Rig Veda

Mandala 45

Sukta 45


This overlay will guide you through the buttons:

संस्कृत्म
A English

ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो अ॒स्य सान॑वि । पृ॒क्षासो॑ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ॥ ४.०४५.०१ ॥
eṣa sya bhānurudiyarti yujyate rathaḥ parijmā divo asya sānavi | pṛkṣāso asminmithunā adhi trayo dṛtisturīyo madhuno vi rapśate || 4.045.01 ||

Mandala : 4

Sukta : 45

Suktam :   1



उद्वां॑ पृ॒क्षासो॒ मधु॑मन्त ईरते॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टिषु । अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी॑वृतं॒ स्व१॒॑र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ ॥ ४.०४५.०२ ॥
udvāṃ pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu | aporṇuvantastama ā parīvṛtaṃ sva1rṇa śukraṃ tanvanta ā rajaḥ || 4.045.02 ||

Mandala : 4

Sukta : 45

Suktam :   2



मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युञ्जाथां॒ रथ॑म् । आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं॑ वहेथे॒ मधु॑मन्तमश्विना ॥ ४.०४५.०३ ॥
madhvaḥ pibataṃ madhupebhirāsabhiruta priyaṃ madhune yuñjāthāṃ ratham | ā vartaniṃ madhunā jinvathaspatho dṛtiṃ vahethe madhumantamaśvinā || 4.045.03 ||

Mandala : 4

Sukta : 45

Suktam :   3



हं॒सासो॒ ये वां॒ मधु॑मन्तो अ॒स्रिधो॒ हिर॑ण्यपर्णा उ॒हुव॑ उष॒र्बुधः॑ । उ॒द॒प्रुतो॑ म॒न्दिनो॑ मन्दिनि॒स्पृशो॒ मध्वो॒ न मक्षः॒ सव॑नानि गच्छथः ॥ ४.०४५.०४ ॥
haṃsāso ye vāṃ madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ | udapruto mandino mandinispṛśo madhvo na makṣaḥ savanāni gacchathaḥ || 4.045.04 ||

Mandala : 4

Sukta : 45

Suktam :   4



स्व॒ध्व॒रासो॒ मधु॑मन्तो अ॒ग्नय॑ उ॒स्रा ज॑रन्ते॒ प्रति॒ वस्तो॑र॒श्विना॑ । यन्नि॒क्तह॑स्तस्त॒रणि॑र्विचक्ष॒णः सोमं॑ सु॒षाव॒ मधु॑मन्त॒मद्रि॑भिः ॥ ४.०४५.०५ ॥
svadhvarāso madhumanto agnaya usrā jarante prati vastoraśvinā | yanniktahastastaraṇirvicakṣaṇaḥ somaṃ suṣāva madhumantamadribhiḥ || 4.045.05 ||

Mandala : 4

Sukta : 45

Suktam :   5



आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वतः॒ स्व१॒॑र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ । सूर॑श्चि॒दश्वा॑न्युयुजा॒न ई॑यते॒ विश्वा॒ँ अनु॑ स्व॒धया॑ चेतथस्प॒थः ॥ ४.०४५.०६ ॥
ākenipāso ahabhirdavidhvataḥ sva1rṇa śukraṃ tanvanta ā rajaḥ | sūraścidaśvānyuyujāna īyate viśvāँ anu svadhayā cetathaspathaḥ || 4.045.06 ||

Mandala : 4

Sukta : 45

Suktam :   6



प्र वा॑मवोचमश्विना धियं॒धा रथः॒ स्वश्वो॑ अ॒जरो॒ यो अस्ति॑ । येन॑ स॒द्यः परि॒ रजां॑सि या॒थो ह॒विष्म॑न्तं त॒रणिं॑ भो॒जमच्छ॑ ॥ ४.०४५.०७ ॥
pra vāmavocamaśvinā dhiyaṃdhā rathaḥ svaśvo ajaro yo asti | yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇiṃ bhojamaccha || 4.045.07 ||

Mandala : 4

Sukta : 45

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In