| |
|

This overlay will guide you through the buttons:

क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने॑व जयामसि । गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृळाती॒दृशे॑ ॥ ४.०५७.०१ ॥
kṣetrasya patinā vayaṃ hiteneva jayāmasi | gāmaśvaṃ poṣayitnvā sa no mṛlātīdṛśe || 4.057.01 ||
क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व । म॒धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ नः॒ पत॑यो मृळयन्तु ॥ ४.०५७.०२ ॥
kṣetrasya pate madhumantamūrmiṃ dhenuriva payo asmāsu dhukṣva | madhuścutaṃ ghṛtamiva supūtamṛtasya naḥ patayo mṛळyantu || 4.057.02 ||
मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् । क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे॑नं चरेम ॥ ४.०५७.०३ ॥
madhumatīroṣadhīrdyāva āpo madhumanno bhavatvantarikṣam | kṣetrasya patirmadhumānno astvariṣyanto anvenaṃ carema || 4.057.03 ||
शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम् । शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि॑ङ्गय ॥ ४.०५७.०४ ॥
śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam | śunaṃ varatrā badhyantāṃ śunamaṣṭrāmudiṅgaya || 4.057.04 ||
शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑ । तेने॒मामुप॑ सिञ्चतम् ॥ ४.०५७.०५ ॥
śunāsīrāvimāṃ vācaṃ juṣethāṃ yaddivi cakrathuḥ payaḥ | tenemāmupa siñcatam || 4.057.05 ||
अ॒र्वाची॑ सुभगे भव॒ सीते॒ वन्दा॑महे त्वा । यथा॑ नः सु॒भगास॑सि॒ यथा॑ नः सु॒फलास॑सि ॥ ४.०५७.०६ ॥
arvācī subhage bhava sīte vandāmahe tvā | yathā naḥ subhagāsasi yathā naḥ suphalāsasi || 4.057.06 ||
इन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु । सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा॑म् ॥ ४.०५७.०७ ॥
indraḥ sītāṃ ni gṛhṇātu tāṃ pūṣānu yacchatu | sā naḥ payasvatī duhāmuttarāmuttarāṃ samām || 4.057.07 ||
शु॒नं नः॒ फाला॒ वि कृ॑षन्तु॒ भूमिं॑ शु॒नं की॒नाशा॑ अ॒भि य॑न्तु वा॒हैः । शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑सीरा शु॒नम॒स्मासु॑ धत्तम् ॥ ४.०५७.०८ ॥
śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ | śunaṃ parjanyo madhunā payobhiḥ śunāsīrā śunamasmāsu dhattam || 4.057.08 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In