Rig Veda

Mandala 46

Sukta 46


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्रं॑ पिबा॒ मधू॑नां सु॒तं वा॑यो॒ दिवि॑ष्टिषु । त्वं हि पू॑र्व॒पा असि॑ ॥ ४.०४६.०१ ॥
agraṃ pibā madhūnāṃ sutaṃ vāyo diviṣṭiṣu | tvaṃ hi pūrvapā asi || 4.046.01 ||

Mandala : 4

Sukta : 46

Suktam :   1



श॒तेना॑ नो अ॒भिष्टि॑भिर्नि॒युत्वा॒ँ इन्द्र॑सारथिः । वायो॑ सु॒तस्य॑ तृम्पतम् ॥ ४.०४६.०२ ॥
śatenā no abhiṣṭibhirniyutvāँ indrasārathiḥ | vāyo sutasya tṛmpatam || 4.046.02 ||

Mandala : 4

Sukta : 46

Suktam :   2



आ वां॑ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू अ॒भि प्रयः॑ । वह॑न्तु॒ सोम॑पीतये ॥ ४.०४६.०३ ॥
ā vāṃ sahasraṃ haraya indravāyū abhi prayaḥ | vahantu somapītaye || 4.046.03 ||

Mandala : 4

Sukta : 46

Suktam :   3



रथं॒ हिर॑ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् । आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥ ४.०४६.०४ ॥
rathaṃ hiraṇyavandhuramindravāyū svadhvaram | ā hi sthātho divispṛśam || 4.046.04 ||

Mandala : 4

Sukta : 46

Suktam :   4



रथे॑न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् । इन्द्र॑वायू इ॒हा ग॑तम् ॥ ४.०४६.०५ ॥
rathena pṛthupājasā dāśvāṃsamupa gacchatam | indravāyū ihā gatam || 4.046.05 ||

Mandala : 4

Sukta : 46

Suktam :   5



इन्द्र॑वायू अ॒यं सु॒तस्तं दे॒वेभिः॑ स॒जोष॑सा । पिब॑तं दा॒शुषो॑ गृ॒हे ॥ ४.०४६.०६ ॥
indravāyū ayaṃ sutastaṃ devebhiḥ sajoṣasā | pibataṃ dāśuṣo gṛhe || 4.046.06 ||

Mandala : 4

Sukta : 46

Suktam :   6



इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् । इ॒ह वां॒ सोम॑पीतये ॥ ४.०४६.०७ ॥
iha prayāṇamastu vāmindravāyū vimocanam | iha vāṃ somapītaye || 4.046.07 ||

Mandala : 4

Sukta : 46

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In