Rig Veda

Mandala 55

Sukta 55


This overlay will guide you through the buttons:

संस्कृत्म
A English

को व॑स्त्रा॒ता व॑सवः॒ को व॑रू॒ता द्यावा॑भूमी अदिते॒ त्रासी॑थां नः । सही॑यसो वरुण मित्र॒ मर्ता॒त्को वो॑ऽध्व॒रे वरि॑वो धाति देवाः ॥ ४.०५५.०१ ॥
ko vastrātā vasavaḥ ko varūtā dyāvābhūmī adite trāsīthāṃ naḥ | sahīyaso varuṇa mitra martātko vo'dhvare varivo dhāti devāḥ || 4.055.01 ||

Mandala : 4

Sukta : 55

Suktam :   1



प्र ये धामा॑नि पू॒र्व्याण्यर्चा॒न्वि यदु॒च्छान्वि॑यो॒तारो॒ अमू॑राः । वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा ऋ॒तधी॑तयो रुरुचन्त द॒स्माः ॥ ४.०५५.०२ ॥
pra ye dhāmāni pūrvyāṇyarcānvi yaducchānviyotāro amūrāḥ | vidhātāro vi te dadhurajasrā ṛtadhītayo rurucanta dasmāḥ || 4.055.02 ||

Mandala : 4

Sukta : 55

Suktam :   2



प्र प॒स्त्या॒३॒॑मदि॑तिं॒ सिन्धु॑म॒र्कैः स्व॒स्तिमी॑ळे स॒ख्याय॑ दे॒वीम् । उ॒भे यथा॑ नो॒ अह॑नी नि॒पात॑ उ॒षासा॒नक्ता॑ करता॒मद॑ब्धे ॥ ४.०५५.०३ ॥
pra pastyā3maditiṃ sindhumarkaiḥ svastimīle sakhyāya devīm | ubhe yathā no ahanī nipāta uṣāsānaktā karatāmadabdhe || 4.055.03 ||

Mandala : 4

Sukta : 55

Suktam :   3



व्य॑र्य॒मा वरु॑णश्चेति॒ पन्था॑मि॒षस्पतिः॑ सुवि॒तं गा॒तुम॒ग्निः । इन्द्रा॑विष्णू नृ॒वदु॒ षु स्तवा॑ना॒ शर्म॑ नो यन्त॒मम॑व॒द्वरू॑थम् ॥ ४.०५५.०४ ॥
vyaryamā varuṇaśceti panthāmiṣaspatiḥ suvitaṃ gātumagniḥ | indrāviṣṇū nṛvadu ṣu stavānā śarma no yantamamavadvarūtham || 4.055.04 ||

Mandala : 4

Sukta : 55

Suktam :   4



आ पर्व॑तस्य म॒रुता॒मवां॑सि दे॒वस्य॑ त्रा॒तुर॑व्रि॒ भग॑स्य । पात्पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया॑दु॒त न॑ उरुष्येत् ॥ ४.०५५.०५ ॥
ā parvatasya marutāmavāṃsi devasya trāturavri bhagasya | pātpatirjanyādaṃhaso no mitro mitriyāduta na uruṣyet || 4.055.05 ||

Mandala : 4

Sukta : 55

Suktam :   5



नू रो॑दसी॒ अहि॑ना बु॒ध्न्ये॑न स्तुवी॒त दे॑वी॒ अप्ये॑भिरि॒ष्टैः । स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो॑ घ॒र्मस्व॑रसो न॒द्यो॒३॒॑ अप॑ व्रन् ॥ ४.०५५.०६ ॥
nū rodasī ahinā budhnyena stuvīta devī apyebhiriṣṭaiḥ | samudraṃ na saṃcaraṇe saniṣyavo gharmasvaraso nadyo3 apa vran || 4.055.06 ||

Mandala : 4

Sukta : 55

Suktam :   6



दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् । न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा॑मसि प्र॒मियं॒ सान्व॒ग्नेः ॥ ४.०५५.०७ ॥
devairno devyaditirni pātu devastrātā trāyatāmaprayucchan | nahi mitrasya varuṇasya dhāsimarhāmasi pramiyaṃ sānvagneḥ || 4.055.07 ||

Mandala : 4

Sukta : 55

Suktam :   7



अ॒ग्निरी॑शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य । तान्य॒स्मभ्यं॑ रासते ॥ ४.०५५.०८ ॥
agnirīśe vasavyasyāgnirmahaḥ saubhagasya | tānyasmabhyaṃ rāsate || 4.055.08 ||

Mandala : 4

Sukta : 55

Suktam :   8



उषो॑ मघो॒न्या व॑ह॒ सूनृ॑ते॒ वार्या॑ पु॒रु । अ॒स्मभ्यं॑ वाजिनीवति ॥ ४.०५५.०९ ॥
uṣo maghonyā vaha sūnṛte vāryā puru | asmabhyaṃ vājinīvati || 4.055.09 ||

Mandala : 4

Sukta : 55

Suktam :   9



तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । इन्द्रो॑ नो॒ राध॒सा ग॑मत् ॥ ४.०५५.१० ॥
tatsu naḥ savitā bhago varuṇo mitro aryamā | indro no rādhasā gamat || 4.055.10 ||

Mandala : 4

Sukta : 55

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In