Rig Veda

Mandala 43

Sukta 43


This overlay will guide you through the buttons:

संस्कृत्म
A English

क उ॑ श्रवत्कत॒मो य॒ज्ञिया॑नां व॒न्दारु॑ दे॒वः क॑त॒मो जु॑षाते । कस्ये॒मां दे॒वीम॒मृते॑षु॒ प्रेष्ठां॑ हृ॒दि श्रे॑षाम सुष्टु॒तिं सु॑ह॒व्याम् ॥ ४.०४३.०१ ॥
ka u śravatkatamo yajñiyānāṃ vandāru devaḥ katamo juṣāte | kasyemāṃ devīmamṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām || 4.043.01 ||

Mandala : 4

Sukta : 43

Suktam :   1



को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना॑मु कत॒मः शम्भ॑विष्ठः । रथं॒ कमा॑हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ॥ ४.०४३.०२ ॥
ko mṛlāti katama āgamiṣṭho devānāmu katamaḥ śambhaviṣṭhaḥ | rathaṃ kamāhurdravadaśvamāśuṃ yaṃ sūryasya duhitāvṛṇīta || 4.043.02 ||

Mandala : 4

Sukta : 43

Suktam :   2



म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिन्द्रो॒ न श॒क्तिं परि॑तक्म्यायाम् । दि॒व आजा॑ता दि॒व्या सु॑प॒र्णा कया॒ शची॑नां भवथः॒ शचि॑ष्ठा ॥ ४.०४३.०३ ॥
makṣū hi ṣmā gacchatha īvato dyūnindro na śaktiṃ paritakmyāyām | diva ājātā divyā suparṇā kayā śacīnāṃ bhavathaḥ śaciṣṭhā || 4.043.03 ||

Mandala : 4

Sukta : 43

Suktam :   3



का वां॑ भू॒दुप॑मातिः॒ कया॑ न॒ आश्वि॑ना गमथो हू॒यमा॑ना । को वां॑ म॒हश्चि॒त्त्यज॑सो अ॒भीक॑ उरु॒ष्यतं॑ माध्वी दस्रा न ऊ॒ती ॥ ४.०४३.०४ ॥
kā vāṃ bhūdupamātiḥ kayā na āśvinā gamatho hūyamānā | ko vāṃ mahaścittyajaso abhīka uruṣyataṃ mādhvī dasrā na ūtī || 4.043.04 ||

Mandala : 4

Sukta : 43

Suktam :   4



उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत्स॑मु॒द्राद॒भि वर्त॑ते वाम् । मध्वा॑ माध्वी॒ मधु॑ वां प्रुषाय॒न्यत्सीं॑ वां॒ पृक्षो॑ भु॒रज॑न्त प॒क्वाः ॥ ४.०४३.०५ ॥
uru vāṃ rathaḥ pari nakṣati dyāmā yatsamudrādabhi vartate vām | madhvā mādhvī madhu vāṃ pruṣāyanyatsīṃ vāṃ pṛkṣo bhurajanta pakvāḥ || 4.043.05 ||

Mandala : 4

Sukta : 43

Suktam :   5



सिन्धु॑र्ह वां र॒सया॑ सिञ्च॒दश्वा॑न्घृ॒णा वयो॑ऽरु॒षासः॒ परि॑ ग्मन् । तदू॒ षु वा॑मजि॒रं चे॑ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः॑ ॥ ४.०४३.०६ ॥
sindhurha vāṃ rasayā siñcadaśvānghṛṇā vayo'ruṣāsaḥ pari gman | tadū ṣu vāmajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ || 4.043.06 ||

Mandala : 4

Sukta : 43

Suktam :   6



इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना । उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥ ४.०४३.०७ ॥
iheha yadvāṃ samanā papṛkṣe seyamasme sumatirvājaratnā | uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik || 4.043.07 ||

Mandala : 4

Sukta : 43

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In