Rig Veda

Mandala 5

Sukta 5


This overlay will guide you through the buttons:

संस्कृत्म
A English

वै॒श्वा॒न॒राय॑ मी॒lहुषे॑ स॒जोषाः॑ क॒था दा॑शेमा॒ग्नये॑ बृ॒हद्भाः । अनू॑नेन बृह॒ता व॒क्षथे॒नोप॑ स्तभायदुप॒मिन्न रोधः॑ ॥ ४.००५.०१ ॥
vaiśvānarāya mīlhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhadbhāḥ | anūnena bṛhatā vakṣathenopa stabhāyadupaminna rodhaḥ || 4.005.01 ||

Mandala : 4

Sukta : 5

Suktam :   1



मा नि॑न्दत॒ य इ॒मां मह्यं॑ रा॒तिं दे॒वो द॒दौ मर्त्या॑य स्व॒धावा॑न् । पाका॑य॒ गृत्सो॑ अ॒मृतो॒ विचे॑ता वैश्वान॒रो नृत॑मो य॒ह्वो अ॒ग्निः ॥ ४.००५.०२ ॥
mā nindata ya imāṃ mahyaṃ rātiṃ devo dadau martyāya svadhāvān | pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ || 4.005.02 ||

Mandala : 4

Sukta : 5

Suktam :   2



साम॑ द्वि॒बर्हा॒ महि॑ ति॒ग्मभृ॑ष्टिः स॒हस्र॑रेता वृष॒भस्तुवि॑ष्मान् । प॒दं न गोरप॑गूlहं विवि॒द्वान॒ग्निर्मह्यं॒ प्रेदु॑ वोचन्मनी॒षाम् ॥ ४.००५.०३ ॥
sāma dvibarhā mahi tigmabhṛṣṭiḥ sahasraretā vṛṣabhastuviṣmān | padaṃ na gorapagūlhaṃ vividvānagnirmahyaṃ predu vocanmanīṣām || 4.005.03 ||

Mandala : 4

Sukta : 5

Suktam :   3



प्र ताँ अ॒ग्निर्ब॑भसत्ति॒ग्मज॑म्भ॒स्तपि॑ष्ठेन शो॒चिषा॒ यः सु॒राधाः॑ । प्र ये मि॒नन्ति॒ वरु॑णस्य॒ धाम॑ प्रि॒या मि॒त्रस्य॒ चेत॑तो ध्रु॒वाणि॑ ॥ ४.००५.०४ ॥
pra tāँ agnirbabhasattigmajambhastapiṣṭhena śociṣā yaḥ surādhāḥ | pra ye minanti varuṇasya dhāma priyā mitrasya cetato dhruvāṇi || 4.005.04 ||

Mandala : 4

Sukta : 5

Suktam :   4



अ॒भ्रा॒तरो॒ न योष॑णो॒ व्यन्तः॑ पति॒रिपो॒ न जन॑यो दु॒रेवाः॑ । पा॒पासः॒ सन्तो॑ अनृ॒ता अ॑स॒त्या इ॒दं प॒दम॑जनता गभी॒रम् ॥ ४.००५.०५ ॥
abhrātaro na yoṣaṇo vyantaḥ patiripo na janayo durevāḥ | pāpāsaḥ santo anṛtā asatyā idaṃ padamajanatā gabhīram || 4.005.05 ||

Mandala : 4

Sukta : 5

Suktam :   5



इ॒दं मे॑ अग्ने॒ किय॑ते पाव॒कामि॑नते गु॒रुं भा॒रं न मन्म॑ । बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा॑तु ॥ ४.००५.०६ ॥
idaṃ me agne kiyate pāvakāminate guruṃ bhāraṃ na manma | bṛhaddadhātha dhṛṣatā gabhīraṃ yahvaṃ pṛṣṭhaṃ prayasā saptadhātu || 4.005.06 ||

Mandala : 4

Sukta : 5

Suktam :   6



तमिन्न्वे॒३॒॑व स॑म॒ना स॑मा॒नम॒भि क्रत्वा॑ पुन॒ती धी॒तिर॑श्याः । स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे॑ रु॒प आरु॑पितं॒ जबा॑रु ॥ ४.००५.०७ ॥
taminnve3va samanā samānamabhi kratvā punatī dhītiraśyāḥ | sasasya carmannadhi cāru pṛśneragre rupa ārupitaṃ jabāru || 4.005.07 ||

Mandala : 4

Sukta : 5

Suktam :   7



प्र॒वाच्यं॒ वच॑सः॒ किं मे॑ अ॒स्य गुहा॑ हि॒तमुप॑ नि॒णिग्व॑दन्ति । यदु॒स्रिया॑णा॒मप॒ वारि॑व॒ व्रन्पाति॑ प्रि॒यं रु॒पो अग्रं॑ प॒दं वेः ॥ ४.००५.०८ ॥
pravācyaṃ vacasaḥ kiṃ me asya guhā hitamupa niṇigvadanti | yadusriyāṇāmapa vāriva vranpāti priyaṃ rupo agraṃ padaṃ veḥ || 4.005.08 ||

Mandala : 4

Sukta : 5

Suktam :   8



इ॒दमु॒ त्यन्महि॑ म॒हामनी॑कं॒ यदु॒स्रिया॒ सच॑त पू॒र्व्यं गौः । ऋ॒तस्य॑ प॒दे अधि॒ दीद्या॑नं॒ गुहा॑ रघु॒ष्यद्र॑घु॒यद्वि॑वेद ॥ ४.००५.०९ ॥
idamu tyanmahi mahāmanīkaṃ yadusriyā sacata pūrvyaṃ gauḥ | ṛtasya pade adhi dīdyānaṃ guhā raghuṣyadraghuyadviveda || 4.005.09 ||

Mandala : 4

Sukta : 5

Suktam :   9



अध॑ द्युता॒नः पि॒त्रोः सचा॒साम॑नुत॒ गुह्यं॒ चारु॒ पृश्नेः॑ । मा॒तुष्प॒दे प॑र॒मे अन्ति॒ षद्गोर्वृष्णः॑ शो॒चिषः॒ प्रय॑तस्य जि॒ह्वा ॥ ४.००५.१० ॥
adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṃ cāru pṛśneḥ | mātuṣpade parame anti ṣadgorvṛṣṇaḥ śociṣaḥ prayatasya jihvā || 4.005.10 ||

Mandala : 4

Sukta : 5

Suktam :   10



ऋ॒तं वो॑चे॒ नम॑सा पृ॒च्छ्यमा॑न॒स्तवा॒शसा॑ जातवेदो॒ यदी॒दम् । त्वम॒स्य क्ष॑यसि॒ यद्ध॒ विश्वं॑ दि॒वि यदु॒ द्रवि॑णं॒ यत्पृ॑थि॒व्याम् ॥ ४.००५.११ ॥
ṛtaṃ voce namasā pṛcchyamānastavāśasā jātavedo yadīdam | tvamasya kṣayasi yaddha viśvaṃ divi yadu draviṇaṃ yatpṛthivyām || 4.005.11 ||

Mandala : 4

Sukta : 5

Suktam :   11



किं नो॑ अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो॑ वोचो जातवेदश्चिकि॒त्वान् । गुहाध्व॑नः पर॒मं यन्नो॑ अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना अग॑न्म ॥ ४.००५.१२ ॥
kiṃ no asya draviṇaṃ kaddha ratnaṃ vi no voco jātavedaścikitvān | guhādhvanaḥ paramaṃ yanno asya reku padaṃ na nidānā aganma || 4.005.12 ||

Mandala : 4

Sukta : 5

Suktam :   12



का म॒र्यादा॑ व॒युना॒ कद्ध॑ वा॒ममच्छा॑ गमेम र॒घवो॒ न वाज॑म् । क॒दा नो॑ दे॒वीर॒मृत॑स्य॒ पत्नीः॒ सूरो॒ वर्णे॑न ततनन्नु॒षासः॑ ॥ ४.००५.१३ ॥
kā maryādā vayunā kaddha vāmamacchā gamema raghavo na vājam | kadā no devīramṛtasya patnīḥ sūro varṇena tatanannuṣāsaḥ || 4.005.13 ||

Mandala : 4

Sukta : 5

Suktam :   13



अ॒नि॒रेण॒ वच॑सा फ॒ल्ग्वे॑न प्र॒तीत्ये॑न कृ॒धुना॑तृ॒पासः॑ । अधा॒ ते अ॑ग्ने॒ किमि॒हा व॑दन्त्यनायु॒धास॒ आस॑ता सचन्ताम् ॥ ४.००५.१४ ॥
anireṇa vacasā phalgvena pratītyena kṛdhunātṛpāsaḥ | adhā te agne kimihā vadantyanāyudhāsa āsatā sacantām || 4.005.14 ||

Mandala : 4

Sukta : 5

Suktam :   14



अ॒स्य श्रि॒ये स॑मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी॑कं॒ दम॒ आ रु॑रोच । रुश॒द्वसा॑नः सु॒दृशी॑करूपः क्षि॒तिर्न रा॒या पु॑रु॒वारो॑ अद्यौत् ॥ ४.००५.१५ ॥
asya śriye samidhānasya vṛṣṇo vasoranīkaṃ dama ā ruroca | ruśadvasānaḥ sudṛśīkarūpaḥ kṣitirna rāyā puruvāro adyaut || 4.005.15 ||

Mandala : 4

Sukta : 5

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In