Rig Veda

Mandala 53

Sukta 53


This overlay will guide you through the buttons:

संस्कृत्म
A English

तद्दे॒वस्य॑ सवि॒तुर्वार्यं॑ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे॑तसः । छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो॑ म॒हाँ उद॑यान्दे॒वो अ॒क्तुभिः॑ ॥ ४.०५३.०१ ॥
taddevasya saviturvāryaṃ mahadvṛṇīmahe asurasya pracetasaḥ | chardiryena dāśuṣe yacchati tmanā tanno mahāँ udayāndevo aktubhiḥ || 4.053.01 ||

Mandala : 4

Sukta : 53

Suktam :   1



दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं॑ द्रा॒पिं प्रति॑ मुञ्चते क॒विः । वि॒च॒क्ष॒णः प्र॒थय॑न्नापृ॒णन्नु॒र्वजी॑जनत्सवि॒ता सु॒म्नमु॒क्थ्य॑म् ॥ ४.०५३.०२ ॥
divo dhartā bhuvanasya prajāpatiḥ piśaṅgaṃ drāpiṃ prati muñcate kaviḥ | vicakṣaṇaḥ prathayannāpṛṇannurvajījanatsavitā sumnamukthyam || 4.053.02 ||

Mandala : 4

Sukta : 53

Suktam :   2



आप्रा॒ रजां॑सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं॑ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे । प्र बा॒हू अ॑स्राक्सवि॒ता सवी॑मनि निवे॒शय॑न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ॥ ४.०५३.०३ ॥
āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe | pra bāhū asrāksavitā savīmani niveśayanprasuvannaktubhirjagat || 4.053.03 ||

Mandala : 4

Sukta : 53

Suktam :   3



अदा॑भ्यो॒ भुव॑नानि प्र॒चाक॑शद्व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते । प्रास्रा॑ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो॑ धृ॒तव्र॑तो म॒हो अज्म॑स्य राजति ॥ ४.०५३.०४ ॥
adābhyo bhuvanāni pracākaśadvratāni devaḥ savitābhi rakṣate | prāsrāgbāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati || 4.053.04 ||

Mandala : 4

Sukta : 53

Suktam :   4



त्रिर॒न्तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां॑सि परि॒भुस्त्रीणि॑ रोच॒ना । ति॒स्रो दिवः॑ पृथि॒वीस्ति॒स्र इ॑न्वति त्रि॒भिर्व्र॒तैर॒भि नो॑ रक्षति॒ त्मना॑ ॥ ४.०५३.०५ ॥
trirantarikṣaṃ savitā mahitvanā trī rajāṃsi paribhustrīṇi rocanā | tisro divaḥ pṛthivīstisra invati tribhirvratairabhi no rakṣati tmanā || 4.053.05 ||

Mandala : 4

Sukta : 53

Suktam :   5



बृ॒हत्सु॑म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी । स नो॑ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया॑य त्रि॒वरू॑थ॒मंह॑सः ॥ ४.०५३.०६ ॥
bṛhatsumnaḥ prasavītā niveśano jagataḥ sthāturubhayasya yo vaśī | sa no devaḥ savitā śarma yacchatvasme kṣayāya trivarūthamaṃhasaḥ || 4.053.06 ||

Mandala : 4

Sukta : 53

Suktam :   6



आग॑न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा॑तु नः सवि॒ता सु॑प्र॒जामिष॑म् । स नः॑ क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जाव॑न्तं र॒यिम॒स्मे समि॑न्वतु ॥ ४.०५३.०७ ॥
āgandeva ṛtubhirvardhatu kṣayaṃ dadhātu naḥ savitā suprajāmiṣam | sa naḥ kṣapābhirahabhiśca jinvatu prajāvantaṃ rayimasme saminvatu || 4.053.07 ||

Mandala : 4

Sukta : 53

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In