Rig Veda

Mandala 44

Sukta 44


This overlay will guide you through the buttons:

संस्कृत्म
A English

तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः । यः सू॒र्यां वह॑ति वन्धुरा॒युर्गिर्वा॑हसं पुरु॒तमं॑ वसू॒युम् ॥ ४.०४४.०१ ॥
taṃ vāṃ rathaṃ vayamadyā huvema pṛthujrayamaśvinā saṃgatiṃ goḥ | yaḥ sūryāṃ vahati vandhurāyurgirvāhasaṃ purutamaṃ vasūyum || 4.044.01 ||

Mandala : 4

Sukta : 44

Suktam :   1



यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथः॒ शची॑भिः । यु॒वोर्वपु॑र॒भि पृक्षः॑ सचन्ते॒ वह॑न्ति॒ यत्क॑कु॒हासो॒ रथे॑ वाम् ॥ ४.०४४.०२ ॥
yuvaṃ śriyamaśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ | yuvorvapurabhi pṛkṣaḥ sacante vahanti yatkakuhāso rathe vām || 4.044.02 ||

Mandala : 4

Sukta : 44

Suktam :   2



को वा॑म॒द्या क॑रते रा॒तह॑व्य ऊ॒तये॑ वा सुत॒पेया॑य वा॒र्कैः । ऋ॒तस्य॑ वा व॒नुषे॑ पू॒र्व्याय॒ नमो॑ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ॥ ४.०४४.०३ ॥
ko vāmadyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ | ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat || 4.044.03 ||

Mandala : 4

Sukta : 44

Suktam :   3



हि॒र॒ण्यये॑न पुरुभू॒ रथे॑ने॒मं य॒ज्ञं ना॑स॒त्योप॑ यातम् । पिबा॑थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं॑ विध॒ते जना॑य ॥ ४.०४४.०४ ॥
hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam | pibātha inmadhunaḥ somyasya dadhatho ratnaṃ vidhate janāya || 4.044.04 ||

Mandala : 4

Sukta : 44

Suktam :   4



आ नो॑ यातं दि॒वो अच्छा॑ पृथि॒व्या हि॑र॒ण्यये॑न सु॒वृता॒ रथे॑न । मा वा॑म॒न्ये नि य॑मन्देव॒यन्तः॒ सं यद्द॒दे नाभिः॑ पू॒र्व्या वा॑म् ॥ ४.०४४.०५ ॥
ā no yātaṃ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena | mā vāmanye ni yamandevayantaḥ saṃ yaddade nābhiḥ pūrvyā vām || 4.044.05 ||

Mandala : 4

Sukta : 44

Suktam :   5



नू नो॑ र॒यिं पु॑रु॒वीरं॑ बृ॒हन्तं॒ दस्रा॒ मिमा॑थामु॒भये॑ष्व॒स्मे । नरो॒ यद्वा॑मश्विना॒ स्तोम॒माव॑न्स॒धस्तु॑तिमाजमी॒lहासो॑ अग्मन् ॥ ४.०४४.०६ ॥
nū no rayiṃ puruvīraṃ bṛhantaṃ dasrā mimāthāmubhayeṣvasme | naro yadvāmaśvinā stomamāvansadhastutimājamīlhāso agman || 4.044.06 ||

Mandala : 4

Sukta : 44

Suktam :   6



इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना । उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥ ४.०४४.०७ ॥
iheha yadvāṃ samanā papṛkṣe seyamasme sumatirvājaratnā | uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik || 4.044.07 ||

Mandala : 4

Sukta : 44

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In