Rig Veda

Mandala 50

Sukta 50


This overlay will guide you through the buttons:

संस्कृत्म
A English

यस्त॒स्तम्भ॒ सह॑सा॒ वि ज्मो अन्ता॒न्बृह॒स्पति॑स्त्रिषध॒स्थो रवे॑ण । तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या॑नाः पु॒रो विप्रा॑ दधिरे म॒न्द्रजि॑ह्वम् ॥ ४.०५०.०१ ॥
yastastambha sahasā vi jmo antānbṛhaspatistriṣadhastho raveṇa | taṃ pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam || 4.050.01 ||

Mandala : 4

Sukta : 50

Suktam :   1



धु॒नेत॑यः सुप्रके॒तं मद॑न्तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे । पृष॑न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि॑म् ॥ ४.०५०.०२ ॥
dhunetayaḥ supraketaṃ madanto bṛhaspate abhi ye nastatasre | pṛṣantaṃ sṛpramadabdhamūrvaṃ bṛhaspate rakṣatādasya yonim || 4.050.02 ||

Mandala : 4

Sukta : 50

Suktam :   2



बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे॑दुः । तुभ्यं॑ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्वः॑ श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥ ४.०५०.०३ ॥
bṛhaspate yā paramā parāvadata ā ta ṛtaspṛśo ni ṣeduḥ | tubhyaṃ khātā avatā adridugdhā madhvaḥ ścotantyabhito virapśam || 4.050.03 ||

Mandala : 4

Sukta : 50

Suktam :   3



बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो॑मन् । स॒प्तास्य॑स्तुविजा॒तो रवे॑ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां॑सि ॥ ४.०५०.०४ ॥
bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman | saptāsyastuvijāto raveṇa vi saptaraśmiradhamattamāṃsi || 4.050.04 ||

Mandala : 4

Sukta : 50

Suktam :   4



स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे॑ण । बृह॒स्पति॑रु॒स्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा॑जत् ॥ ४.०५०.०५ ॥
sa suṣṭubhā sa ṛkvatā gaṇena valaṃ ruroja phaligaṃ raveṇa | bṛhaspatirusriyā havyasūdaḥ kanikradadvāvaśatīrudājat || 4.050.05 ||

Mandala : 4

Sukta : 50

Suktam :   5



ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ ४.०५०.०६ ॥
evā pitre viśvadevāya vṛṣṇe yajñairvidhema namasā havirbhiḥ | bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām || 4.050.06 ||

Mandala : 4

Sukta : 50

Suktam :   6



स इद्राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे॑ण तस्थाव॒भि वी॒र्ये॑ण । बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वन्द॑ते पूर्व॒भाज॑म् ॥ ४.०५०.०७ ॥
sa idrājā pratijanyāni viśvā śuṣmeṇa tasthāvabhi vīryeṇa | bṛhaspatiṃ yaḥ subhṛtaṃ bibharti valgūyati vandate pūrvabhājam || 4.050.07 ||

Mandala : 4

Sukta : 50

Suktam :   7



स इत्क्षे॑ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒ इळा॑ पिन्वते विश्व॒दानी॑म् । तस्मै॒ विशः॑ स्व॒यमे॒वा न॑मन्ते॒ यस्मि॑न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ॥ ४.०५०.०८ ॥
sa itkṣeti sudhita okasi sve tasmā ilā pinvate viśvadānīm | tasmai viśaḥ svayamevā namante yasminbrahmā rājani pūrva eti || 4.050.08 ||

Mandala : 4

Sukta : 50

Suktam :   8



अप्र॑तीतो जयति॒ सं धना॑नि॒ प्रति॑जन्यान्यु॒त या सज॑न्या । अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वन्ति दे॒वाः ॥ ४.०५०.०९ ॥
apratīto jayati saṃ dhanāni pratijanyānyuta yā sajanyā | avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tamavanti devāḥ || 4.050.09 ||

Mandala : 4

Sukta : 50

Suktam :   9



इन्द्र॑श्च॒ सोमं॑ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे म॑न्दसा॒ना वृ॑षण्वसू । आ वां॑ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ॥ ४.०५०.१० ॥
indraśca somaṃ pibataṃ bṛhaspate'sminyajñe mandasānā vṛṣaṇvasū | ā vāṃ viśantvindavaḥ svābhuvo'sme rayiṃ sarvavīraṃ ni yacchatam || 4.050.10 ||

Mandala : 4

Sukta : 50

Suktam :   10



बृह॑स्पत इन्द्र॒ वर्ध॑तं नः॒ सचा॒ सा वां॑ सुम॒तिर्भू॑त्व॒स्मे । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥ ४.०५०.११ ॥
bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatirbhūtvasme | aviṣṭaṃ dhiyo jigṛtaṃ puraṃdhīrjajastamaryo vanuṣāmarātīḥ || 4.050.11 ||

Mandala : 4

Sukta : 50

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In