‍्ṛṇviṣe jaghanvāntvaṃ vṛtāँ ariṇā indra sindhūn || 4.042.07 ||

Mandala : 4

Sukta : 42

Suktam :   7



अ॒स्माक॒मत्र॑ पि॒तर॒स्त आ॑सन्स॒प्त ऋष॑यो दौर्ग॒हे ब॒ध्यमा॑ने । त आय॑जन्त त्र॒सद॑स्युमस्या॒ इन्द्रं॒ न वृ॑त्र॒तुर॑मर्धदे॒वम् ॥ ४.०४२.०८ ॥
asmākamatra pitarasta āsansapta ṛṣayo daurgahe badhyamāne | ta āyajanta trasadasyumasyā indraṃ na vṛtraturamardhadevam || 4.042.08 ||

Mandala : 4

Sukta : 42

Suktam :   8



पु॒रु॒कुत्सा॑नी॒ हि वा॒मदा॑शद्ध॒व्येभि॑रिन्द्रावरुणा॒ नमो॑भिः । अथा॒ राजा॑नं त्र॒सद॑स्युमस्या वृत्र॒हणं॑ ददथुरर्धदे॒वम् ॥ ४.०४२.०९ ॥
purukutsānī hi vāmadāśaddhavyebhirindrāvaruṇā namobhiḥ | athā rājānaṃ trasadasyumasyā vṛtrahaṇaṃ dadathurardhadevam || 4.042.09 ||

Mandala : 4

Sukta : 42

Suktam :   9



रा॒या व॒यं स॑स॒वांसो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ । तां धे॒नुमि॑न्द्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीम् ॥ ४.०४२.१० ॥
rāyā vayaṃ sasavāṃso madema havyena devā yavasena gāvaḥ | tāṃ dhenumindrāvaruṇā yuvaṃ no viśvāhā dhattamanapasphurantīm || 4.042.10 ||

Mandala : 4

Sukta : 42

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In