Rig Veda

Mandala 48

Sukta 48


This overlay will guide you through the buttons:

संस्कृत्म
A English

वि॒हि होत्रा॒ अवी॑ता॒ विपो॒ न रायो॑ अ॒र्यः । वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥ ४.०४८.०१ ॥
vihi hotrā avītā vipo na rāyo aryaḥ | vāyavā candreṇa rathena yāhi sutasya pītaye || 4.048.01 ||

Mandala : 4

Sukta : 48

Suktam :   1



नि॒र्यु॒वा॒णो अश॑स्तीर्नि॒युत्वा॒ँ इन्द्र॑सारथिः । वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥ ४.०४८.०२ ॥
niryuvāṇo aśastīrniyutvāँ indrasārathiḥ | vāyavā candreṇa rathena yāhi sutasya pītaye || 4.048.02 ||

Mandala : 4

Sukta : 48

Suktam :   2



अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते॑ वि॒श्वपे॑शसा । वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥ ४.०४८.०३ ॥
anu kṛṣṇe vasudhitī yemāte viśvapeśasā | vāyavā candreṇa rathena yāhi sutasya pītaye || 4.048.03 ||

Mandala : 4

Sukta : 48

Suktam :   3



वह॑न्तु त्वा मनो॒युजो॑ यु॒क्तासो॑ नव॒तिर्नव॑ । वाय॒वा च॒न्द्रेण॒ रथे॑न या॒हि सु॒तस्य॑ पी॒तये॑ ॥ ४.०४८.०४ ॥
vahantu tvā manoyujo yuktāso navatirnava | vāyavā candreṇa rathena yāhi sutasya pītaye || 4.048.04 ||

Mandala : 4

Sukta : 48

Suktam :   4



वायो॑ श॒तं हरी॑णां यु॒वस्व॒ पोष्या॑णाम् । उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥ ४.०४८.०५ ॥
vāyo śataṃ harīṇāṃ yuvasva poṣyāṇām | uta vā te sahasriṇo ratha ā yātu pājasā || 4.048.05 ||

Mandala : 4

Sukta : 48

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In