Rig Veda

Mandala 52

Sukta 52


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रति॒ ष्या सू॒नरी॒ जनी॑ व्यु॒च्छन्ती॒ परि॒ स्वसुः॑ । दि॒वो अ॑दर्शि दुहि॒ता ॥ ४.०५२.०१ ॥
prati ṣyā sūnarī janī vyucchantī pari svasuḥ | divo adarśi duhitā || 4.052.01 ||

Mandala : 4

Sukta : 52

Suktam :   1



अश्वे॑व चि॒त्रारु॑षी मा॒ता गवा॑मृ॒ताव॑री । सखा॑भूद॒श्विनो॑रु॒षाः ॥ ४.०५२.०२ ॥
aśveva citrāruṣī mātā gavāmṛtāvarī | sakhābhūdaśvinoruṣāḥ || 4.052.02 ||

Mandala : 4

Sukta : 52

Suktam :   2



उ॒त सखा॑स्य॒श्विनो॑रु॒त मा॒ता गवा॑मसि । उ॒तोषो॒ वस्व॑ ईशिषे ॥ ४.०५२.०३ ॥
uta sakhāsyaśvinoruta mātā gavāmasi | utoṣo vasva īśiṣe || 4.052.03 ||

Mandala : 4

Sukta : 52

Suktam :   3



या॒व॒यद्द्वे॑षसं त्वा चिकि॒त्वित्सू॑नृतावरि । प्रति॒ स्तोमै॑रभुत्स्महि ॥ ४.०५२.०४ ॥
yāvayaddveṣasaṃ tvā cikitvitsūnṛtāvari | prati stomairabhutsmahi || 4.052.04 ||

Mandala : 4

Sukta : 52

Suktam :   4



प्रति॑ भ॒द्रा अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मयः॑ । ओषा अ॑प्रा उ॒रु ज्रयः॑ ॥ ४.०५२.०५ ॥
prati bhadrā adṛkṣata gavāṃ sargā na raśmayaḥ | oṣā aprā uru jrayaḥ || 4.052.05 ||

Mandala : 4

Sukta : 52

Suktam :   5



आ॒प॒प्रुषी॑ विभावरि॒ व्या॑व॒र्ज्योति॑षा॒ तमः॑ । उषो॒ अनु॑ स्व॒धाम॑व ॥ ४.०५२.०६ ॥
āpapruṣī vibhāvari vyāvarjyotiṣā tamaḥ | uṣo anu svadhāmava || 4.052.06 ||

Mandala : 4

Sukta : 52

Suktam :   6



आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम् । उषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥ ४.०५२.०७ ॥
ā dyāṃ tanoṣi raśmibhirāntarikṣamuru priyam | uṣaḥ śukreṇa śociṣā || 4.052.07 ||

Mandala : 4

Sukta : 52

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In