Rig Veda

Mandala 47

Sukta 47


This overlay will guide you through the buttons:

संस्कृत्म
A English

वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु । आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ॥ ४.०४७.०१ ॥
vāyo śukro ayāmi te madhvo agraṃ diviṣṭiṣu | ā yāhi somapītaye spārho deva niyutvatā || 4.047.01 ||

Mandala : 4

Sukta : 47

Suktam :   1



इन्द्र॑श्च वायवेषां॒ सोमा॑नां पी॒तिम॑र्हथः । यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥ ४.०४७.०२ ॥
indraśca vāyaveṣāṃ somānāṃ pītimarhathaḥ | yuvāṃ hi yantīndavo nimnamāpo na sadhryak || 4.047.02 ||

Mandala : 4

Sukta : 47

Suktam :   2



वाय॒विन्द्र॑श्च शु॒ष्मिणा॑ स॒रथं॑ शवसस्पती । नि॒युत्व॑न्ता न ऊ॒तय॒ आ या॑तं॒ सोम॑पीतये ॥ ४.०४७.०३ ॥
vāyavindraśca śuṣmiṇā sarathaṃ śavasaspatī | niyutvantā na ūtaya ā yātaṃ somapītaye || 4.047.03 ||

Mandala : 4

Sukta : 47

Suktam :   3



या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा । अ॒स्मे ता य॑ज्ञवाह॒सेन्द्र॑वायू॒ नि य॑च्छतम् ॥ ४.०४७.०४ ॥
yā vāṃ santi puruspṛho niyuto dāśuṣe narā | asme tā yajñavāhasendravāyū ni yacchatam || 4.047.04 ||

Mandala : 4

Sukta : 47

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In