Rig Veda

Mandala 6

Sukta 6


This overlay will guide you through the buttons:

संस्कृत्म
A English

ऊ॒र्ध्व ऊ॒ षु णो॑ अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता॑ता॒ यजी॑यान् । त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षाम् ॥ ४.००६.०१ ॥
ūrdhva ū ṣu ṇo adhvarasya hotaragne tiṣṭha devatātā yajīyān | tvaṃ hi viśvamabhyasi manma pra vedhasaścittirasi manīṣām || 4.006.01 ||

Mandala : 4

Sukta : 6

Suktam :   1



अमू॑रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॒॑ग्निर्म॒न्द्रो वि॒दथे॑षु॒ प्रचे॑ताः । ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा॑श्रे॒न्मेते॑व धू॒मं स्त॑भाय॒दुप॒ द्याम् ॥ ४.००६.०२ ॥
amūro hotā nyasādi vikṣva1gnirmandro vidatheṣu pracetāḥ | ūrdhvaṃ bhānuṃ savitevāśrenmeteva dhūmaṃ stabhāyadupa dyām || 4.006.02 ||

Mandala : 4

Sukta : 6

Suktam :   2



य॒ता सु॑जू॒र्णी रा॒तिनी॑ घृ॒ताची॑ प्रदक्षि॒णिद्दे॒वता॑तिमुरा॒णः । उदु॒ स्वरु॑र्नव॒जा नाक्रः प॒श्वो अ॑नक्ति॒ सुधि॑तः सु॒मेकः॑ ॥ ४.००६.०३ ॥
yatā sujūrṇī rātinī ghṛtācī pradakṣiṇiddevatātimurāṇaḥ | udu svarurnavajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ || 4.006.03 ||

Mandala : 4

Sukta : 6

Suktam :   3



स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्ना ऊ॒र्ध्वो अ॑ध्व॒र्युर्जु॑जुषा॒णो अ॑स्थात् । पर्य॒ग्निः प॑शु॒पा न होता॑ त्रिवि॒ष्ट्ये॑ति प्र॒दिव॑ उरा॒णः ॥ ४.००६.०४ ॥
stīrṇe barhiṣi samidhāne agnā ūrdhvo adhvaryurjujuṣāṇo asthāt | paryagniḥ paśupā na hotā triviṣṭyeti pradiva urāṇaḥ || 4.006.04 ||

Mandala : 4

Sukta : 6

Suktam :   4



परि॒ त्मना॑ मि॒तद्रु॑रेति॒ होता॒ग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा॑ । द्रव॑न्त्यस्य वा॒जिनो॒ न शोका॒ भय॑न्ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा॑ट् ॥ ४.००६.०५ ॥
pari tmanā mitadrureti hotāgnirmandro madhuvacā ṛtāvā | dravantyasya vājino na śokā bhayante viśvā bhuvanā yadabhrāṭ || 4.006.05 ||

Mandala : 4

Sukta : 6

Suktam :   5



भ॒द्रा ते॑ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ । न यत्ते॑ शो॒चिस्तम॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒न्वी॒३॒॑ रेप॒ आ धुः॑ ॥ ४.००६.०६ ॥
bhadrā te agne svanīka saṃdṛgghorasya sato viṣuṇasya cāruḥ | na yatte śocistamasā varanta na dhvasmānastanvī3 repa ā dhuḥ || 4.006.06 ||

Mandala : 4

Sukta : 6

Suktam :   6



न यस्य॒ सातु॒र्जनि॑तो॒रवा॑रि॒ न मा॒तरा॑पि॒तरा॒ नू चि॑दि॒ष्टौ । अधा॑ मि॒त्रो न सुधि॑तः पाव॒को॒३॒॑ऽग्निर्दी॑दाय॒ मानु॑षीषु वि॒क्षु ॥ ४.००६.०७ ॥
na yasya sāturjanitoravāri na mātarāpitarā nū cidiṣṭau | adhā mitro na sudhitaḥ pāvako3'gnirdīdāya mānuṣīṣu vikṣu || 4.006.07 ||

Mandala : 4

Sukta : 6

Suktam :   7



द्विर्यं पञ्च॒ जीज॑नन्सं॒वसा॑नाः॒ स्वसा॑रो अ॒ग्निं मानु॑षीषु वि॒क्षु । उ॒ष॒र्बुध॑मथ॒र्यो॒३॒॑ न दन्तं॑ शु॒क्रं स्वासं॑ पर॒शुं न ति॒ग्मम् ॥ ४.००६.०८ ॥
dviryaṃ pañca jījanansaṃvasānāḥ svasāro agniṃ mānuṣīṣu vikṣu | uṣarbudhamatharyo3 na dantaṃ śukraṃ svāsaṃ paraśuṃ na tigmam || 4.006.08 ||

Mandala : 4

Sukta : 6

Suktam :   8



तव॒ त्ये अ॑ग्ने ह॒रितो॑ घृत॒स्ना रोहि॑तास ऋ॒ज्वञ्चः॒ स्वञ्चः॑ । अ॒रु॒षासो॒ वृष॑ण ऋजुमु॒ष्का आ दे॒वता॑तिमह्वन्त द॒स्माः ॥ ४.००६.०९ ॥
tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ | aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātimahvanta dasmāḥ || 4.006.09 ||

Mandala : 4

Sukta : 6

Suktam :   9



ये ह॒ त्ये ते॒ सह॑माना अ॒यास॑स्त्वे॒षासो॑ अग्ने अ॒र्चय॒श्चर॑न्ति । श्ये॒नासो॒ न दु॑वस॒नासो॒ अर्थं॑ तुविष्व॒णसो॒ मारु॑तं॒ न शर्धः॑ ॥ ४.००६.१० ॥
ye ha tye te sahamānā ayāsastveṣāso agne arcayaścaranti | śyenāso na duvasanāso arthaṃ tuviṣvaṇaso mārutaṃ na śardhaḥ || 4.006.10 ||

Mandala : 4

Sukta : 6

Suktam :   10



अका॑रि॒ ब्रह्म॑ समिधान॒ तुभ्यं॒ शंसा॑त्यु॒क्थं यज॑ते॒ व्यू॑ धाः । होता॑रम॒ग्निं मनु॑षो॒ नि षे॑दुर्नम॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ॥ ४.००६.११ ॥
akāri brahma samidhāna tubhyaṃ śaṃsātyukthaṃ yajate vyū dhāḥ | hotāramagniṃ manuṣo ni ṣedurnamasyanta uśijaḥ śaṃsamāyoḥ || 4.006.11 ||

Mandala : 4

Sukta : 6

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In