Rig Veda

Mandala 54

Sukta 54


This overlay will guide you through the buttons:

संस्कृत्म
A English

अभू॑द्दे॒वः स॑वि॒ता वन्द्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ । वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॒ श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ॥ ४.०५४.०१ ॥
abhūddevaḥ savitā vandyo nu na idānīmahna upavācyo nṛbhiḥ | vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat || 4.054.01 ||

Mandala : 4

Sukta : 54

Suktam :   1



दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मम् । आदिद्दा॒मानं॑ सवित॒र्व्यू॑र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥ ४.०५४.०२ ॥
devebhyo hi prathamaṃ yajñiyebhyo'mṛtatvaṃ suvasi bhāgamuttamam | ādiddāmānaṃ savitarvyūrṇuṣe'nūcīnā jīvitā mānuṣebhyaḥ || 4.054.02 ||

Mandala : 4

Sukta : 54

Suktam :   2



अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षैः॒ प्रभू॑ती पूरुष॒त्वता॑ । दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना॑गसः ॥ ४.०५४.०३ ॥
acittī yaccakṛmā daivye jane dīnairdakṣaiḥ prabhūtī pūruṣatvatā | deveṣu ca savitarmānuṣeṣu ca tvaṃ no atra suvatādanāgasaḥ || 4.054.03 ||

Mandala : 4

Sukta : 54

Suktam :   3



न प्र॒मिये॑ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ । यत्पृ॑थि॒व्या वरि॑म॒न्ना स्व॑ङ्गु॒रिर्वर्ष्म॑न्दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ॥ ४.०५४.०४ ॥
na pramiye saviturdaivyasya tadyathā viśvaṃ bhuvanaṃ dhārayiṣyati | yatpṛthivyā varimannā svaṅgurirvarṣmandivaḥ suvati satyamasya tat || 4.054.04 ||

Mandala : 4

Sukta : 54

Suktam :   4



इन्द्र॑ज्येष्ठान्बृ॒हद्भ्यः॒ पर्व॑तेभ्यः॒ क्षया॑ँ एभ्यः सुवसि प॒स्त्या॑वतः । यथा॑यथा प॒तय॑न्तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ॥ ४.०५४.०५ ॥
indrajyeṣṭhānbṛhadbhyaḥ parvatebhyaḥ kṣayāँ ebhyaḥ suvasi pastyāvataḥ | yathāyathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te || 4.054.05 ||

Mandala : 4

Sukta : 54

Suktam :   5



ये ते॒ त्रिरह॑न्सवितः स॒वासो॑ दि॒वेदि॑वे॒ सौभ॑गमासु॒वन्ति॑ । इन्द्रो॒ द्यावा॑पृथि॒वी सिन्धु॑र॒द्भिरा॑दि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥ ४.०५४.०६ ॥
ye te trirahansavitaḥ savāso divedive saubhagamāsuvanti | indro dyāvāpṛthivī sindhuradbhirādityairno aditiḥ śarma yaṃsat || 4.054.06 ||

Mandala : 4

Sukta : 54

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In